logo

|

Home >

Scripture >

scripture >

Sanskrit

श्रीरामनाथ स्तुतिः - Sriramanatha Stutih

Sriramanatha Stutih


श्रीरामपूजितपदाम्बुज चापपाणे श्रीचकराजकृतवास कृपाम्बुराशे । 
श्रीसेतुमूलचरणप्रवणान्तरङ्ग श्रीरामनाथ लघु तारय जन्मवार्धिम् ॥१॥ 

 

नम्राघवृन्दविनिवारणबद्धदीक्ष शैलाधिराजतनयापरिरब्धवर्ष्मन् । 
श्रीनाथमुख्यसुरवर्यनिषेविताङ्घ्रे श्रीरामनाथ लघु तारय जन्मवार्धिम् ॥२॥ 

 

शूराहितेभवदनाश्रितपार्श्वभाग क्रूरारिवर्गविजयप्रद शीघ्रमेव । 
साराखिलागमतदन्तपुराणपङ्क्तेः श्रीरामनाथ लघु तारय जन्मवार्धिम् ॥३॥ 

 

शब्दादिमेषु विषयेषु समीपगेष्वप्यासक्तिगन्धरहितान्निजपादनम्रान् । 
कुर्वाण कामदहनाक्षिलसल्ललाट श्रीरामनाथ लघु तारय जन्मवार्धिम् ॥४॥

 

इति श्रीरामनाथस्तुतिः संपूर्णा ॥

Related Content

Sriramanatha Stutih - Romanized script

श्रीरामनाथ स्तुतिः - Sriramanatha Stutih

শ্রীরামনাথ স্তুতিঃ - Sriramanatha Stutih

ਸ਼੍ਰੀਰਾਮਨਾਥ ਸ੍ਤੁਤਿਃ - Sriramanatha Stutih

શ્રીરામનાથ સ્તુતિઃ - Sriramanatha Stutih