logo

|

Home >

Scripture >

scripture >

English-Script

शिव सहस्रनामम्

 

  • This Page is courtesy of Sanskrit Documents List.
    Please send your corrections

    shivasahasranaama

    		.. AUM..
    स्थिरः स्थाणुः प्रभुर्भानुः प्रवरो वरदो वरः .
    सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः .. 
    
    जटी चर्मी शिखण्डी च सर्वांगः सर्वभावनः .
    हरिश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः ..
    
    प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः .
    श्मशानचारी भगवान् खचरो गोचरोऽर्दनः ..
    
    अभिवाद्यो महाकर्मा तपस्वी भूत भावनः .
    उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः ..
    
    महारूपो महाकायो वृषरूपो महायशाः .
    महाऽऽत्मा सर्वभूतश्च विरूपो वामनो मनुः ..
    
    लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः .
    पवित्रश्च महांश्चैव नियमो नियमाश्रयः ..
    
    सर्वकर्मा स्वयंभूश्चादिरादिकरो निधिः .
    सहस्राक्षो विरूपाक्षः सोमो नक्षत्रसाधकः ..
    
    चन्द्रः सूर्यः गतिः केतुर्ग्रहो ग्रहपतिर्वरः .
    अद्रिरद्{}र्यालयः कर्ता मृगबाणार्पणोऽनघः ..
    
    महातपा घोर तपाऽदीनो दीनसाधकः .
    संवत्सरकरो मन्त्रः प्रमाणं परमं तपः ..
    
    योगी योज्यो महाबीजो महारेता महातपाः .
    सुवर्णरेताः सर्वज्ञः सुबीजो वृषवाहनः ..
    
    दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः .
    विश्वरूपः स्वयं श्रेष्ठो बलवीरोऽबलोगणः ..
    
    गणकर्ता गणपतिर्दिग्वासाः काम एव च .
    पवित्रं परमं मन्त्रः सर्वभाव करो हरः ..
    
    कमण्डलुधरो धन्वी बाणहस्तः कपालवान् .
    अशनी शतघ्नी खड्गी पट्टिशी चायुधी महान् ..
    
    स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः .
    उष्णिषी च सुवक्त्रश्चोदग्रो विनतस्तथा ..
    
    दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च .
    सृगाल रूपः सर्वार्थो मुण्डः कुण्डी कमण्डलुः ..
    
    अजश्च मृगरूपश्च गन्धधारी कपर्द्यपि .
    उर्ध्वरेतोर्ध्वलिंग उर्ध्वशायी नभस्तलः ..
    
    त्रिजटैश्चीरवासाश्च रुद्रः सेनापतिर्विभुः .
    अहश्चरोऽथ नक्तं च तिग्ममन्युः सुवर्चसः ..
    
    गजहा दैत्यहा लोको लोकधाता गुणाकरः .
    सिंहशार्दूलरूपश्च आर्द्रचर्मांबरावृतः ..
    
    कालयोगी महानादः सर्ववासश्चतुष्पथः .
    निशाचरः प्रेतचारी भूतचारी महेश्वरः ..
    
    बहुभूतो बहुधनः सर्वाधारोऽमितो गतिः .
    नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलासकः ..
    
    घोरो महातपाः पाशो नित्यो गिरि चरो नभः .
    सहस्रहस्तो विजयो व्यवसायो ह्यनिन्दितः ..
    
    अमर्षणो मर्षणात्मा यज्ञहा कामनाशनः .
    दक्षयज्ञापहारी च सुसहो मध्यमस्तथा ..
    
    तेजोऽपहारी बलहा मुदितोऽर्थोऽजितो वरः .
    गंभीरघोषो गंभीरो गंभीर बलवाहनः ..
    
    न्यग्रोधरूपो न्यग्रोधो वृक्षकर्णस्थितिर्विभुः .
    सुदीक्ष्णदशनश्चैव महाकायो महाननः ..
    
    विष्वक्सेनो हरिर्यज्ञः संयुगापीडवाहनः .
    तीक्ष्ण तापश्च हर्यश्वः सहायः कर्मकालवित् ..
    
    विष्णुप्रसादितो यज्ञः समुद्रो वडवामुखः .
    हुताशनसहायश्च प्रशान्तात्मा हुताशनः ..
    
    उग्रतेजा महातेजा जयो विजयकालवित् .
    ज्योतिषामयनं सिद्धिः संधिर्विग्रह एव च ..
    
    शिखी दण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली .
    वैणवी पणवी ताली कालः कालकटंकटः ..
    
    नक्षत्रविग्रह विधिर्गुणवृद्धिर्लयोऽगमः .
    प्रजापतिर्दिशा बाहुर्विभागः सर्वतोमुखः ..
    
    विमोचनः सुरगणो हिरण्यकवचोद्भवः .
    मेढ्रजो बलचारी च महाचारी स्तुतस्तथा ..
    
    सर्वतूर्य निनादी च सर्ववाद्यपरिग्रहः .
    व्यालरूपो बिलावासी हेममाली तरंगवित् ..
    
    त्रिदशस्त्रिकालधृक् कर्म सर्वबन्धविमोचनः .
    बन्धनस्त्वासुरेन्द्राणां युधि शत्रुविनाशनः ..
    
    सांख्यप्रसादो सुर्वासाः सर्वसाधुनिषेवितः .
    प्रस्कन्दनो विभागश्चातुल्यो यज्ञभागवित् ..
    
    सर्वावासः सर्वचारी दुर्वासा वासवोऽमरः .
    हेमो हेमकरो यज्ञः सर्वधारी धरोत्तमः ..
    
    लोहिताक्षो महाऽक्षश्च विजयाक्षो विशारदः .
    संग्रहो निग्रहः कर्ता सर्पचीरनिवासनः ..
    
    मुख्योऽमुख्यश्च देहश्च देह ऋद्धिः सर्वकामदः .
    सर्वकामप्रसादश्च सुबलो बलरूपधृक् ..
    
    सर्वकामवरश्चैव सर्वदः सर्वतोमुखः .
    आकाशनिधिरूपश्च निपाती उरगः खगः ..
    
    raudraruupoM.ashuraadityo वसुरश्मिः सुवर्चसी .
    वसुवेगो महावेगो मनोवेगो निशाचरः ..
    
    सर्वावासी श्रियावासी उपदेशकरो हरः .
    मुनिरात्म पतिर्लोके संभोज्यश्च सहस्रदः ..
    
    पक्षी च पक्षिरूपी चातिदीप्तो विशांपतिः .
    उन्मादो मदनाकारो अर्थार्थकर रोमशः ..
    
    वामदेवश्च वामश्च प्राग्दक्षिणश्च वामनः .
    सिद्धयोगापहारी च सिद्धः सर्वार्थसाधकः ..
    
    भिक्षुश्च भिक्षुरूपश्च विषाणी मृदुरव्ययः .
    महासेनो विशाखश्च षष्टिभागो गवांपतिः ..
    
    वज्रहस्तश्च विष्कंभी चमूस्तंभनैव च .
    ऋतुरृतु करः कालो मधुर्मधुकरोऽचलः ..
    
    वानस्पत्यो वाजसेनो नित्यमाश्रमपूजितः .
    ब्रह्मचारी लोकचारी सर्वचारी सुचारवित् ..
    
    ईशान ईश्वरः कालो निशाचारी पिनाकधृक् .
    निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः ..
    
    नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः .
    भगस्याक्षि निहन्ता च कालो ब्रह्मविदांवरः ..
    
    चतुर्मुखो महालिंगश्चारुलिंगस्तथैव च .
    लिंगाध्यक्षः सुराध्यक्षो लोकाध्यक्षो युगावहः ..
    
    बीजाध्यक्षो बीजकर्ताऽध्यात्मानुगतो बलः .
    इतिहास करः कल्पो गौतमोऽथ जलेश्वरः ..
    
    दंभो ह्यदंभो वैदंभो वैश्यो वश्यकरः कविः .
    लोक कर्ता पशु पतिर्महाकर्ता महौषधिः ..
    
    अक्षरं परमं ब्रह्म बलवान् शक्र एव च .
    नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो मनोगतिः ..
    
    बहुप्रसादः स्वपनो दर्पणोऽथ त्वमित्रजित् .
    वेदकारः सूत्रकारो विद्वान् समरमर्दनः ..
    
    महामेघनिवासी च महाघोरो वशीकरः .
    अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः ..
    
    वृषणः शंकरो नित्यो वर्चस्वी धूमकेतनः .
    नीलस्तथाऽंगलुब्धश्च शोभनो निरवग्रहः ..
    
    स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः .
    उत्संगश्च महांगश्च महागर्भः परो युवा ..
    
    कृष्णवर्णः सुवर्णश्चेन्द्रियः सर्वदेहिनाम् .
    महापादो महाहस्तो महाकायो महायशाः ..
    
    महामूर्धा महामात्रो महानेत्रो दिगालयः .
    महादन्तो महाकर्णो महामेढ्रो महाहनुः ..
    
    महानासो महाकंबुर्महाग्रीवः श्मशानधृक् .
    महावक्षा महोरस्को अन्तरात्मा मृगालयः ..
    
    लंबनो लंबितोष्ठश्च महामायः पयोनिधिः .
    महादन्तो महादंष्ट्रो महाजिह्वो महामुखः ..
    
    महानखो महारोमा महाकेशो महाजटः .
    असपत्नः प्रसादश्च प्रत्ययो गिरि साधनः ..
    
    स्नेहनोऽस्नेहनश्चैवाजितश्च महामुनिः .
    वृक्षाकारो वृक्ष केतुरनलो वायुवाहनः ..
    
    मण्डली मेरुधामा च देवदानवदर्पहा .
    अथर्वशीर्षः सामास्य ऋक्सहस्रामितेक्षणः ..
    
    यजुः पाद भुजो गुह्यः प्रकाशो जंगमस्तथा .
    अमोघार्थः प्रसादश्चाभिगम्यः सुदर्शनः ..
    
    उपहारप्रियः शर्वः कनकः काञ्चनः स्थिरः .
    नाभिर्नन्दिकरो भाव्यः पुष्करस्थपतिः स्थिरः ..
    
    द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः .
    नक्तं कलिश्च कालश्च मकरः कालपूजितः ..
    
    सगणो गण कारश्च भूत भावन सारथिः .
    भस्मशायी भस्मगोप्ता भस्मभूतस्तरुर्गणः ..
    
    अगणश्चैव लोपश्च महाऽऽत्मा सर्वपूजितः .
    शंकुस्त्रिशंकुः संपन्नः शुचिर्भूतनिषेवितः ..
    
    आश्रमस्थः कपोतस्थो विश्वकर्मापतिर्वरः .
    शाखो विशाखस्ताम्रोष्ठो ह्यमुजालः सुनिश्चयः ..
    
    कपिलोऽकपिलः शूरायुश्चैव परोऽपरः .
    गन्धर्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुसारथिः ..
    
    परश्वधायुधो देवार्थ कारी सुबान्धवः .
    तुंबवीणी महाकोपोर्ध्वरेता जलेशयः ..
    
    उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः .
    सर्वांगरूपो मायावी सुहृदो ह्यनिलोऽनलः ..
    
    बन्धनो बन्धकर्ता च सुबन्धनविमोचनः .
    सयज्ञारिः सकामारिः महादंष्ट्रो महाऽऽयुधः ..
    
    बाहुस्त्वनिन्दितः शर्वः शंकरः शंकरोऽधनः .
    अमरेशो महादेवो विश्वदेवः सुरारिहा ..
    
    अहिर्बुध्नो निरृतिश्च चेकितानो हरिस्तथा .
    अजैकपाच्च कापाली त्रिशंकुरजितः शिवः ..
    
    धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा .
    धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ..
    
    प्रभावः सर्वगो वायुरर्यमा सविता रविः .
    उदग्रश्च विधाता च मान्धाता भूत भावनः ..
    
    रतितीर्थश्च वाग्मी च सर्वकामगुणावहः .
    पद्मगर्भो महागर्भश्चन्द्रवक्त्रोमनोरमः ..
    
    बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी .
    कुरुकर्ता कालरूपी कुरुभूतो महेश्वरः ..
    
    सर्वाशयो दर्भशायी सर्वेषां प्राणिनांपतिः .
    देवदेवः मुखोऽसक्तः सदसत् सर्वरत्नवित् ..
    
    कैलास शिखरावासी हिमवद् गिरिसंश्रयः .
    कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः ..
    
    वणिजो वर्धनो वृक्षो नकुलश्चन्दनश्छदः .
    सारग्रीवो महाजत्रु रलोलश्च महौषधः ..
    
    सिद्धार्थकारी सिद्धार्थश्चन्दो व्याकरणोत्तरः .
    सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः ..
    
    प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः .
    सारंगो नवचक्रांगः केतुमाली सभावनः ..
    
    भूतालयो भूतपतिरहोरात्रमनिन्दितः .. 
    
    वाहिता सर्वभूतानां निलयश्च विभुर्भवः .
    अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः ..
    
    धृतिमान् मतिमान् दक्षः सत्कृतश्च युगाधिपः .
    गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरः ..
    
    हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनाम् .
    प्रतिष्ठायी महाहर्षो जितकामो जितेन्द्रियः ..
    
    गान्धारश्च सुरालश्च तपः कर्म रतिर्धनुः .
    महागीतो महानृत्तोह्यप्सरोगणसेवितः ..
    
    महाकेतुर्धनुर्धातुर्नैक सानुचरश्चलः .
    आवेदनीय आवेशः सर्वगन्धसुखावहः ..
    
    तोरणस्तारणो वायुः परिधावति चैकतः .
    संयोगो वर्धनो वृद्धो महावृद्धो गणाधिपः ..
    
    नित्यात्मसहायश्च देवासुरपतिः पतिः .
    युक्तश्च युक्तबाहुश्च द्विविधश्च सुपर्वणः ..
    
    आषाढश्च सुषाडश्च ध्रुवो हरि हणो हरः .
    वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः ..
    
    शिरोहारी विमर्शश्च सर्वलक्षण भूषितः .
    अक्षश्च रथ योगी च सर्वयोगी महाबलः ..
    
    समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः .
    निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः ..
    
    रत्न प्रभूतो रक्तांगो महाऽर्णवनिपानवित् .
    मूलो विशालो ह्यमृतो व्यक्ताव्यक्तस्तपो निधिः ..
    
    आरोहणो निरोहश्च शलहारी महातपाः .
    सेनाकल्पो महाकल्पो युगायुग करो हरिः ..
    
    युगरूपो महारूपो पवनो गहनो नगः .
    न्याय निर्वापणः पादः पण्डितो ह्यचलोपमः ..
    
    बहुमालो महामालः सुमालो बहुलोचनः .
    विस्तारो लवणः कूपः कुसुमः सफलोदयः ..
    
    वृषभो वृषभांकांगो मणि बिल्वो जटाधरः .
    इन्दुर्विसर्वः सुमुखः सुरः सर्वायुधः सहः ..
    
    निवेदनः सुधाजातः सुगन्धारो महाधनुः .
    गन्धमाली च भगवान् उत्थानः सर्वकर्मणाम् ..
    
    मन्थानो बहुलो बाहुः सकलः सर्वलोचनः .
    तरस्ताली करस्ताली ऊर्ध्व संहननो वहः ..
    
    छत्रं सुच्छत्रो विख्यातः सर्वलोकाश्रयो महान् .
    मुण्डो विरूपो विकृतो दण्डि मुण्डो विकुर्वणः ..
    
    हर्यक्षः ककुभो वज्री दीप्तजिह्वः सहस्रपात् .
    सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः ..
    
    सहस्रबाहुः सर्वांगः शरण्यः सर्वलोककृत् .
    पवित्रं त्रिमधुर्मन्त्रः कनिष्ठः कृष्णपिंगलः ..
    
    ब्रह्मदण्डविनिर्माता शतघ्नी शतपाशधृक् .
    पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः ..
    
    गभस्तिर्ब्रह्मकृद् ब्रह्मा ब्रह्मविद् ब्राह्मणो गतिः .
    अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयंभुवः ..
    
    ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः .
    चन्दनी पद्ममालाऽग्{}र्यः सुरभ्युत्तरणो नरः ..
    
    कर्णिकार महास्रग्वी नीलमौलिः पिनाकधृक् .
    उमापतिरुमाकान्तो जाह्नवी धृगुमाधवः ..
    
    वरो वराहो वरदो वरेशः सुमहास्वनः .
    महाप्रसादो दमनः शत्रुहा श्वेतपिंगलः ..
    
    प्रीतात्मा प्रयतात्मा च संयतात्मा प्रधानधृक् .
    सर्वपार्श्व सुतस्तार्क्ष्यो धर्मसाधारणो वरः ..
    
    चराचरात्मा सूक्ष्मात्मा सुवृषो गो वृषेश्वरः .
    साध्यर्षिर्वसुरादित्यो विवस्वान् सविताऽमृतः ..
    
    व्यासः सर्वस्य संक्षेपो विस्तरः पर्ययो नयः .
    ऋतुः संवत्सरो मासः पक्षः संख्या समापनः ..
    
    कलाकाष्ठा लवोमात्रा मुहूर्तोऽहः क्षपाः क्षणाः .
    विश्वक्षेत्रं प्रजाबीजं लिंगमाद्यस्त्वनिन्दितः ..
    
    सदसद् व्यक्तमव्यक्तं पिता माता पितामहः .
    स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ..
    
    निर्वाणं ह्लादनं चैव ब्रह्मलोकः परागतिः .
    देवासुरविनिर्माता देवासुरपरायणः ..
    
    देवासुरगुरुर्देवो देवासुरनमस्कृतः .
    देवासुरमहामात्रो देवासुरगणाश्रयः ..
    
    देवासुरगणाध्यक्षो देवासुरगणाग्रणीः .
    देवातिदेवो देवर्षिर्देवासुरवरप्रदः ..
    
    देवासुरेश्वरोदेवो देवासुरमहेश्वरः .
    सर्वदेवमयोऽचिन्त्यो देवताऽऽत्माऽऽत्मसंभवः ..
    
    उद्भिदस्त्रिक्रमो वैद्यो विरजो विरजोऽंबरः .
    ईड्यो हस्ती सुरव्याघ्रो देवसिंहो नरर्षभः ..
    
    विबुधाग्रवरः श्रेष्ठः सर्वदेवोत्तमोत्तमः .
    प्रयुक्तः शोभनो वर्जैशानः प्रभुरव्ययः ..
    
    गुरुः कान्तो निजः सर्गः पवित्रः सर्ववाहनः .
    शृंगी शृंगप्रियो बभ्रू राजराजो निरामयः ..
    
    अभिरामः सुरगणो विरामः सर्वसाधनः .
    ललाटाक्षो विश्वदेहो हरिणो ब्रह्मवर्चसः ..
    
    स्थावराणांपतिश्चैव नियमेन्द्रियवर्धनः .
    सिद्धार्थः सर्वभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः ..
    
    व्रताधिपः परं ब्रह्म मुक्तानां परमागतिः .
    विमुक्तो मुक्ततेजाश्च श्रीमान् श्रीवर्धनो जगत् ..
    
    	श्रीमान् श्रीवर्धनो जगत् AUM नम इति.. 

Related Content

शिव सहस्रनाम स्तोत्रम (लिङ्गपुराणान्तर्गत) - shri shiva sah

ਮੇਧਾਦਕ੍ਸ਼ਿਣਾਮੂਰ੍ਤਿ ਸਹਸ੍ਰਨਾਮਸ੍ਤੋਤ੍ਰ ਏਵਂ ਨਾਮਾਵਲੀ -Medhadakshin

Medha Dakshinamurti sahasranaama stotra and naamaavali

Medhadakshinamurtisahasranaamastotra and naamaavali-மேதா தக்

षिव Sahasra णामावळि