logo

|

Home >

Scripture >

scripture >

Sanskrit

श्रीमदप्पय्यदीक्षितेन्द्र्कृतयः शिवार्चनाचन्द्रिका - Srimad Appayya Dikshithar's Shivarchana Chandrika

Srimad Appayya Dikshithar's 
Shivarchana Chandrika


॥ शिवार्चनाचन्द्रिका ॥ यस्याहुरागमविद: परिपूर्णशक्तेरंशे कियत्यपि निविष्टममुं प्रपञ्चम् । तस्मै तमालरुचिभासुरकन्धराय नारायणीसहचराय नमश्शिवाय ॥

अवश्यकार्यं शैवानामात्मार्थशिवपूजनम् । तच्च वैदिकमिश्राभ्या मेतेषां शैवमुत्तमम् ॥तदप्यशक्तिकाच्छुद्धात् मिश्रात्सैरादिकादपि । सशक्ति केवलं श्लाघ्यं संक्षिप्तं भुक्तिमुक्तिदम् ॥ तस्मादात्मार्थयजनं शम्भो रंबिकया सह । संगृह्य दर्श-यिष्यामि सर्वदिव्यागमोद्ध्रुतम् ॥ दिव्यागमार्थसाङ्कर्यंऐकतन्त्र्यान्न दोषकृत् । विन्तुपाशुपतार्थं च साङ्कर्यं तेषु दोषकृत् ॥ तेष्वप्येकम् समाश्रित्य ग्राह्यंअन्यदपेक्षिते ।इत्येतन्मानुषे लिङ्गे नतु स्वायंभुवादिषु॥ एकागमावलंबेऽपि प्रविहाय तदीरितम् । प्रशस्तमन्यतो ग्राह्यंइत्युपादिशदीश्वर: ॥ प्राशस्त्यस्योभयोस्साम्येऽप्यर्चनाङ्गम-पेक्षितम् ॥ तत्रोक्त मन्यतन्त्रोक्तं सममित्यप्युपादिशत् ॥ तस्माद्दिव्यागमेभ्योऽसौ अखिलेभ्यस्समुद्दुतै: । अपेक्षितांशै: क्रियते श्रीशिवार्चनचन्द्रिका ॥

आचम्य भह्स्मरुद्राक्षविभूषितकळेबर: । सकळीकृत्य संस्कुर्यात्सामान्यर्घ्यं यथाविधि ॥ शुद्धविद्यात्मकं ध्यात्वा शिवपूजानिकेतनम् । तद्द्वारे(अ)नुत्तरे कुर्यात् द्वारपालार्चनं क्रमात् विघ्नत्रयं समुत्सार्य प्रविश्यास्त्रादिपूजनम् । कृत्वा पूजोपकरणं सकलं सन्निधापयेत् ॥ देवस्य दक्षिणे भागे पावकस्योत्तरामुखम् । विहिता सनमास्थाय पञ्चशुद्धिं समाचरेत् ॥ आदित्यस्योदयात्पूर्वं मुहूर्तद्वितये स्थिते । उत्थाय धैताम्घ्रिकर: कृतभस्मावकुण्ठन: हृदि सामान्यसमयी चिन्तयेत्परमेश्वरम् । विशिष्टसमयी बिन्दो मूर्ध्रि निर्वाणदीक्षित: ॥ आचार्यबोधकश्चैनं द्वादशान्ते विचिन्तयेत् । नामानि चास्य ह्रुद्यानि चरित्राणि च कीर्तयेत् ॥ विण्मूत्रोत्सर्जनं कुर्यात् गत्वा देशं यथोचितम् ॥ उदङ्मुखो(अ)हस्सन्ध्यासु रजन्यां दक्षिणामुख:

प्राक्प्रत्यग्वदनो यद्वा दिनपूर्वापरार्धयोः । उदङ्मुखस्तु मध्याह्ने रजन्यां दक्षिणामुख: । नभो विण्मूत्रादिक्चन्द्र सूर्यतराग्निदर्शनम् ॥ देवगोमुनिविप्रस्त्रीसम्मुखं च विवर्जयेत् । त्रुणै:पायु मयज्ञार्है रिज्याद्यनुपयोगिभि: ॥ लोष्टाद्यैर्वा न सत्पुष्पपर्णकाष्ठफलादिभि: । अधोद्रुष्टि: प्रजननं ग्रुह्णन्वामेन पाणिना । जलाभ्याशमुपागम्य शौचं कुर्वीत मृज्जलै: ।एका लिङ्गे गुदे पञ्चदश वामकरे मृद: । षष्ठं च पृष्ठे चाग्रे च करयोस्सप्त म्रुत्तिका: ॥ वल्मीके वृक्षमूले च गृहे मार्गे जलान्तरे । ऊषरे मूषिकोत्खाते गोव्रजे देवतालये ॥ वापीकूपतटाकादिमूले च सिकतास्थले ॥ वीथ्यां श्मशाने कीटास्थितुषाङ्गारादिदूषिते । पांसुले परशौचार्धशिष्टमृत्कीर्णभूतले ॥ हलोत्खाते च जंबाले शर्करे नाहरेन्मृदम् । । शुद्धभूमै च मृत्ग्राह्या व्यपोह्योपरि मृत्तिकाम् ।यथा स्यात् शौचपर्याप्ता नावशिष्येत वा यथा ॥ प्रथमं पायुशौचें स्यादर्धप्रसृतिमानत:। तदर्धमानत: पश्चात्तदर्धे न तत: परम् ॥ आर्द्रामलकमानं स्यान्मूत्रशैचेतु म्रुत्तिका । द्विगुणं मृत्तिका शुक्ल्ये त्रिगुणं दारसङ्गतौ॥ एतच्छौचं गृहस्थस्य भावशुद्ध्यै ततोऽधिकम् । ब्रह्मचार्यादिकानां तु क्रमात् द्वित्रिचतुर्गुणम् ।यस्य यावद्दिवा शोचं तदर्धं निशि तस्य तत् । तदर्धमातुरे चोक्त मातुराधं वनाध्वनि ॥ आगुल्फं चरणौ मृद्धि: करावामणिबन्धकौ ।संक्षाल्य क्षाळयेत्पश्चा दाजान्वाकूर्परं जलै: ॥ धाराशौचं च कर्तव्यं शौचशुद्धिमभीप्सता ।चुळकैरेव कर्तव्यं हस्तौ शुद्धिविधानत: । शौचे मृज्जलदानार्थं कर्तव्यौ परिचारकौ । सव्यहस्तग्रुहीता च क्षेप्या मृद्वामहस्तके ॥ कुर्याद्द्वादश गण्डूषान् पुरीषोत्सर्जने कृते । कुर्वीत चतुरो मूत्रे भोजनान्ते तु षोडश ॥ प्राङ्मुख: क्षाळयेत्पादौ हस्तौ वक्त्रमुदङ्मुख: । उदङ्मुख: प्राङ्मुखो वा ततस्त्वाचमनं चरेत् ॥

॥ दन्तधावनविधि:॥

ह्रुन्मन्त्रेण ततो ग्राह्यं दन्तकाष्ठं त्वगन्वितम् । अपर्वाग्रसमच्छेदमाद्यंअग्रे च कूर्चितम् ॥ कनिष्ठिकासमस्थौल्यं सूक्ष्मं वा दन्तसौक्ष्म्यत: ॥ अष्टांगुळं नैष्ठिकानां भोगिनां द्वादशांगुळं । वर्णानां दशकं चाष्टसप्तांगुळिकमेवच । षडङ्गुळं प्रहीणानां नारीणां चतुरङ्गुळम् । जम्ब्वाम्लककुभाशोककपित्थवकुलोद्भवम् ॥ प्लक्षौदुम्बरफल्लांघ्रीजाजीचम्पकशंखजम् । अतिमुक्तकदम्बोत्थमपामार्गं च भोगिनाम् । ग्राह्यंएतच्चशैरीषचिरिबिल्वकरञ्चकम्। श्रीपर्णदारुनिर्गुण्डी सारसम् खादिरायते ॥ अक्षक्षीरिध वैरण्डवाश्वत्थाग्रशिग्रुजम् । अकुलिशेलुवानीरधात्री चोदुम्बरोद्भवम् ॥ खर्जूरना ळिकेरोत्थं पालावंशम् तालवंशजम् । तृणपणापिशोचोहमोष्टकान्गारभस्मजम् । अङ्गुली चविवर्ज्यानि सुवर्णादिकृतम् तथा ॥ प्रतिपन्नवमीषष्ठी द्वादशी पञ्चपर्वकम् । उपवासदिनं जन्मत्रयं च शनिवासरम् ॥ भानुवारं व्यतीपातं ग्रहणश्राद्धवासरम् । सूर्योदयानन्तरं च विवर्ज्यं दन्तधावनम् ॥ अलाभे दन्तकाष्ठानां निषिद्धदिवशेषु च । गण्डूषैर्द्वादशाव्रुत्तैर्दलैर्वा शोधयेद्रदान् । जिह्वानिर्लेहनम् कुर्याज्जिह्वामलविशोधनै: । फालाक्षिश्रोत्रनासास्यरेतोविण्मूत्रगात्रजम् । करपादगतं यद्वच्छोद्ध्यं तत्सकलं मलम् ॥ नासिकाश्रोत्रनेत्रादिक्षिलनेन विशुध्यति ॥ एवम् मलानि संशोध्य वारुणस्रानमाचरेत् । अशेषमालिन्यहरं दु:स्वप्नादिविनाशनम् ॥

॥ अथ स्त्नानविधि: ॥

विधिवदाचान्त: कृतकरन्यास: प्राणानायंय दर्भान्धारयन् ॥ अमुकस्थे रवौ मासि तिथौ वारे सरिद्वरे । स्त्रानं देव करिष्यामि त्वत्पूजार्थम् प्रसीद मे ॥ इति विज्ञाप शुद्धभूमि मष्टांगुलपर्यतम् हुम्फडन्तास्त्रेण खात्वा तेनैव मन्त्रेण म्रुदमुद्धुत्य तद्वस्तुनि मृदम् मूलमन्त्रेण नमोन्तह्रुदयेनवाऽऽदाय नमोन्तह्र्दयेन प्रथममुद्धुतया म्रुदा खातमापूर्य नमोन्तशिरसा सरित्सरस्तटाकादितीरे विशुद्धे निक्षिपेत् । सरिदादीनां दक्षिणतीरं स्त्रानार्थ मतिप्रशस्तम् । ततो हुम्फडन्तास्त्रेण मृदमभ्यक्ष्य नमोन्तशिरसा मृदमस्त्रेण मूलादीन्युद्धुत्य नमोन्तकवचेन तां त्रिधा विभज्य नाभ्यादिपादान्त मेकाम्शेन प्रक्षाल्य द्वितीयंश्म् सप्तवार म्स्त्रमन्त्रजप्तमस्त्ररश्मिसम्पर्काद्दीप्तम् विभाव्य सर्वमन्गतेनालिप्य जलम् प्रविश्य जलमस्त्रेणालोड्यान्गुष्ठाभ्याम् कर्णौ तर्जनीभ्यामक्षिणी मध्यंआभ्याम् नासिकेच द्रुढम् पिधाय प्रणवम् मूलसहितम् वा जपन् ह्रुदये ज्वलदस्रम् देहम् तत्तेज: पुन्जपिन्जरच्छवि विभावयन् जले निमग्नो यावच्छक्ति अवतिष्ठेत। अथवा म्रुदम् द्वेधा विभज्य अस्त्रजप्तेन एकेन भागेन सर्वमन्गमालिप्य स्रायत् । तदेतन्मलस्त्रानम् । यद्वा-वक्ष्यंआणविधिस्त्रानार्थमेव मृदाहरणम् मलस्त्रानां तु हरिद्रामलकादिपिष्टैरेव कार्यं । अत्र रेतोविण्मुत्रनासिकामुखचक्षुश्रोत्रनखपादमलरूपाणां शरीरमलानाम् शौचादिमलस्त्रानान्तकर्मान्तर्गतै:म्रुद्द्न्तकष्ठहरिद्रामलकादिघर्षणैरुदकसेचनैश्च शुद्धि: । वाचिकमलस्त्रानं स्त्रानकालिकै: प्रणवादिजपै: । मलस्त्रानमस्त्रमन्त्रस्त्रानादिभि: । ततो जलादुत्थाय आदित्यं निरीक्ष्य अस्त्रेण मूर्ध्रि निक्षिप्य जलादुत्तीर्याचम्याविरक्तो द्विजश्चेद्वैदिकसन्धया मुपास्य संषेपत: शैवीमपि सन्ध्यामुपासीत। विरक्तो द्विजश्चतुर्थश्च शैवीमेवोपासीत ॥

॥ सम्क्षिप्तशैवसन्ध्याप्रकार: ॥

अस्त्रमन्त्रेण शिरसि त्रिवारमङुल्यग्रगतैर्जलबिन्दुभि: प्रोक्ष्य शिवास्त्राय विह्महे कालानलाय धीमहि । तन्नश्शस्त्र: पचोदयात् इत्यस्त्रगायत्रया सूर्यंअण्डलस्थाय अस्त्राय त्रिवारमर्घ्यं द्त्वा यथाशक्त्यस्त्रगायत्रींजपेत् । यद्वा अस्त्रासन्ध्यास्थाने ह्रुदये ज्वलन्तमस्त्रमन्त्रंध्यायेत् । ततो विधिस्रानार्थं बिन्दुस्थानाद्गन्गादितीर्थानाम् मध्ये एकतमम् तीर्थम् अङ्कुशमुद्रया औषडन्तह्रुदयेनाकृष्य उद्भवमुद्रया नमोन्तह्रुदयेन पुरतस्सं स्थाप्य तेनापूरितं सरित्तटाकादिकम् सन्चिन्तयेत् । तदनु विधिस्त्रानार्थम् स्थापितमृद्भाग मादाय नाभिदघ्नजलं प्रविश्य नदीषु प्रवाहाभिमुखोऽन्यत्र प्राङ्मुख उदङ्मुखो वा मत्स्यंअण्डू कादिवासभूत जलदोषपरिहारार्थं हस्तमात्रं चतुरश्रं शिवतीर्थं पुरत: परिकल्पयेत् । तत्रायं क्रम: मृद्भागं वामकरे पूर्वयाम्यसौ म्यदिक्षु त्रिधा विभज्य पूर्वं सप्तवाराव्रुत्ते- आस्त्रमन्त्रेणाभिमन्त्र्य याम्यंअष्टवाराव्रुत्तेन कवचान्तैरङ्गैर्वा सौ म्यं दशवारावृत्तेनास्त्रमन्त्रेण शिवेन चाभिमन्त्रय तत्रास्त्रजप्तं हुंफडन्तास्त्रेण नाराचमुद्रया पूर्वादिषु सर्वासु दिक्षु क्षिपेत्। एवं दिग्विघ्नामधिपस्य इन्द्रस्य दिशि स्थितस्य मृद्भागस्य दिक्षुक्षेपेण तत्तद्दिगवस्थिता: सर्वे विघ्नाश्शमम् यान्ति । तदनु शिवज्प्तमृद्भागार्धं मूलेन जले शिवतीर्थसिध्यर्थे निक्षिप्य तदपराधं शिवतीर्थसमानसिध्यर्थं मूलमन्त्रकृतेन बाहुपरिभ्रमणेन समन्तान्निक्षिपेत् । एवं सोमदिशि स्थापितो मृद्भाग: केवलममृत मयस्सन्शिवमन्त्रेण लोळनात् क्षरतीति तत्तीर्थमम्रुतमयं भवति । इत्थं शिवतीर्थम् परिकल्प्य विधितस्स्त्रायात् । तदर्थम् प्रथमम् ब्रह्माङ्गजप्तेन मृद्भागेन सर्वमन्गम् लिपेत् । धर्मराजदिशि स्थितस्य म्रुद्भागस्य सम्स्पर्शनात्सर्वपापक्षयो भवति। अतष्षण्मुखीकरणमुद्रया श्रोत्रादिद्वाराणि पिधाय शिवतीर्थमध्ये निमज्ज्य शिवमन्त्रम् ह्यायन्नन्तर्जले यावच्छक्ति अवतिष्ठेत । अन्तर्जले सर्वाङ्गानिमज्जनमुत्त्ममर्द्धान्गनिम्निमज्जनम् मध्यमं मुखमात्रनिमज्जनं कनीय: । ततो ज्लाद्रुत्थाय वामदक्षिणहस्तौ सोमसूर्यात्मकौ शक्तिशिवौ वा विचिन्त्य ताभ्याम् क्रुतया कुम्भमुद्रया वैषडन्तसहिताभिमन्त्रितै: जलैश्शिरस्यभिषिच्य हंफडन्तास्त्रेण विघ्नशमनार्थं जलं दिक्षु विदिक्षु च विनिक्षिप्य तत्तीर्थजले शिवतीर्थसिद्ध्यर्थे निक्षिप्य तदपरार्द्ध्म् शिवतीर्थसीमनि सम्हारमुद्रया उपसम्हरेत् । इत्थं सरिदादिकं गत्वा स्त्रातुमशक्तौ ग्रुहएव शुद्धे गोमयलिप्ते भूभागे पीठेस्थ: शीतजलपूरितैश्शिवमन्त्रजप्तै: नवभिरष्टभि: पञ्चभिर्वा कुम्भैस्स्त्रायात् । राजान: स्त्रीबालरोगिण: प्रवासिनश्च शीतोदकस्त्रानाशक्तौ उष्णोदकेन स्त्रानम् कुर्यु: ॥ शिरसि स्त्रानाश्क्तौ कण्ठस्त्रानादिकम् कुर्यु: । राजानस्चेत् शिवपूजार्थं शिवस्त्रपनोक्तसर्वोपचरस्त्रानसहितस्त्रानविधानात् सुवर्णपीठे स्थित्वा सुवर्णकुम्भहॄतैर्जलैश्शन्ग्खादिमन्गलवाद्यघोषपुरस्सरम् स्त्रानम् कुर्युः। तदनु शुद्धमृदुवस्त्रेण देहसम्मार्जनं धौतवस्त्रद्वयपरिधानं आचमनं सकलीकरणं भस्मस्त्रानं त्रिपुण्ड्रधाराणमित्येतत्सर्वं निर्वर्त्य सन्ध्यां वन्देत् ॥

॥शैवसन्धयाप्रकारः॥
॥तत्प्रकारः॥

संहितया गायत्र्यावा त्रिः प्राणानायंय हौं नेत्राभ्य्यां नम इत्यङ्गुष्ठाभ्यां नेत्रयोर्दिव्यंउद्रां विन्यस्य नमोन्तमूलेन जलं निरीक्ष्य तेनैव सन्ताड्य वौषडंतकवचेना भ्युक्ष्य वौषडंतहृदयेनाङ्कुशमुद्रया बिन्दुस्थानाद्ङ्गादीना मेकतमं तीर्थमाकृष्य नमोन्त हृदयेनोद्भवमुद्रया तत्तीर्थं जले निक्षिप्य मूलेनाभिमन्त्रय हुंफडन्तास्त्रेण संरक्षय नमोन्तकवचेनावकुण्ठ्य वौषडन्तशक्तिमन्त्रेण धेनुमुद्रया अमृतीकुर्यात् । अथ सन्ध्यां ध्यायेत् । सन्ध्या त्रिविधा ब्राह्मी वैष्णवी रौद्रीति । तत्र रक्तस्रग्वसनारक्ता रक्तालङ्कारशोभिता । हंसासनसमासीना यज्ञसूत्रटाधरा ॥ चतुर्भुजाचतुर्वक्त्रा लोचनाष्टकभूषिता । अक्षमालां स्त्रुचं सव्ये वामे द्ण्डं कमण्डलुम् । दधाना ब्रह्मदेवत्या प्रातस्सन्ध्या त्रिधाच सा । प्रात: कालेऽल्पनक्षत्रे सुबाला मुक्तिदा प्रभुः॥ प्रातस्तु लुप्तनक्षत्रे भुक्तिमुक्तिप्रदायिनी ॥ ज्ञानशक्तिस्वरूपा सा मध्यंआ बाल्यंआश्रिता ॥ भुक्तिप्रदायिनी भानो रर्द्धमण्डलदर्शने । क्रियाशक्तिस्वरूपासा प्रौढा बाल्यं समाश्रिता ॥ सुवर्णपङ्कजासीना सितवस्त्रादिभूषिता । वनमालोपवीताभ्यां भूषिताच द्विलोचना ॥ एकवक्त्रा चतुर्हस्ता दक्षिणे सगदाम्बुजा । शङ्खचक्रधरा वामे मध्या स्न्ध्यात् वैष्णवी ।साचद्वितीया यामस्य तुर्यभागे त्रिधा भवेत् । आद्यांशे मुक्तिदा साच किञ्चिदुद्भित्रयौवना । मध्यांशे मध्यातारुण्या वागीशी भुक्तिमुक्तिदा ॥ ज्वालाभिधा तृतीयांशे मुक्तिदा प्रौढयौवना ॥ वृषपङ्कजमध्यस्था त्रिणेत्रा चन्द्र्शेखरा ॥ शार्दूलचर्मवसना मेघश्यामळविग्रहा ॥ त्रिशूलाक्षधरा सव्ये वामे साभयशक्तिका ॥सायं सन्ध्या समृतारोद्री त्रिविधासापि पूर्ववत् । आरक्तार्ककरे काले किञ्चिच्चलित यौवना॥ वामाभिधाना सारौद्री ध्यातॄणां मुक्तिदायिनी । यौवनार्धच्युताऽर्धार्केज्येष्ठाख्या भुक्तिमुक्तिदा ।भुक्तिदास्तमिते सूर्ये रौद्र्यख्या गरयौवना । एवं नवविधास्सन्ध्या श्शिवशास्त्रे शिवोदिता: । साक्षिभूतास्समस्तस्य पूजिता वाञ्छितप्रदा: ॥ ब्राह्मी हृत्पङ्कजगता वैष्णवी बिन्दुमध्यगा ॥ ब्रह्म रन्ध्रगता रौद्र्य् स्स्वस्वकालेषु चिन्तयेत् । प्रातस्सन्ध्या समयिनो मध्यंआच विशेषिण: ॥ निर्वाणदीक्षितस्यैव स्न्ध्यात्रितयंइष्यते । तत्र यस्स्यात्सप्तकलाप्रासादप्रवणो बुध: । सबिन्दु शक्तिस्समनास्थानत्रितयवर्तिनी: । मृणाळतन्तुवत्तन्वी रारक्तश्वेतचामरा: ॥ ध्यायेत्क्रियाद्दगिच्छाख्या: प्रासादोच्चरपूर्वकम् ॥ यस्य तु द्वादशकले प्रसादे निष्ठिता मति: । तेन सन्ध्या परा चिन्त्या या निशीथे विभाव्यते ॥ नाभ्यादिद्वादशान्तान्तं ततो नाभ्यवसानकम् । गमागमवती तुर्या निरूपा मेचकाऽःथवा ॥ ज्ञनिनां तु वरा सन्ध्या शिवबोधस्वरूपिणी । द्वादशान्तस्थितं शंभुं चन्द्रिकेन्दुमिवाश्रिता ॥ एकैव वस्तुतस्सन्ध्या शिवशक्तिस्वरूपिणी । कालाधिकारिभेदेन सैव भिन्ना त्रिधा मता । सन्ध्याचिन्तनमेवेदं सन्ध्यावन्दनमुच्यते । अङ्गमस्य प्रधानस्य यदन्यन्मार्जनादिकम् ॥एवं कृतसन्ध्योपासनादिकर्मणा शिवपूजा समारम्भणीया ॥

तत्रायं क्रमः- ततोङ्गुष्ठमीशान मनामिका ममृतकलां च ध्यात्वा अङ्गुष्ठयुक्तयाऽनामिकया चक्षुषी नासिके शोत्रे अंसौ हृदयं नाभिं शिरश्च क्रमेण आदित्यस्तृप्यतु विष्णुस्तप्यत्विति भावयन्नेव स्पृशेत् । एवं कृते शिवतेजस्संपर्कात् क्षुभिता नामिकामृतप्रवाहतृप्ता: नेत्राद्यधिष्ठातार स्सूर्यादयो विष्ण्वन्ता देवा: कर्तुरधिष्ठानोप बृह्मिका भवन्ति । तदनन्तरं शरीरगतपञ्चत्रिंशत्तत्वशुद्ध्य्र्थं चिन्मात्राचमनं कुर्यात् ॥

तत्रायंविशेष: - सुवर्णवर्णं पद्माक्षमालास्त्रक्कुण्डिकालङ्कृतकरचतुष्टयं चतुर्वक्त्त्र् मात्मतत्वरूपं ब्रह्माणं ध्यायामीति आत्मतत्त्वध्यानपूर्वकं हां आत्मतत्वायस्वधेति प्रथममाचामेत् । अनेन स्वशरीरे पृथिव्यादिमायान्ते एकत्रिंशत्तत्वशुद्धिं भावयेत् । ततो नीलवर्णं चक्रबाणकमलचिन्मुद्राशङ्खकार्मुक कमण्डल्वभयंउद्राङ्कितकराष्टकमेकवक्त्रं विद्यातत्वरूपं विष्णुं ध्यायामीति विद्यातत्वपूर्वकं हिं विद्यातत्वाय स्वधेत्याचामेत् । अनेन शुद्धविद्येश्वरसदाशिवाख्यत्रितत्व्शुद्धिं भावयेत् । ततस्फटिकर्णं पद्माक्ष्मालशूलकमण्डलुधरकरचामेत् । अनेन शक्तितत्वशुद्धिंभावयेत् । ततोऽस्त्रमन्त्रेण ओष्ठं द्वि: प्रमृज्य हृन्मन्त्रेण नेत्रादीन्स्पृशेत्।अन्यत्तु तत्तद्देवतातृप्ति ध्यानादिकं पूर्ववत्कुर्यात् ॥ इत्याचमनक्रम: ॥

ततोऽभिषिच्य देवेशं निवेश्य कमलासने । तत्रासनंच मूर्तिच विद्यादेह्ं च पूजयेत् ॥आवाह्याथ महादेवं संपूज्य स्थापनादिभि: । मनसा स्त्रापयित्वाच दद्याद्वस्त्रोपवीतकम् ॥ततस्सम्पूज्य देवेशं ग्न्धपुष्पविभूषणै: धूपं दीपञ्च दच्वाऽथकुर्यादावरणार्चनम्। नैवेद्यं मुखवासञ्च तांबूलं च समर्पयेत् । धूपमारात्रिकां दत्वा पवित्रञ्च समर्पयेत् ॥ धारयित्वा सितं भस्म दर्पणाद्यै: प्रपूजयेत् ॥ बलिं दत्वाऽथपाद्याद्यै: गन्धपुष्पैश्च पूजयेत् ।जपस्तोत्रनमस्कारप्रदक्षिणपुरस्सरम् ॥ अष्ठपुष्पिकयाऽभ्यर्च्य विशेषार्घ्येण पूजयेत् ॥ परङ्मुखार्घ्येणोद्वास्य शिवं सावरणादिकम् ।काले शिवं हृदि ध्यायन् अश्रीयात्तन्निवेदितम्॥

एवं संक्षिप्य कथित: शिवपूजाविधिक्रम: । विविच्य दर्शयिष्यामो नातिसंकोचविस्तरम् ॥तत्र तावदाचमनमुच्यते । ह्रीं शिरसेनम: । आजानुपादा वाम् मणिबन्धञ्च पाणिं प्रक्षाळ्य प्राङ्मुख उदङ्मुखोवा कुक्कुटासनस्थ: पाणिद्वयं जानुनी अन्तर निधाय पाणिद्वयेऽपि कनिष्ठिकादिषु अङ्गुळीषु हां हृदयायनमः । हीं शिरसेनम: । हूं शिखायैनम: । हैङ्कवचायनम: । हौं नेत्रत्रयायनम: । हः अस्त्रायफडिति विन्यस्य दक्षिणपाणिं गोकर्णाकृतिं कृत्वा तेन माषामज्जनार्हं जलं गृहीत्वा संवीक्ष्याङ्गुष्ठकनिष्टिके मुक्त्वा तज्जलं शुक्लपक्षे सोमरूपं कृष्णपक्षे सूर्यरूपं च विचिन्त्य तत्प्राशनेन रसनाग्नस्थिताया भारत्यास्तृप्ति: स्वस्यान्तर्देहशुद्धिञ्च ध्यात्वा अन्तरान्तरा हस्तप्रक्षाळनपूर्वकं ब्रह्मतीर्थेन स्वधान्तेन मूलमन्त्रेण त्रिराचामेत् । तत स्स्वस्याननशुद्धिं ओष्ठोसंपुटस्थिताया: प्रणवदेवताया : शुद्धिंविभावयन् अङ्जुष्ठमूलेन द्विरोष्ठौ द्विवारं मार्जयेत् ॥

अथ भस्मधारणम्

चतुर्विधं भस्म कल्प मनुकल्प मुपकल्प मकल्पञ्चेति । तत्र व्याध्यादिरहितां सवत्सां गां तदीयं गोमयं भूमावपतितं आकाशस्थमेव गृहीत्वा पिण्डीकृत्य विशोष्य पञ्चब्रह्ममन्त्रैश्शिववह्नौ दग्ध्वा मूलेन विशोद्ध्य यत्संपादितं यच्चग्निहोत्रे समुद्भूतं तदुभयं कल्पम् । वने शुष्कं गोमयं गृहीत्वा शिववह्नौ दग्ध्वा मूलेन विशोद्ध्य संपादितमनुकल्पम् । अटवीगृहे गोवासे इष्टकापाकादिषु दावाज्ञादिभिर्दग्धंभस्म गृहीत्वा वस्त्रेण संशोद्ध्य गोमूत्रेण पिण्डीकृत्य पुनश्शिवाग्नौ दग्धं मूलेन शोधितमुपकल्पम् । मन्त्रादिहीनं ब्राह्मणै: स्त्रीशूद्रादिभिर्वा शुचि गोमयं गृहीत्वा संपादितं श्रोत्रियागारचुल्ल्यादिभ्योगृहीतंवा यत्तदकल्पम् । अकाल्पञ्चेत्तदृहीत्वाऽस्त्रमन्त्रेण दिज्बन्धनं कृत्वा हों ईशानमूर्ध्नेनमः । हें तत्पुरुषवक्रायनमः । हुं अघोरहृदयायनमः । हिं वामदेवगुह्यायनम: । हं सद्योजातमूर्तयेनम: । हां हृदयायनम: । हीं शिरसेनम: । हूं शिखायैनम: । हैं कवचायनम: । हौं नेत्रायनम: । हः अस्त्रायनमः । ह्लां निवृत्तिकलायै नम: । ह्लीं प्रतिष्ठाकलायैनम: । ह्रूं विद्याकलायै नम: । ह्यैं शान्ति कलायैनम: ।हौं शान्त्यतीतकलायैनम: । इति पञ्चब्रह्मषडङ्गेन कलामन्त्रैस्संशोधयेत् । एवंभूतस्य भस्मानो धारणं द्विविधं उद्धूळनं त्रिपुण्ड्रंच। उद्धूळ्नमपि द्विविधम् । मलस्नानरूपं विधिस्नानरूपं च। अम्भसास्रातस्य द्विविधेऽपि भस्मस्त्राने अधिकारः । तदशक्तौ कण्ठपर्यन्तं कतिपर्यन्तं जानुपर्यन्तंवा संक्षाळ्य क्षाळिताङ्गुष्ठोत्थितवह्निना देहगरबाह्यंअलमात्रं दग्धं विचिन्त्यवह्निसंबन्धक्षुभित बिन्दुस्थानस्थितशक्तिमण्डलस्त्रवदमृतप्रवाहेण शरीरमाप्लायेत् । अथ मनसा मूलमन्त्रन्नादान्तमुच्चरन्नेव तत्संपर्कक्षुभितशक्तिपरिसृतबहुळामृतधारया देहमभिषिक्तं भावयेत् । इदं मानसस्रानमशुचित्त्वशङ्कायां सदासर्वत्रविधेयं । अथवा तामेव शक्तिं गोरूपां ध्यात्वा तत्पुच्छकिरणामृतप्रवाहेण शरीरमाप्लावयेत् । एतद्भावस्रानम्। गङ्गायंउनादिदिव्यजलैर्वा शरीरं प्रोक्षयेत् । तत्क्षेत्रमृत्तिकारजोभिर्वा पञ्चब्रह्माषडङ्गमूलमन्त्रैर्देहंस्पृशेत् । एषामएकतमप्रकारं कृत्वा पञ्चब्रह्मषड्ङ्गमूलमन्त्रमेकवारं त्रिवारंवा जपेत्। तत: प्राग्वदाचमनद्वयं कृत्वा पञ्चब्रह्मषडङ्गमूलमन्त्रमेकवारं त्रिवारंवा जपेत् । तत: प्राग्वादाचमनद्वयं कृत्वा संभावितसकलबाह्याभ्यन्तराशुद्धिनिरासकं भस्मस्त्रानं कुर्यात् ॥

तत्क्रम:

गोब्राह्मणदेवताग्निगुरुविद्यासन्निधिं परिहृत्य म्लेच्छान्त्यजकृतघ्नदर्शनादिरहिते मार्गभिन्ने शुचौ देशे प्राङ्मुख उदङ्मुखोवा निवेश्य कल्पानुकल्परूपं मुष्टिमात्रं विप्रादिक्र्मेण निष्कसार्धनिष्कद्वयसार्धनिष्कद्वयप्रमाणं वा भस्मादाय नैर् ॠतकोणे तद्राक्षसाशं निरस्याकल्पं भस्म चेद्दिग्बन्धनपूर्वकं पञ्चब्रह्मषडङ्गमन्त्रैस्संशोद्ध्य चतुर्विधमपि भस्म सप्तवारं हुंफडन्तास्रेणाभिमन्त्र्य तेन विरक्तश्चेत्पादादारभ्यंअस्तकान्त मविरक्तश्चेन्मस्तकादरभ्य पादान्तं दक्षिणाङ्गुष्टतर्जन्यग्रगृहीतेन स्वल्पेन भस्मना तद्गम्यकरपादव्यतिरिक्ताङगसंस्पर्शरूप मुद्धूळनं कुर्यात् । तदेतन्मलस्नानम् । ततष्षडङ्गमन्त्रजप्तेन भस्मनेशानादिपञ्चब्रह्ममन्त्रै: मूर्धहृदयगुह्यपादावयवानां सद्योजात मन्त्रोणवांऽसयोस्तदितरसर्वाङ्गानां च दक्षिणहस्तेनच तदगम्याङगानां वामहस्तेन चोद्धूळ्नं कुर्यात् । अवशिष्टं भस्म मूलेन कुम्भमुद्रया शिरस्यभिषिञ्चेत् । एवं सर्वा ङ्गोद्धूळ्नं ब्राह्मण: कुर्यात् । क्षत्रियादय: क्रमेण ललाटे चतुरश्रत्र्यश्रवृत्तानि कृत्वा कण्ठादधो नाभेरूर्द्ध्व मुद्धूळयेयुः शूद्रः इद्धूळनं वर्जयित्वा वक्ष्यंआणत्रिपुण्ड्रात्मकमेववा भस्मस्नानं कुर्यात्। तदेतत्त्पस्विव्यतिरिक्तशूद्रविषयं । अत एव ज्ञानरत्नावल्याम्तपस्वी चेद्विधिवद्भस्मसङ्गृह्य तेनस्नानमाचरे दित्यादिना मलस्नानविधोस्नानयो रधिकारिविशेषेण तपस्विनामुक्तम् । एवं क्षत्रियवैश्यावप्यतपस्विनौ त्रिपुण्ड्रात्मकमेव भस्मस्नानं कुर्याताम् । ब्राह्मणादयश्चत्वारोवाऽप्युद्धूळनाशक्तौ त्रिपुण्ड्रात्मकमेव भस्मस्नानं कुर्युः। केवलत्रिपुण्ड्रात्मकभस्मस्नानाभिप्रायेणैव केषुचिदागमेष्वपि विप्रादिक्र्मेण निष्कंनिष्कार्द्धं तदर्द्ध्ं तदर्द्ध्ं चेति भस्मप्रमाणमुक्तम् । इदं व विधिस्नानरूपं दीक्षितगृहस्थैस्सन्ध्यात्रयेऽपि जलसंयुक्तं कार्यं । स्त्रीभिर्यतिभिश्च जलवर्जितं व्रतिवानप्रस्थकन्यकादिभिर्दीक्षाहीनैश्च मद्ध्याह्नात्प्राग्जलसंयुक्तं परतोजलवर्जितञ्च कार्यं । एवं भस्मास्नानानुष्ठाने वस्त्रांतरं परिधायाचामेत् । अपिधायवा केवलमाचामेत् ॥

त्रिपुण्ड्रविधिः 
॥ अथ त्रिपुण्ड्रम्॥

तच्च वर्णानां क्रमेण सप्तपञ्चचतुस्त्र्यङ्गुळं सर्वेषांवा ललाटे हृदि बाह्वो श्चतुरङ्गुळं अवयवान्तरेष्वेकाङ्गुळमित्यादिनानागमोक्तपक्षाणां मध्ये पूर्वाचारप्राप्तं कञ्चित्पक्षं परिगृह्य ललाटादिषु स्थानेषु तर्जनीमद्ध्यंआनामिकाभिस्तिसृभिरङ्गुळिभिःकर्तव्यं । ललाटे मद्ध्यंआनामिकाङ्गुष्ठैर्वा कर्तव्यं । त्रिपुण्ड्रं सान्द्रवळित्रयं व्यक्तञ्च यथाभवति तथा कर्तव्यं । त्रिपुण्ड्रधारणञ्च भस्मस्रानञ्च त्रिवक्त्रं त्रिहस्तं त्रिपादं त्रिणेत्रं भस्मरूषितं ताण्डवं कुर्वन्तं रौद्रं रक्तपुष्पालङ्कृतं भस्मदेवं ध्यात्वा कर्तव्यं । त्रिपुण्ड्रस्थाने कुलाचारप्राप्तं चतुरश्रार्द्धचन्द्रदीपं त्रिपुण्ड्रान्तरं वा धारणीयं। सर्वञ्च पुण्ड्रं केवलभस्मना चन्दनयुक्तभस्मना जलसिक्तेन कार्यं । ललाटेयदृशं पुण्ड्रं तादृशं ललाटहृदयांसनाभिषु पञ्चसु स्थानेषु शिवमहेश्वररुद्रविष्णुपिता महदैवत्यं शिरोललाटगळांसहृदयनाभिपृष्टसु स्थानेषु ब्रह्मवाणीलक्ष्मीविष्णुशिवसूर्याग्निचन्द्रदैवत्यं ललाटकन्धरांसबाहुकूर्परमणिब्रन्धवक्ष: कुक्षिनाभिपार्श्वद्वयपृष्ठेषुषोडशस्थानेषु शिवमहेश्वरादिपञ्चकवामादिनवकाश्विद्वयदैवत्यं शिरोललाटेत्रकर्णना सावक्त्रगळांसकूर्परमणिवन्धहृदयपार्श्वनाभिहुह्यद्वयस्फिगूरुजानुजङ्घापादरूपेषु द्वात्रिं शत्स्थानेषु अष्टमूर्त्यष्टविद्येश्वराष्टदिक्पालाष्टवसुदैवत्यं करपादाङ्गुळिपङ्क्तिभिस्सहषट्रिं त्रशत्स्थानेषु शिवशक्तिमहेश्वरसदाशिवशुद्धविद्यामायाविद्याकलारागकालनियति पुरुषप्रकृत्यहङ्कारबुद्धिमनश्श्रोत्र त्वचर्क्षिजिह्वघ्राणवाक्पाणिपादपायूपस्थशब्दस्पर्शरूपरसगन्धाकाशवायुवह्निसलिलपृथिवीभूततत्वदेवताकं देशकालाद्यपेक्षया यथाव संभवं कर्तव्यं ।षट्त्रिं शत्थानपक्षे शिवाद्याकाशान्ततत्वानि वृत्ताकाराणिस्फटिकसूर्यकान्त चन्द्रकान्तगोक्षीर विद्रुमहरिताञ्जनेन्द्रायुधेन्द्रकोपमेघपद्मराग विद्रुमेन्द्रनीलकुङ्कुमजपाकुसुमेन्द्रायुध सूर्यकान्तकनक दूर्वा हरिद्रा करवीर काळमेघनीलमणि मौक्तिक माणिक्कनकस्फटिकवर्णानि कृष्णं चतुरश्रं वायुं वृत्तं त्र्यश्रं वह्निं सितमर्द्धचन्द्राकारं जलं पीतं चतुरश्रं पृथिवीतत्वञ्च विभाव्य हां शिवतत्वरूपाय शिवायनम इत्यादिमन्त्रैस्तत्तत्स्थानेषु पुण्ड्राणि धारयेत् । एवं पक्षान्तरेष्वप्यूहनीयंएव । तत्त त्पूर्वाचारप्राप्तनानादिव्यागमस्मृतिपुराणाद्युक्तस्थानसंख्यादिव्यान्तरदेवतान्तरयुक्तानिवापुण्ड्राणि धारणीयानि । इति भस्मधारणक्रमः।

॥ रुद्राक्षधारणविधिः ॥

अथरुद्राक्षधारणम् । तदपि भस्मधारणवत् शिवपूजायां नित्यं । रुद्राक्षञ्चब्राह्मणादिभिःक्रमेण श्वेतरक्तपीत कृष्णवर्णं ग्राह्यं । उक्तवर्णालाभे ब्रह्मणैश्चतुर्विधमपि धारणीयं । रक्तादिवर्णत्रयं क्षत्रियैः । पीतादिद्वयं वैश्यैः । शूद्रैस्तु कृष्णमेव धार्यं। रार्वंवा सर्वैर्यथालाभं धार्यं । शिरसि कण्ठे कर्णयो र्बार्ह्वोर्मणिबन्धयो रुरसिच स्वशिरः प्रमाणाद्युचितसंख्याविशेषयुक्तं वा । शिरसि चत्वारिंशत् कण्ठे द्वात्रिंशत् कर्णयोः प्रत्येकं षट् बाह्वोःप्रत्येकं षोटश मणिबन्धयोः प्रत्येकं द्वादश वक्षसि अष्टोत्तरशत मित्येवं अष्टचत्वारिंशदधिकशतद्वयसंख्याकंवा । शिखाया मेकमित्येकाधिकंवा । शिखायामेकं मस्तके षट्त्रिंश द्वक्षसि पञ्चाशत् साष्टशतमु पवीतं कण्ठकर्ण बाहुमणिबन्धे पूर्ववदिति पञ्चनवत्युत्तरद्विशतसंख्याकंवा । शिरसि अष्टोत्तरशतसंख्या नाभ्यन्तमालिकात्रयं कण्ठकर्णवक्षो बाहुमणिबन्धे पूर्ववदिति द्व्यशीत्युत्तर पञ्चशरसंख्याकंवा धारणीयं । वज्रमाणिक्यवैडूर्य प्रवाळमौक्तिकरूप पञ्चरत्नसहित रुद्राक्षधारणं ज्वरग्रह पिशाच मेह कुष्ठभगन्धरकुमारग्रहापस्मारनिवारकं मकुटकुण्डलकर्णिकाहारकेयूरकटकोदरबन्धादिषु तद्धारण मपमृत्युविनाशकं आयु रश्रीकीर्तिवर्द्धन मन्यत्र रुद्राक्षधारणात् । शिखायां तद्धारणं कोटिगुणफलं कर्णयो: कण्ठे भुजयो रुत्तरोत्तरदशगुणफलं हस्तयोरपरिमितफलं । एकवक्त्रस्य रुद्राक्षस्य शिखायां सङ्गोप्य धारणं ब्रह्महृत्यादोषशस्त्राग्नि चोरवृष्ट्यादिमहाभहरं आयुश्श्रीकीर्तिवर्द्धनं भुक्तिमुक्तिकरं सर्वसिद्धप्रदञ्च । द्विवक्त्रं गोहत्यादोषहरम् । त्रिवक्त्रं स्त्रीहत्यादोषहरम् । चतुर्वक्त्रमगम्यागमनाभक्ष्यभक्षणदोषहरम् । पञ्चवक्त्रं सर्वपाप हरम् । षड्वक्त्रं दक्षिणकरे धृतं भ्रूणहत्याहरम् । सप्तवक्त्रं सुवर्णस्तेयगोहत्यादोषहरम् । विषहरञ्च। अष्टवक्त्रं गुरुतल्पदोषहरं सर्वकूटव्यवहारदोषहरञ्च। नववक्त्रं वामकरे धृतं च लक्षकोटिमहापातकदोषहरम् । दशवक्त्रं ग्रहपिशाचवेताळब्रह्म राक्षससर्पसिंहव्याघ्रादिभयहरम् ।एकादशवक्त्रं शिखायां धृतं सहस्त्राश्वमेधशत वाजपेयशतसहस्त्रगोदानफलप्रदञ्च । द्वादशवक्त्रं कण्ठदेशेधृतं बहुदक्षिणगोमेधाश्वमेधफलप्रद मैश्वर्याभिवृद्धिकारि दष्ट्रिंश्र्रुङ्गिचोराग्निभयहरं सर्वपापक्षयकरञ्च । त्रयो दशवक्त्र मतुलभोगप्रदं रससाधनधातुवादघुटिकादि सिद्धिकरं पितृमातृभ्रातृस्त्रीवधदोषहरम् । चतुर्दशवक्त्रं सर्वकार्यसिद्धिकरंसकलव्याधिपापहरं ज्ञानयोगसिद्धिकरञ्च। मूर्द्धभुजकणठकर्णव्यातिरेकेणान्येष्वङ्गेषु क्षयवृद्धिसूतकस्त्रीसङ्गतिमलमूत्रोत्सर्जनमत्स्यंआंसलशुनकत कशिग्रुश्लेष्मातकभक्षणादिसमयेषु रुद्राक्षधारणं वर्जयेत् । रुद्राक्षदानकल्पोक्तप्रकारेण तद्दानं सर्व वेदपुराणाद्ध्ययनसर्वयज्ञादानानुष्ठानसर्वतीर्थाभि गमनफलप्रदं सर्वरोगहरं शतलिङगस्थापनशतलिङ्गदानसहस्त्रश्रीमूर्तिदानसहस्त्रकन्या दानफलप्रदं पुत्रमित्रादिसहितसकलैश्वर्यभोगप्रदं शिवसायुज्यपदं प्रतिग्रहीतुरपि शिवभक्तस्य तावत्फलदञ्च । पौर्णमास्यंआवास्यासंक्रान्त्युपरामजन्मनक्षत्रादिदिवस्षु रुद्राक्षधारणं सर्वपापक्षयकरम् । पूजाकाले रुद्राक्षधारण मीशानमन्त्रेण शिरसिकार्यं कर्णयोस्तत्पुरुषमन्त्रेण कणठादिष्वघोरमन्त्रेण वक्षसि व्योमव्यापिमन्त्रेण ॥

सकळीकरणप्रकारः

अथ करन्यासाङ्गन्यासरूपं सकळीकरणम्। तत् त्रिविधम्-गृहस्थानां सृष्टिन्यासरूपं ब्रह्मचारिणां स्थितिन्यासरूपं यतिवानप्रस्थानां संहारन्यासरूपम् । इहसृष्टिन्यासरूपमुच्यते - करौ गन्धादिलेपितौ कृत्वा वामकरतलं तत्पृष्ठंच मणिबन्धात्समारभ्य दक्षिणपाणिना हः अस्त्राय फडिति प्रतिमार्जनं अस्त्रमन्त्रेण द्विःपरिमृज्य तेनैव मन्त्रेण दक्षिणकरतलं तत्पृष्ठञ्च वामकरेणैकवारं प्रमृज्य करावा मणिबन्ध मस्त्रतेजसा व्याप्तौ सञ्चिन्त्य संपुटिकृत्याङ्गुष्ठद्वयंअद्ध्ये अमृतरूपं शक्ति मण्डलं ध्यात्वा तेनामृतेन हांशक्तयेवौषडिति कवचद्वयंआप्लाव्य योजिताङ्गुष्ठद्वयकर्णिकेकरसंपुटकमले ओं हां शिवासनायनमःइति विन्यस्य तन्मद्ध्ये ओं हां हं हां शिवमूर्तयेनम इति तेजोमयीं स्थिरविद्दुन्निभां सितवर्णां शिवस्य सूक्ष्ममूर्तिविन्यस्य हों ईशानमूर्ध्ने नमः इत्यङ्गुष्ठयोस्तर्जनीभ्यां विन्यस्य तर्जन्यादिषु कनिष्ठान्त मङ्गुष्ठाभ्यां हेंतत्पुरुषवक्राय नम इत्यादि चतुरोमन्त्रान्विन्यस्य हांहौं विद्यादेहायनम इत्यङ्गुष्ठाभ्यां करतलयो रष्टत्रिंशत्कलामयं सदाशिवात्मकं स्थूलं विद्यादेहं विन्यस्य नेत्रेभ्योनम इति नेत्रं करतलयोर्विन्यस्यह्रां हौं शिवायनम इति अङ्गुष्ठानामिकाभ्यां मदाशिवदेहव्यापकं शिवमावाहयेत् । ततः कनिष्ठिकादिषु हांहृदयायन इत्यादि नेत्रमन्त्रव्यतिरिक्तान् पञ्चमन्त्रान्क्रमेण विन्यस्य वामदक्षिणकरौ तदितरकराभ्यां कवचायनमः इति अवकुण्ठ्य करद्वयं संयोज्यवौषडन्तमूलेन परमीकुर्यात् । न्यस्तानां हृदयशिरश्शिखादीनां कलानाञ्च भिन्नभिन्नवर्णाना मावाहितपरशिवतेजसाऽति धवळेन तत्त्द्वर्णताप्तिभावनं परमीकरणम् । ततः अङ्गन्यासं कुर्यात् ॥दक्षिणा ङ्गुष्टनामिकाभ्यां हांशिवासनायनम इति देह्मद्ध्ये हृदित्वा मूलाधारात् समुद्भूतं श्वेतं शिवस्यासनपङ्कजं विन्यस्य ओं हां हां हां शिवमूर्तयेनम इति नाभीकन्दादि हृद्-यादिवा भ्रूमध्यपर्यन्तं तेजोमयीं शिवस्य सूक्ष्ममूर्ति विन्यस्य मुष्टिं बध्वाऽङुष्ठेन ईशानमन्त्रं मूर्ध्रि विन्यस्य अङ्गुष्ठयुक्ततर्जन्यादिभिर्वक्त्रे हृदि जुह्ये पादयोश्च तत्पुरुष मन्त्रादीन् क्रमेण विन्यस्य, भ्रुमध्यादिब्रह्मरन्ध्रान्तं हां हौं विद्यादेहायनम इति विद्यादेहं विन्यस्य नेत्रमन्त्रं नेत्रेषु मध्यंआङुळिभिस्तिसृभिर्विन्यस्य तस्मिन्नङ्गुष्ठानामिकाभ्यां हां हौं शिवायन इति परमशिवमावाहयेत् । ततो हृदशिरश्शिखास्थानेषु स्वांगुष्ठयुक्तकनिष्ठिकानामिकाम्ध्यंआभिर्विन्यस्य कण्ठप्रावरणत्वेन स्तनमध्यान्तं कवचतर्जनीभ्यां विन्यस्य हस्ततलयोरस्त्र्मनमिकाङ्गुष्ठाभ्यां त्रिवारं विन्यसेत् ।सर्वेऽप्येते मन्त्रा नमोन्ता: । अस्त्रमन्त्रस्तु हुंफडन्तः । ततोहुंफडन्तास्त्रमन्त्रेण ताळत्रयपुरस्सरंदिग्बन्धनं कृत्वा कवचेनावेष्ट्य वौषडन्तमूलेन महामुद्रां प्रदर्शयेत् । मस्तकादि पादान्तं हस्ताभ्यां संस्पर्शनं महामुद्रा । ततश्शिवसमानरूपता मात्मनश्चिन्तयेत् । इत्थं कृताङ्गन्यासो बद्धपट्टशिरोवेष्टनमस्तकत्राण कङ्कटककरगृहीतास्राभीषणो भट इव क्षुदाणामप्रधृष्योभवतीति सकळीकरणम् । अथ सामान्यार्घ्यपात्र मस्त्रमन्त्रेण प्रक्षाळ्य बिन्दुस्थानस्त्रनस्त्रवदमृततया भाविते शुद्धजलेन हां हृदयायवौषडिति आपूर्य हां हृदयायनम इति सप्तवारमभिमन्त्र कवचेनावकुण्ठ्य जन्धपुष्पादिभिरभ्यर्च्य धेनुमुद्रां प्रदर्शयेत् । इदं सामान्यार्घ्यजलं शिवमपहाय अन्येषां द्वारपालादीनां साधारणम् ॥

॥द्वारपालार्चनम् ॥

अथ द्वारपालार्चनम् ।तस्यायं क्रमः- अस्रपञ्जरमध्यस्थं आत्मानं भावयन् पृथिव्यादिमायान्तमेकत्रिंशत्तत्ववर्गं मनसाऽतिलड्घ्य शिवपूजामन्दिरं वृत्तकारं रक्तवर्णशुद्धविद्यातत्वात्मकं भावयन् भोगमोक्षकामः पूर्वद्वारे द्वारपालानर्चयेत् । कीर्तिविजयसौभाग्यकामः दक्षिणद्वारे। केवलं मोक्षकामः पश्चिमद्वारे । उदग्द्वारेतु पूजा न कर्तव्या । सामान्यार्ध्योदकेन द्वारमस्त्रमन्त्रेण संप्रोक्ष्य बहिर्द्वारपालानर्चयेत् । तेच गणपत्यादयः । तत्र द्वारस्योर्द्ध्वोदुम्बरमुखे दक्षिणवमभागयोर्मध्येच गणपतिसर-स्वतीमहालक्ष्म्यः उपविष्टाः। वामदक्षिणव्यवस्था च देवमपेक्ष्य द्वारे प्रविशन्तं पूज-कमपेक्ष्य वग्राह्या । द्वारस्य बहिःप्रदेशे दक्षिणपार्श्वे नन्दी दक्षिणपार्श्व एव नन्दिन उत्तरभागे गङ्गा वामपार्श्वे महाकाळः वामपार्श्व एव तस्य दक्षिणभागे यंउनाचस्थिताः । हां गणपतयेनमः । श्यामवर्णं ततोक्षसूत्रपाशाङ्कुशान् पुष्करेण बीजापूरञ्च धारयन्तं गणपतिं पूजयामि । हांसरस्वत्यैनमः । स्वेतवर्णा मक्षमालापुस्तकधरां वीणावादनव्यापृतकरद्वयां सरस्वतीं पूजयामि । हां महालक्ष्यै नमः । श्रीफल कमलाभयवरधारिणीं उभयपार्श्वस्थितगजयुगळहस्तोद्धृत हेमकुम्भामृत धाराभिषिच्यामानां महालक्ष्मीं पूजयामि । हां नन्दिनेनमः । अरुणजटामकुटधरं त्रिशूलाक्षमालातर्जनीमुद्गरधारुणं स्थूलदेहं नन्दिनं पूजयामि । हां गङ्गयैनमः । धवळवर्णां मकरवाहना ममृतकलशचामरधारिणींगङ्गांपूजयामि । हां महाकाळायनमः । कष्णवर्णं दंष्ट्राकराळभ्रुकुटीभीषणस्थूलदेहं शूलकपालमुद्गरतर्जनीमुद्राधारिणं महकाळं पूजयामि । हां यंउनायैनमः । श्यामवर्णां कूर्मवाहनां चामरामृतकलशधारिणीं युमु-नांपूजयामि । तत्तत्स्थानेषु पुजयेत् । सर्वएते द्वारपालाः गङ्गायंउनेविना त्रिणेत्राः सर्वेचैते द्वारसमानमुखाः । श्लोकैः कवाटोद्धाटनप्रार्थनापूर्वक मस्रमन्त्रेण कवाटमुद्धाट्य हौंशिवायनम इति नेत्रयोर्विन्यस्य ।दिविस्थितान्विघ्नान् दिव्यध्यानदृष्टि सन्त्रस्तान् । कृत्वा । नभोगतान् विघ्नान् तर्जन्यङुष्ठोत्क्षिप्तपुष्पसन्त्रस्तान्कृत्वा ।भूमिगतान् विघ्नान् दक्षिणपार्ष्णिघातत्रयत्रस्तान् कृत्वा । अस्त्रायहुंफडिति मन्त्रेण त्रिविधान् विघ्नानुत्सारयेत् । अथद्वारस्य देहळीशाखां वामांश्रितो दक्षिणां देहळीमस्पृशन् दक्षिणपादेन शिवमन्दिरं प्रविश्य। हां अस्त्रायनमः ।अग्निवर्णं चतुर्वक्त्रं शक्तिश्लाभयवरान्वितकरचतुष्टयं जटामकुटालङ्कृत मर्धेन्दुशेखरं सकलविघ्ननिवारकं अस्रं पूजयामीति देहळीमध्ये शिवमन्दिराभिमुखतया स्थितं अस्रराजं प्रीत्या परावृत्य तदभिमुखः पूजयेत् । राजा ब्रह्माणं परावृत्य तदभिमुखः पूजयेत् । ततः हां ब्राह्मणेनमः । कनकवर्णं सश्मश्रुचतुराननं तुन्दिलं दण्डक्षवलयस्त्रक्कमण्डलुधारिणं वास्त्वधिपतिं ब्रह्माणं पूजयामीति । ब्रह्मणमपि देहळीमध्य एव पूजयेत् । ततो द्वारस्याभ्यन्तरे दक्षिणपार्श्वे हां नन्दिकेश्वराय नमः । रक्तवर्णं त्रिणेत्रं चन्द्रकलालङ्कृतजटामकुटं मृगपरशुनमस्कारमुद्रान्वितकरचतुष्टयं बाहुमूले वेत्रं क्ट्यां क्षुरिकांच धारयन्तं भस्मरुद्राक्षधारिणं वानरास्यं नन्दिकेश्वरं पूजयामीति द्वारस्याभ्यन्तरदक्षिणे पार्श्वे पूजयेत् हां सुं सुयशायै नमः । श्यामवर्णा मुत्पलालङ्कृत दक्षिणकरां सुयशादेवीं पूजयामीति द्वारस्याभ्यन्तरे सुयशादेवीं पूजयेत् । ततश्शिवं प्रदक्षिणीकृत्य निर् त्रृतिकोणे ब्रह्माणं पूजयेत् । पूजाचैतेषां आसनदानवाहन स्थापन सन्निधान पाद्याचमनार्घ्य गन्धपुष्पधूपदीपदानान्तं नैवेद्यताम्बूलदानान्तंवा प्रत्येकं कर्तव्या । अशक्तौ मध्यएव सर्वेभ्यो द्वारपालेभ्योनम इति गन्ध्पुष्पादिभिः पूजयेत् । द्वारपा देवदेवस्य द्वारं रक्ष्त यत्नतः । निर्वाय विघ्नसङ्घात मित्याज्ञा पारमेश्वरीति शिवाज्ञां श्रावयेत् । इदञ्च द्वारपालर्चनं आत्मर्थपूजायामागमभेदेन विहितप्रतिषिद्धत्वात् तद्विकल्पकमिति नवैकल्यं । तदकरणे नप्रत्यवायःकरणे अभ्युदयः षोडशिग्रहन्यायेन ॥

अथ पूजोपकरणं सर्वं शिवाग्रे सन्निधाप्य देवस्य दक्षिणभागे आग्रेयभागेवा उत्तराभिमुखः स्थित्वा रुचिरं स्वस्तिकं वाऽभ्यस्तमासनमास्थाय पञ्चानामात्मस्थानद्रव्यंअन्त्रलिङ्गशुद्द्धीनां मद्ध्ये प्रथम मात्मशुद्धिं कुर्यात् । अयंऊर्द्ध्वोदुंवरादिषु गणपत्यादिपूजाकारो यथोक्तलक्ष्णशिवमन्दिरसद्भावे आत्मशुद्धेः पूर्वं कर्तव्यः । तद्ध्येवं विहितम् । गृहस्येशानदिग्भागे शिलामयं पक्केष्टकामयं शुद्धदारुमयं मृन्मयं वा चतुरश्र मायतं वृत्तं पूजागृहं वा यजमानमध्याङुळिपर्वतृतीयपर्वान्ताराळमध्यपर्व दैवत्यरूप उत्तममध्यंआधमभेदभिन्नाङ्गुळिचतुर्विंशत्याख्यहस्तमानेन त्रिपञ्चसप्तनव त्रयोदशसप्तदशविंशत्येकविंशतिद्वात्रिंशद्धस्तान्यतमप्रमाणमेकं द्विभूमं त्रिभूमं वा पूजागारं निर्माय तत्पञ्चधा विभज्य तन्मद्ध्यभागे शिलासुधे वर्जयित्वा मृन्मयीमिष्टकाचितां वा चतुष्कोणस्तंभयुक्तां स्तंभरहितां वा षोडशाङ्गुळोत्सेधां अष्टादशाङ्गुळोत्सेधांवा वेदिकां विरचय्य तदुपरि पश्चिमभागे एकतालविस्तारायामं पञ्चाङ्गुळोत्सेधं गर्भगृहस्थानीयदेशं तस्य पूर्वभागेताद्दशायामविस्तारोत्सेध मर्द्धमण्टपस्थानीयदेशं च कृत्वा तस्य पूर्वभागे पञ्चतालायामं चतुस्तालविस्तार मष्टाङ्गुळोत्सेधं बेरमण्टपस्था नीयदेशं च कल्पयेत् । तत्र गर्भगृहस्थानीयदेशे सौवर्णं राजतं ताम्रं दारुमयं वा चतुरश्रमायतं वृत्तंवा पेटकं स्थापयेत् । वेरमण्टपस्थानीयदेशे द्विहस्तायत मेकहस्तविस्तृतंवा द्वादशाङ्गुळोच्छ्रायं वा कमलभूषितपेटकं विन्यस्य तदुपरि नमनीं तन्मानां प्रसार्य तन्मध्ये जीवगजदन्तादिनिर्मितं पीठं विन्यस्य तदुपरि सुवर्णादि रचितं पद्मपीठं पश्चिमभागरचितप्रभामण्डलसहितं पूर्वाभिमुखं स्थापयेत् । पूजा मण्टपञ्च प्रकीर्णकुसुमधूमामोदचन्दन चर्चावितान मुक्तादामध्वजपताकादर्पण प्रदीपादिभि रलङ्कुर्वितेति । एवंविधपूजामण्टपाभावे शिवपूजास्थानमेव ताद्दश्ं पूजा मण्टपं मनसि भावयेत् । शिवपीठसमीपोपविष्टः तत्रैव द्वारपालार्चनमात्मशुद्धेः पूर्वं पश्चाद्वा कुर्यात् ॥ इति द्वारपालर्चनम् ॥

॥ आत्मशुद्धिप्रकारः ॥

अथ आत्मशुद्धिः । सा द्विविधा । पूजकजीवस्य शिवभावापादनात्मिका जीवशुद्धिरूपा पूजकदेहस्य शिवदेहत्वापादनात्मिक देहशुद्धिरूपाच । तत्रायं जीवशुद्धि प्रकारः । त्रिः प्राणानायंय देहान्तर्गतमशुद्धवायं रेचकत्रिप्राणायामेनास्त्रमन्त्रेणोत्सार्य बाह्यवायुनोदरं प्रपूर्य पादाङ्गुष्टद्वयादारभ्य यावन्मूलाधारं द्विधाभूतां तत ऊर्ध्व माब्रह्मरंध्र मेकीभूता मदोमुखैः पद्ममुकुळैः युक्तं शरीरन्तराळेतिसूक्ष्मां विद्युल्लेखामिव भास्वरा मन्तस्सुषिरयुक्तं सुषुम्नानाडीं संचिन्त्य तन्मध्ये हूमिति शिखाबीजं ज्वलन्तं संचिन्त्य हृत्कण्ठतालुभ्रुमध्य-ब्रह्मरन्ध्रेष्वधोमुखतया स्थितानि पद्ममुकुळानि पूरककुंभकरेचकैर्विकसितोत्तंभितोर्द्ध्वमुखीकृतानि भावयित्वा मूला-धारप्रदेशे दीपशिखावत् ज्वलन्तं हूङ्कारं हुंफडिति सन्ततोच्चरणेन ऊर्द्ध्व मुद्गच्छन्तं ध्यायन् तेन पञ्चापि ब्राह्मादिग्रन्धीन्पद्मनाळग्रन्धीन् भिन्नान् भावयित्वा हुंकारं प्रतिनिवृत्य वायुं विरेचयेत् । पुनरपि हूङ्कारं मूलाधारे ध्यायन् पूरकवायुनोपसंहृतसर्व शरीरव्यापकचैतन्यं हृत्पङ्कजाश्रीतं पुर्यष्टकरूपसूक्स्मदेहान्वितं जीवं पुर्यष्टकादादाय स्फुरत्तारकाकारमतिसूक्ष्ममेकाकिनं हामिति हृदयबीजसंपुटितं कृत्वा हूङ्कारं मूर्ध्रिनिवेश्य कुंभकं कृत्वा वायुमूर्द्ध्वं प्रवर्तयन् संहारमुद्रया तमादाय द्वादशान्तपर्यन्तं नीत्वा तदुपरि स्थितेपरमशिवे योजयेत् । एवंच जीवः स्थूलसूक्ष्माशुद्धदेहोपाधिनिर्मुक्तः शिवसायुज्यप्राप्तनिर्मलज्ञानक्रियाशक्तियुक्तः शुद्धोभवति । यद्वा जीवं द्वादशान्तपर्यन्तं नीत्वा हृयकमलएव शक्तिमण्डलसम्पुटितं कृत्वा भूतशुद्धिसमय कर्तव्यदेहदाहतो रक्षेत् ।तत्रायं क्रमः हृत्कमलकर्णिकोपरि हां सूर्यंअण्डलायनमः । हां सोममण्डलायनमः। हां अग्निमण्डलायनमः । हां शक्तिमण्डलायनम इति विन्यस्य हां हं हां आत्मनेनमः इति देहव्यापकं जीवात्मानमादयोपसंहृतव्यापकरूपं स्फुरत्तारकाकारं सञ्चिन्त्य तं शक्तिमण्डलस्योपरि विन्यस्य तस्योपरिच शक्तिवह्निसोमसूर्यंअण्डलानि क्रमेण विन्यस्य ऊर्ध्वाधस्थितशक्तिमण्डलद्वयविनिस्सृतामृतपरिप्लुतं भावयेत् । एवं जीवस्य रक्षामात्रं कर्तव्यं । तस्य दीक्षाकाल एव शुद्धत्वात् प्रतिदिवसं पूजासमये शुद्धिर्नापेक्षितेति ॥

॥ देहशुद्धिप्रकारः ॥

अथ देहशुद्धिः । साद्विविधा सूक्ष्मदेहशुद्धिः स्थूलदेहशुद्धिश्च। तत्र शब्द स्पर्शरूपरसगन्धबुद्ध्यहङ्कारमनोरूपपुर्यष्टकात्मकसूक्षरीरशुद्ध्यर्थं हृत्कण्ठतालुभ्रूमद्ध्यब्रह्मरन्ध्रस्थितेषु ब्रह्मादिषु कारणपुरुषेषु ब्रह्मणि शब्दस्पर्शौ प्रविलापयामि ।रसंविष्णौ प्रविलापयामि । रूमगन्धौ रुद्रे पविलापयामीति सूक्ष्मशरीरांशान् शब्दादीन् प्रविलापयेत् । ततः स्थूलशरीरशुद्ध्यर्थं स्वशरीरे पादादि द्वादशान्तस्थानेषु स्थितानि वश्यंआनस्थानाकृतिरूपादियुक्तानि पञ्चमहाभूतानि ध्यात्वा पृथिवीमप्सु प्रविलापयामि । अपोऽग्नौ प्रविलापयामि । अग्निं वायौप्रविलापयामि । वायुमाकाशे प्रविलापयामि । आकाशं पराशक्तौ प्रविलापयामि । पराशक्तिं परशिवे प्रलापयामीतिभावयेत् । इयं स्वकारणेषु पृथिव्यादिप्रविलापनरूपा भूतशुद्धिः । अन्यातत्तत्गुणक्षपणरूपा गुणक्षपणरूपाच द्विविधा । प्रत्येकशोधनरूपा परस्परशोधनरूपाच । तत्राद्यायथापादाद्यारभ्य जानुपर्यन्तं चतुरश्रं पीतवर्णं कठिनस्वभावं वज्रलाञ्छितं ह्लामिति हृदयबीजेन पार्थिवबीजसहितेन युक्तं ब्रह्मणा कारणेश्वरेणा धिष्ठितं निवृत्तिकलारूपं पार्थिवमण्डलं भावयामीति विधिन्त्य ह्लां निवृत्तिकलायैहुंफडिति मन्त्रेण पञ्चभिरुद्धातैः पृथिव्या गन्धरसरूपस्पर्शशब्दगुणानुत्सारयेत् । ततोजान्वादिनाभिपर्यन्त मर्धचन्द्राकारं श्वेतवर्णं द्रवस्वभावं पद्मलञ्छितं हीमिति शिरोबीजेनाप्यबीजसहितेन युक्तं कारणेश्वरेण विष्णुनाऽधिष्ठितं प्रतिष्ठाकलारूप माप्यंअण्डलं भावयामीति विचिन्त्य ह्रीं प्रतिष्ठाकलायै हुंफडिति मन्त्रेण चतुर्भिरुद्धतै रपां रसरूपस्पर्शश्ब्दगुणानुत्सारयेत् । ततो नाभ्यादिकण्ठपर्यन्तन्त्र्यश्रं रक्तवर्णं पचनस्वभावं स्वस्तिकलाञ्छितं हूमिति शिखामन्त्रेणाग्निबीजसहितेन युक्तं रुद्रेण कारुणेश्वरेणाधिष्ठितं विद्याकलारूपमग्निमण्डलं भावयामिति विचिन्त्य हूं विद्याकलायै हुंफडिति मन्त्रेण त्रिभिरुद्धातै रग्निगतान् रूपस्पर्शशब्दगुणानुत्सायेत्। ततः कणठदि भ्रूमध्यपर्यन्तं षडश्रं कृण्णवर्णं चलनस्वभावं षडिबन्दिलञ्छितं हैमितिकवचमन्त्रेण वायुबीजसहितेन युक्तं महेश्वरेण कारणेश्वरेणाधिष्ठितं शान्तिकलारूपं वायुमण्डलं भावयामीति विचिन्त्य ह्यौं शान्तिकलाय हुंफडिति मन्त्रेण द्वाभ्यामद्धताभ्यां वायोः स्पर्शशब्दगुणावुत्सारयेत् । ततो भ्रूमध्यादिद्वादशान्तपर्यन्तं वृत्ताकारं धूम्रवर्णं आकाशस्वभावं बिन्दुशक्तिञ्छितं हः इति अस्रमन्त्रेण संयुक्तं सदाशिवेन कारणेश्वरेणाधिष्ठित माकाशमण्डलं भावयामिति विचिन्त्य हौं शान्त्यतीतकलायै हुंफडिति मन्त्रेण एकोद्बातेन आकाशस्य शब्दगुणमुत्सारतेत् । एतानि पृथिव्यादिमण्डलानि हॄत्कण्ठतालुभ्रूमध्यब्रह्मरन्ध्रगतानि विभाव्यशोधयेत् । इति प्रत्येकशोधनप्रकारः ॥ परस्परशोधनेत्वयं विशेषः - सर्वाणि पृथिव्यादिमण्डलानितत्तत्शोधनसमये पादादिमूर्धान्तव्यापकानि भावयेत् । पृथिवीशोधने तद्गुणपञ्चकोत्सारणानन्तरं पृथिवींस्वविरुद्धवाय्वभिभूतावाय्वाकारापन्नां वायुशोधनसमये वायुं स्वविरुद्धपृथिव्यभिभूतं पॄथिव्याकारापन्नञ्च भावयेत् । एवं जलानलावपि तत्तद्गुणोत्सारणानन्तरंस्वविरुद्धानलजलाभिभूतावनलजलाकारा-पन्नौ भावयेत् । आकाशगुणोत्सारणानन्तर माकाशं नित्यत्वव्यापकत्वशुद्धत्वादितद्धिरुद्ध-गुणयुक्तपरशक्त्यात्मकपरमाकाशाभिभूतं तदाकारापन्नं शुद्धस्फटिकनिर्मलं भावयेदिति । इत्थं महाभूतानां प्रत्येकशोधनेन परस्परशोधनेनवा गुणक्ष्यात् क्षीणशक्तिकस्य भूतसमुदायात्मकस्य शरीरस्य शोषं विभाव्य पादाङ्गुष्ठोत्थितेन शिवशक्त्यधिष्ठितेन कालाग्निना हः अस्त्राय हंफडिति मन्त्रेण शरीरं दग्धं निरवशेषं निवृत्यादि कलामात्रशेषं शरीरगतदोषमात्रं वा दग्धं भावयित्वा द्वादशान्तस्थित शक्तिमण्डल रव्रवदमृतवर्पेणाप्लावयेत् । एवं शरीरशोषार्थमुक्तशक्तिप्रकारं शरीरारम्भकभूतगणोत्सारणं कृत्वा वा स्थूलशरीरं पृथिव्यादिपञ्चभूतबीजं मायाक्षेत्रविनिक्षिप्तं धर्माधर्ममूल मिन्द्रियशाखोपशाखं शब्दादिविषयालोचनपल्लवं भावप्रपञ्चकुसुमं सुखदुःखफलं पुरषविहगोपभोग्य मूर्द्ध्वमूलमधश्शाखं वटवृक्षं विभाव्य प्राणायामं कुर्वन् षण्मात्रेण पूरकपूर्वार्धेन ह्लामित्युच्चरपञ्चकयुक्तेन पत्रपुष्पफलरहितं स्तब्धं विचिन्त्य पूरकापरार्धेन ह्वीमित्युच्चारचतुष्टययुक्तेन स्निघ्धपत्रपुष्पफलोपेतं विभाव्य एकस्मिन्नेवोद्धातेन द्वादशमात्रेण कुम्भकेन ह्रूमित्युच्चारत्रययुक्तेन सव्यपादाङ्गुष्ठोत्थितेन कालाग्निना शुष्कं दग्धं विभाव्य रेचकपूर्वार्धेन ह्येमित्युच्चारद्वययुक्तेन भस्मीभूय दिक्षुविप्रकीर्णं विभाव्य रेचकापरार्धेन हौ मित्येकोच्चारयुक्तेन स्फटिकनिर्मलं शद्धव्योमरूपं चिन्तयित्वाऽमृतेनाप्लावयेत् । एवं देहदाहं कृत्वा यथोक्तसंख्यैरुद्धातै स्तत्तद्गुणोत्सारणपर्यं तामेववा गुणोत्सारणादिभावनांविना पृथिव्यादिकं बन्धकत्वान्निवृत्तं भवतीत्यनुसंधानपूर्वकं तत्तत्स्थानेषु वायुमनोधारणापर्यन्तमेववा भूतशुद्धिं कुर्यात्। उद्धातशब्देन उद्धन्यते उत्सार्यते अनेनेति व्युत्पत्त्या भूतगुणानां तदशुद्धेर्वा उत्सारणसाधनमुच्यते । तत्तत्कलामन्त्रोच्चारणपूर्वकं पूरकं कृत्वा सुषुम्नाया याव्द्वादशान्तं प्राणवायोरूर्द्ध्वप्रवर्तनरूपं कर्म। तच्च पूरकं कृत्वा कुंभककाले प्राणवायोरूर्द्ध्वं प्रेरणं कृत्वा तंप्रतिनिवर्त्य दक्षिणनाड्या तद्रेचकपर्यन्तम् । एवंच एकैकस्मिन्नुद्धाते पूरकाद्यास्त्रयस्रयः प्राणायामा इति पृथिव्यां पञ्चाना मुद्धातानां पञ्चदशप्राणायामास्संपद्यन्ते जलदिषु द्वादश नव षट् त्रयश्च भवन्ति। एकैकस्मिंश्च रेचकादिरूपे प्राणायामे द्वादशमात्राकालः । ततश्चैकैक उद्धातः षट् त्रिंशन्मात्राकालो भवति । यद्वा-धारणार्थे कुम्भकप्राणायाम एव द्वादशमात्राकालनियंअः । पूरकरेचकयोर्यथा-संभवं कालो ग्राह्यः । जानुमण्डल मद्गुत मविळंबित मेकवारं प्रदक्षिणीकृत्य अङ्गुळिस्फोटनकालो मात्राकालः । त्रिः प्रदक्षिणीकृत्य अङुळिस्फोरनकाल इति तु सिद्धान्तशेखरादिषूक्तम् ।अयञ्च कनिष्ठो मात्राकालः । द्विगुणो मद्ध्यंअः । त्रिगुण उत्तमः इत्थं कालविशे षावच्छिन्नप्राण्वायुप्रवर्तनात्मक मुद्धातमनपेक्ष्य तत्तद्गुणसमसड्ख्यकलामन्त्रोच्चारणेन तत्तद्गुणोत्सारणानुसन्धानरूपां वा एकवारं तत्तत्कला-मन्त्रोच्चारणेन तत्तत्कलातत्वभुवनवर्णपदमन्त्रयुक्तानां पार्थिवमण्डलादीनां स्वात्मानं प्रति प्रतिबन्धकत्वनिरुत्त्यनुसन्धानात्मकपाशच्छेदमात्ररूपां वा भूतशुद्धिं कुर्यात् ।

पार्थिवादिमण्डलानिच निरुत्तिप्रतिष्ठाविद्याशान्ति शान्त्यतीताकलामयानि शरीरेपादादि जान्वादि नाभ्यादि कण्ठादि भ्रूमध्यादिच स्थितानि । हृत्कण्ठतालुभ्रूमध्य-ब्रह्मरन्ध्रश्रितानिवा शतकोटियोजन परिमाणमारभ्य उत्तरोत्तरदशगुणपरिमाणानि चतुरश्रर्धचन्द्र त्रिकोण षडश्र वृत्तरूपाणि वज्रपद्मद्वय स्वस्तिक षडिंवद्वेकबिन्दुलाञ्छितानि पीतरक्तश्वेतकृष्णधूम्रवर्णानि कठिनद्रवोष्णचलनावकाशस्वभावानि गन्धादिपञ्चचतुस्त्रिद्व्येकगुणानि ब्रह्मविष्णुरुद्रमहेश्वरसदाशिवाधिष्ठितानि बिन्दुयुक्त लकारवकाररेफयकारहकाररूपैः पार्थिवादिबीजैर्युक्तानि भावनीयानि । तत्र निरुत्तिकलायां पृथिवीतत्वमेकं अष्टोत्तरशतं भुवनानि ककार एकोवर्णः अष्टाविंशतिपदान्ति सद्योजातहृदयाख्यौ द्वौ मन्त्रौ।प्रतिष्ठाकलायां जलादिप्रकृत्यन्तानि त्रयोविंशतितत्वानि षट्पञ्चाशद्भौवनानि खादिमान्ताश्चतुर्विंशतिवर्णाः द्वात्रिंशत्पदानि वामदेवशिरस्समाख्यौ द्वौ मन्त्रो ।विद्याकलायां पुरुषादिमायान्तानि स्प्ततत्वानि शप्तविंशतिभुवनानि यादिसान्तास्सप्तवर्णाः एकविंशतिपदानि अघोरशिखाख्यौ द्वो मन्त्रो। शान्तिकलायां शुद्धविद्या महेश्वरश्चेति द्वे तत्वे अष्टाद्शभुवनानि हक्षौ वर्णां द्वादश-पदानि पुरुषकवचाख्यौ द्वौ मन्त्रो। शान्त्यतीतकलायां सदाशिवशक्ती द्वे तत्वे पञ्चदश भुवनानि स्वराष्षोडश वर्णाः एकं पदं मूलेशानास्राख्यास्रयोमन्त्राः। एवमेका-दशमन्त्रात्मको मन्त्राध्वा। व्योमव्यापी मन्त्रगतचतुर्नवतिपदात्मकः पदाध्वा । पञ्चाशद्वर्णा त्मकः वर्णाध्वा । निवृत्त्यादिपञ्चकलात्मकः कलाध्वा । एवं सकलाध्वग-र्भाणि पृथिव्यादिमण्डलानि विभावनीयानि । यद्वा-संक्षेपेण सर्वाध्वगर्भत्वं विभावनीयं । तद्यथा-सद्यादिपञ्चमन्त्रात्मको मन्त्राध्वा । जाग्रत्स्वप्नसुषुप्तितुर्यतु-र्यातीतरूप पञ्चावस्थात्मकः पदाध्वा। पादादि हॄदयादिवा पार्थिवमण्डलादिस्थान-पञ्चकरूपो भुवनाध्वा। अकारादिवर्णत्रयबिन्दुनादात्मको मूलमन्त्रपञ्चवर्णात्मको वा वर्णाध्वा । पञ्चकलात्मकः कलाध्वेति । एवं वासर्वाध्वगर्भाणि विभाव्य प्रागुक्तप्रकारेण संस्थानवर्णस्वभावलाञ्छनबीजमात्रयुक्तानि वा विभाव्या शोधनीयानि । एवं पृथिव्यादिप्रविलापनरूपा तत्तद्गुणक्षेपणेन देहदाहरूपा देहगतबाह्याभ्यन्तरदोषमात्र दहनरूपा गुणक्षपणं विना केवलदेहदाहरूपा दाहं विना केवलतत्तद्गुणक्षपणरूपा बन्धकत्वनिवॄत्त्यनुसन्धानात्मकपाशच्छेदमात्ररूपा च भूतशुद्धिः । सर्वाऽप्येषा सोद्धातानिरुद्धाता चेति द्विविधा। तत्तद्गुणक्षपणं च प्रत्येकशोधनरूपं परस्पर शोधनादिमन्त्रेण चेति द्विविधम् ।

सर्वाध्वगर्भत्वेनसंस्थानं च द्विविधं भूतचिन्तनमपि सर्वाध्वगर्भत्वेन संस्थानादिमात्रेणचेतिद्विविधं सर्वाध्वगर्भत्वचिंतनञ्च प्रपञ्चेनसंक्षेपेणचेति द्विविधं एवमुक्तप्रकारासुभूतशुद्धिषुपूर्वाचारदेशकालाद्यनुसारेणया-काचिद्भूतशुद्धिरनुष्ठेया। एवं भूतशुद्ध्यात्मिकादेहशुद्धिरुक्ता । तत्वशुद्ध्यात्मिकां देहशुद्धिंकुर्यात्॥

यथा- प्रकृत्यहङ्कारबुद्धिमनश्श्रोत्रत्वकक्षुर्जिह्वाघ्राणवाक्पाणिपादपा-यूपस्थशब्दस्पर्शरूपरसगन्धाकाशवायुवह्निसलिलभूमितत्वभूत मरूप मशुद्ध मात्मतत्वं स्थूलदेहं मायाकलाविद्यारागकालनियतिपुषतत्वरूपं शुद्धाशुद्धं विद्यातत्वं सूक्ष्मदेहं शिव-शक्तीश्वरसदाशिवशुद्धविद्यातत्वरूपं शुद्धं शिवतत्वं परदेहञ्च विभाव्य स्थूलदेहं सूक्ष्मदेहे तत्परदेहेच प्रविलापयेत् । उक्तप्रकारणामन्यतमशोधनानुष्ठानानन्तरं हौं शान्त्यतीतकलायैनम इत्यादिभिर्मन्त्रैस्सूक्ष्मपञ्चकलामयस्य शुद्धसूक्ष्मशरीरस्य सृष्टिं पञ्चभिः कलामन्त्रैरेव स्थूलपञ्चकलामयस्य स्थूलदेहस्य सॄष्टिंच तत्तध्वंसनपक्षेविभाव्य हां शक्तये वौषडिति शक्तिमण्डलस्त्रुतामृतधारयाऽऽप्लावयेत् । ततोहृत्कमलकर्णिकायां हामाधारशक्तयेनमः । हां धर्मासनायनमः । हां ज्ञानायनमः । हां वैराग्यायनमः । हामैश्वर्याय नमः । हां पद्मायनम इति मध्याग्नेयादिकोण चतुष्टय-मध्येषु षडुत्थासनं विन्यस्य तत्र पुनस्स्थूलसूक्ष्मदेहात्मिकामविभक्त-करचरणादिरूपां मूर्ति हां हं हां आत्मूर्तये नम इति विन्यस्य हौं विद्यादेहायनम इति अष्टत्रिंशत्कलारूपं सदाशिवरूपं ध्यात्वा शिवायनम इति द्वादशान्तस्थ परमशिवसायुज्यं निर्मलज्ञानक्रियाशक्तिकं यजमानमूर्तिरूपं जीवात्मानं तत्रावाह्य हृदयादिस्थानेषु हृदयादि मन्त्रान्विन्यस्य मूलेन परमीकृत्य वौषडन्तशक्तिमन्त्रेण द्वादशान्तस्थितशक्तिमण्डल स्त्रुतबहुळमृतधारयाऽभिषिञ्चेत् । ततो दण्डमुण्डकलाश्रीकण्ठादिन्यासान्कुर्यात् ।

तत्रायं क्रमः - शिवासनमव्यक्तां शिवमूर्तिञ्च हृदये विन्यसेत् । होमीशान्मूर्धेनम इतिसमुष्टिकाङ्गुष्ठाग्रेण मूर्ध्नि । हें तत्पुरुषवक्त्राय नम इत्यङुष्ठतर्जनीभ्यां मुखे । हुमघोरहृदयायनम इति अङ्गुष्ठमध्यंआभ्यां हृदये । हिं वामदेवगुह्याय नम् इत्यङ्गुष्ठानामिकाभ्यां गुह्ये । हं सद्योजातमूर्तयेनम इत्यङ्गुष्ठकनिष्ठिकाभ्यां पादे । हो मीशानायोर्द्ध्ववक्त्रायनमः । हें तत्पुरुषाय पूर्ववक्त्रायनमः । हुं अघोराय दक्षिण वक्त्रायनमः ।हिं वामदेवाय उत्तरवक्त्रायनमः हं सद्योजाताय पश्चिमवक्त्रायनम इत्यूर्ध्व पूर्वदक्षिणोत्तरपश्चिमस्थानेषु पूर्वोक्तप्रकारेण तत्तदङ्गुळिभिर्विन्यसेत् । एवं दण्डवक्त्रभगिन्यासानन्तरं सशक्तिकाः कलाशक्तिरहितावा वक्ष्यंआणस्थानेषुदीक्षित -ब्राह्मणः न्यासं कुर्यात्। क्षत्रियवैश्यौ युगान्तरे न्यासं कुर्याताम् । तदितरेशक्तीरे वन्यसेयुः । यथा -हें शशिन्यैनमः । हों अङ्गुदायैनमः । होमिष्टदायैनमः । हों मरीच्यै नमः । हों ज्वालिन्यै नमः । इत्यूर्ध्वपूर्वदक्षिणोत्तरपश्चिममूर्धसु समुष्टिकाङ्गुष्ठमुद्रया न्यसेत् ।हें शान्त्यैनमः । हें विद्यायैनमः । हें प्रतिष्ठायैनमः । हें निवृत्यै नमः । इति पूर्वदक्षिणोत्तरपश्चिमवक्त्रेषु अङ्घुष्ठरर्जनीभ्यां न्यसेत् । हुं तमायैनमः हुं मोहायैनमः हुं क्षुधायैनमः हुं निद्रायैनमः हुं मृत्यवे नमः । हुं मायायै नमः । हुं भयायैनमः हुं तारायै नमः । इत्यङ्गुष्ठमध्यंआभ्यां हृदय-कण्ठांसद्वयनाभिजठरपृष्ठवक्ष्स्सु न्यसेत् । हिं रजायैनमः हिं रक्षायै नमः हिंरत्यै ः नमः । हिं पाल्यै नमः हिं कामायै नमः । हिं संयंआयै नमः हिं क्रियायै नमः । हिं बुद्ध्यैनमः । हिं कार्यैनमः । हिं धात्र्यै नमः हिं ब्राह्मण्यैनमः । हिं मोहिन्यै नमः । हिं मनोन्मन्यै नमः । इत्यङ्गुष्ठानामिकाभ्यां मूलाधारगुगुह्यवृषणोरुद्वयजङ्घाद्वयस्फिग्द्वयकटिदक्षिणपार्श्वेषु विन्यसेत् । हंसिद्ध्यै नमः । हं त्रृद्ध्यैनमः । हं दूत्यै नमः । हं लक्ष्म्यै नमः हं मेघायै नमः । हं कान्त्यै नमः । हं स्वधायै नमः । हंधृत्यैनमः । इत्यङ्गुष्ठकनिष्ठिकाभ्यां पादद्वयकरद्वयघ्राणशिरोबाहुद्वयेषु न्यसेत् । नमस्स्वाहादि जातिषट्कयुक्तमङ्गन्यासं च कुर्यात् । यस्यावसरोऽस्ति मतिक्षोभश्च नभवति स श्रीकण्ठादिन्यासषडध्वन्यासादिकमपि कुर्यात् । एवं जीवशुद्धि देहशुद्धिपूर्वकन्यस्त- मन्त्रतनुस्वरूपेण विग्रहेण च शिवरूपतां प्राप्तश्शिवार्चनयोग्यो भवति । नाशिव-श्शिवमर्चयेदित्यामानन्ति । एवं जीवदेहशुद्धिकरणाशक्तौ न्यासमात्रं कुर्यात् । न्यासस्यापि कृत्स्नस्य करणाशक्तौ दण्डन्यासमात्रं ष्डङ्गन्यासमात्रंवा कुर्यात् । तावतैव देहात्मनोश्शुद्ध्या शिवरूपतापत्त्याच शिवार्चनयोग्योभवति । एवं कृताङ्गन्यासोऽन्तर्यागं कुर्यात् ।

अग्निकार्यक्रमः

तत्रायं क्रमः - नाभौ त्रिमेखलं कुण्डं तत्राग्निं च स्वतस्सिद्धं विभाव्य तमग्नि-मस्त्रमन्त्रेण प्रज्वाल्य तत्राग्नौ किञ्चिदंगारं क्रव्यादांशत्वेन भावयित्वा तन्निर् ऋतिकोणे परित्यज्य कुण्डस्थमग्निं निरीक्षणादिभिरसंशिद्ध्य तस्य शिवाग्नित्वसिद्ध्यर्थं रेचकेण वायुना तं चैतन्यात्मना हृदयं नीत्वा तत्रत्येन ज्ञानाग्निना संयोज्य ततस्सुषुम्नाया-द्वादशान्तं नीत्वा तत्र परमशिवेन संयोज्य तत्तेजःपुञ्जपिञ्जरं सूर्यायुतसमप्रभं भाव यित्वा तं ज्ञानाग्निरूपं प्रत्यानीय नाभिकुण्डे स्थापयेत् । एवं कृते संस्कारान्तर- मनपेक्ष्य शिवाग्निर्भवति । तत्र शिवाग्निं रक्तवर्णं चतुर्वक्त्रं दशभुजं सदाशिवसमा-नायुधं धयात्वा तस्य हृदयकमले आसनमूर्तिविद्यादेहविन्यासपुरस्सरं शिवमावाह्य सुषुम्नास्त्रुवेण द्वादशान्तस्थितृतधाराज्यं मूलेनाष्टोत्तरशत मष्टविंशतिवार मष्टवारं वा हुत्वा शाक्तामृतघृतपरिपूर्णनाभिकन्दकलां हृदयकमलङ्कितसुषुम्नामन्तस्स्त्रुचं विभाव्य तया हां शक्तयेवौषडिति पूर्णाहुतिं हुत्वा होमसंतर्पितं शिवं नाडीमार्गेण हृत्पद्म-पूजिते शिवेसंयोज्याष्टपुष्पिकयाऽभर्च्य पूजां समायेत्। तदनन्तरं भ्रूमध्ये सर्वावयवसंपूर्ण शुद्धदीपसमाकृतिङ्च शिवं सकळनिष्कळरूपेण ध्यात्वा शिवं संपूज्य पूज्यपूजकभावेन द्विधास्थितः शिवोऽहमेवेति मनस्समाधियतामिति आत्मशुद्धिः ॥

॥स्थानशुद्धिप्रकारः ॥

अथ स्थानशुद्धिः । तत्प्रकारः हृद्यूर्द्ध्वमुखौ करौ कृत्वा हः अस्त्राय हुं फडिति ताळत्रयं कृत्वा छोटिकया दशसु दिक्षु विघ्नानुत्सार्यास्त्रमन्त्रेण ज्वलदग्निवर्णं प्राकारं कृत्वा ततोबहिः हैं कवचायनम इति दक्षिणतर्जनीभ्रमणेन परिखात्रयं च कृत्वा हांशक्तये वौषडिति शावतं ज्योतिरूर्द्ध्वमधश्च विभाव्य महामुद्रां प्रदर्शयेत् । इति विघ्ननिवारणार्थं स्थानशुद्धिः ॥

॥द्रव्यशुद्धिप्रकारः ॥

अथ द्रव्यशुद्धिः । सर्वाणि वक्ष्यंआणयागोपयोग्यानि द्रव्याणि देवस्य वाम भागे निवेश्य वस्त्रपूतशुद्धजलपरिपूर्णजलपात्रं च दक्षिणभागेनिवेश्य आत्मार्चना-वरणपूजार्थं गन्धपुष्पादिकं शिवार्थद्रव्येभ्यः पृथग्निवेश्य अर्घ्यपाद्याचमनीयजलानि पूरयेत् । चत्वार्यर्घ्याणि॥ सामान्यार्घ्यं विशेषार्घ्यं निरोधार्घ्ये परङ्मुखार्घ्यंइति । द्वारपालवरणदेवतादीनां सामान्यार्घ्यं शिवस्यार्घ्यकालेषु विशेषार्घ्यं शिवस्यैव निरो-धनसंस्कारसमये निरोधार्घ्यं विसर्जनसमये पराङ्मुखार्घ्यं । चतुर्णा मेतेषामर्ध्याणां चत्वारि पात्राणि दशपलप्रमाणेनवा पञ्चपलप्रमाणेनवा सार्धद्विपलप्रमाणेनवा यथासम्भवप्रमाणेनवा सुवर्णरजतताम्रान्यतमद्रव्येणवा पञ्चपर्वोन्नतानि पञ्चपर्वविवृतानि वृत्ताकारणि चतुरश्राकाराणिवा बहिरष्टदळपद्माङ्कितानि एकाङ्गुळिप्रमाणानि अङ्गुळचतुर्थांशघनानि उक्तप्रकारादर्धप्रमाणानिवा तदर्धप्रमाणानिवा अर्घ्यपात्राणि ग्राह्याणि । पाद्याचमनपञ्चगव्यपञ्चामृतगन्धधूपदीपपात्रघण्टादीन्यपि पूर्वोक्तदशपलादिप्राणेनैव कर्तव्यानि । तत्र पाद्यपात्रं षडङ्गुळविस्तारं चतुरङ्गुळोत्सेधं चतुरङ्गुलविस्तारोत्सेधपादं चतुरङ्गुळोष्ठं तदर्धमानं तदर्धमानंवा कर्तव्यं । (आचमनपात्रं) पाद्यक्षेपपात्र मष्टाङ्गुळोत्सेधं षोडशाङ्गुळविस्तारं चतुरङ्गुळोत्सेधमष्टाङ्गुळविस्तारपादयुक्तं एकाङ्गुळोष्ठमुक्तप्रकारर्धप्रमाणं तदर्धप्राणंवा वृत्त-कङ्कणयुक्तपार्श्वद्वयं कर्तव्यं। आचमनपात्रं द्वादशङ्गुळोत्सेधं विस्तारकुक्षिकं षडङ्कुळविस्तारेण षडङ्गुळोत्सेधेनवा पादेन युक्तं द्व्यङ्गुळ्त्र्यंगुळोत्सेधकण्ठं एकाङ्गुळोष्ठं त्र्यंगुळविस्तारमुख मैच्छिकप्रमाणमुकुळाकारवितानसंयुक्तं चतुरङ्गुळप्रमाणत्रिवक्त्रयवप्रमाणरन्ध्रमूलप्रभृतिक्रमापचितपरिमाणनासिकायुक्तं तदर्धपरिणं वा कर्तव्यं। यद्वा पाद्याचमनीयपात्रे अप्यर्घ्यपात्रवदेववृत्ताकारेकर्तव्ये । आचमनक्षेपपात्र मंपिपाद्यक्षेपपात्रवत्कर्तव्यं । अर्घ्यपाद्याचमनाधारयन्त्रिकास्तु त्रिपदीरूपाः त्रिवक्रपादसंयुक्ताः अष्टाङ्गुळोत्सेधाः पादाद्वद् र्ध्वभागे वलयस्याधस्तात्सिंह्मवक्त्राङ्किताः कर्तव्याः । सुवर्णाद्यसंभवे पाद्यादिपात्राण्यपि अर्घ्यपात्रवत् शिलादारुमयपत्रपुटादिरूपाणि ग्राह्याणि । तत्र सामान्यार्घ्यद्रव्याणि तिलतण्डुलाः । विशेषार्घ्यस्य एलालवङ्गकर्पूरर्तिबूजातिफलमुरव्रीहितिलावा जलक्षीरकुशाग्रतण्डुलसुमनस्तिलयव सिद्धार्थावादर्भदूर्वादिव्रीहितिलक्षीरनीरसिद्धार्थावायवसिद्धाथव्यतिरिक्तादर्भादयष्षड्वादर्भ सिद्धार्थजलतिलाश्चत्वारो वा दूर्वाकु~कुमकर्पूरास्त्रयो वा द्रव्याणि । निरोदार्घ्यस्य दर्भ्दूर्वायवतण्डुलसिद्धार्थाः पञ्चद्रव्याणि ।तिलसहिताष्षट्परङ्मुखर्घ्यस्य द्रव्याणि ।पाद्यस्यदूर्वाचन्दनसिद्धार्थोशीरह्निबेरकुङ्कुमानि षड्वा। तान्येव कुङ्कुमं विना पञ्चवा । दूर्वासिद्धार्थचन्द्नोशीराणि चत्वारिवा ह्नीबेरचन्दनोशीराणि त्रीणि वा द्रव्याणि । आचमनीयस्य एलालवङ्गकर्पूरजातीकोष्ठतिंबुत्रिफलचन्दनोशीराणिएकादशवा एलालवङ्गकर्पूरर्तिबूमुरजातिफलानिषड्वा एलालवङ्गकर्पूरजातीकोष्ठोतिंबुत्रिफलचन्दनोशीराणिएकादशवाएला-लवङकर्पूरर्तिबूमुरजातिफलनिषड्वा एलालवङ्गकर्पूरह्नीवेरजातिफलानि पञ्चवा एलालवङ्गकर्पूराणि त्रीणिवा द्रव्याणि । एलादीनि चार्घ्यादिद्रव्याणि प्रत्येकं उत्तम मध्यंआदिभावेन अशीतिचत्वारिंशद्विंशतिदश्पञ्च्व्रीहिपरिमितानि देयानि ॥

॥ पाद्यादिपूजा ॥

अथ पाद्यादिपूजाविधानमुच्चते । पाद्याचमनीयसामान्यार्घ्यवोशेषार्घ्यानरोधा-र्घ्यपराङ्मुखार्घ्यपात्रत्रिपदीर्देवस्यपुरतो वामदिक्रमेण विन्यस्य तासां पादेषु ब्रह्म-विष्णुरुद्रान् वलयेष्विडाधारशक्तिं चाभ्यर्च्य पाद्यादिपात्राण्यस्त्रमन्त्रेण संक्षाळ्य त्रिपदीषु विन्यस्य अस्त्रमन्त्रेण वौषडन्तहॄदयंअन्त्रेण वा शुद्धतोयेनापूर्य कवचमन्त्रेण पाद्यादिद्रव्याणि तत्तत्पात्रेषु निक्षिपेत् । द्रव्यालाभे शुद्दोदकपूरणमात्रंकुर्यात् । ततः पाद्यादिपात्राणि बिंद्वन्तं समुदृत्य बिन्दुप्रस्रॄतामृधारामयेन गङ्गादिसकलतीर्थोदकेना-पूर्णानि भावयित्वा यन्त्रकाणामुपरिस्थापयेत् । अथवा बिन्दुस्थानादङ्कुशमुद्रयादि-व्यामृतमयं गङ्गादितीर्थमाकृष्य संहारमुद्रया तमादाय वौषडन्तहृदयेनोद्भ वमुद्रया यन्त्रकान्तस्थेष्वेव पाद्यादिपात्रेषु विनिक्षुपेत् ॥ ततो विशेषार्घ्यजले शिवासनमूर्ति पञ्चब्रह्मविद्यादेहनेत्र मूलाङ्गानि विन्यस्यंऊलेन गन्धपुष्पाक्षतैस्संपूज्य ब्रह्माङ्गमूलैरभिमन्त्रयेत् ।

केवलं वा ब्रह्माङ्गमूलैरभिमन्त्रयेत् । निरोधार्घ्यं ब्रह्मभिःपराङ्मुखार्घ्यंअङ्गैस्सामन्यर्घ्यंअस्त्रमन्त्रेणाभिमन्त्रयेत्। पाद्याचमनीये ब्रह्मभि रङ्गैरस्त्रेण वा अभिमन्त्रयेत् । ततोऽस्त्रेण दिग्बन्धनं कृत्वा कवचेनावकुण्ठनं कृत्वा बौषडन्तशक्तिमन्त्रेण धेनुमुद्रां प्रदर्श्यामृतीकुर्यात् । पाद्यादिपराङ्मुखार्घ्यपर्यन्तेषु त्रिपदीविन्यासाद्यंऋतीकरणान्तं प्रत्येकं काण्डानुसमयेन वा कुर्यात् । अथ पराङ्मुखार्घ्यसमीपे शङ्खपूजा-कर्तव्या । प्रस्थमानुकाः कुडवजलपूरणीयाश्शङ्खा उत्त्ममध्यंअकनीयांसः तथा मूलाग्रमूलस्थूलाग्रस्थूलाः पुंस्त्रीनपुसकरूपाःशङ्खार्घ्यंऊलेवसुंधरा वलये सूर्यः कुक्षौविष्णुः पार्श्व चन्द्रमाः धारायामघोरः मुखेसप्ततीर्थानिच सन्ति। तथापि शङ्खो बहिर्मूलाग्रयोरस्थिवदशुचिरितितयोर्हेमरत्नादिभूषितः कर्तव्यः । एवंभूतं शङ्खदग्धन्तुपशोधितास्रमन्त्रक्षाळितं पूर्ववदर्चितायान्त्रिपाद्यांविन्यस्य विशेषार्घ्यवत्पूजयुत्वा आत्मानं शिरसि तत्तोयैस्त्रिवारमभिषिञ्चेत् । एवं बहुपात्रसंपादनतत्पूजनाशक्तौ निरोधार्घ्यपराङ्मुखार्घ्यै निरोधार्घ्यजलेनैव कर्तव्ये । विशेषार्घ्यजलेनैववा अर्घ्यपात्रत्रयंअपि कर्तव्यं । एवं पाद्याचमनीयद्वयंअपि विशेषार्घ्येणैव कर्तव्यं । विशेषार्घ्यस्यापि पात्रान्तराभावे शङ्खजलेनैव पाद्याचमनद्वयंअर्घ्यत्रयञ्च कर्तव्यं । आवरणदेवताद्यर्थं सामान्यार्घ्यंआत्रं पात्रान्तरे संस्कार्यं । एवं पात्रसङ्कोचपक्षे यदीयजलेन उपचारान्तरं क्रियते तदीयंएव पात्रमादाय तत्संस्काराः कर्तव्याः अन्यदीयसंस्कारा अपि वा परिधौ यूपधर्मवदविरुद्धाः कर्तव्याः । अथवा नित्यं विषुवायनोपरागादिषु कर्तव्यं ॥

॥पञ्चगव्यविधिः॥

अथ पञ्चगव्यविधानमुच्यते - देवस्य पूर्वभागे ईशानादिभागे वा द्विहस्तमात्रं हस्तमात्रं वा चतुरश्रं गोमयेनोपलिप्य चतुर्भिः प्राचीनैश्चतुर्भिरुदीचीनैश्च सूत्रैः प्रत्येकं तालप्रमाणानि नवकोष्ठान्युंद्धॄत्य प्रतिकोष्ठं आढर्के तदर्द्धमानान् व्रीहीन् तदर्द्धमानान् तण्डुलान्कुशान्वा प्रासार्य उत्तराभिमुखःप्रतीचीं दिशं पञ्चसंख्यै रुदगग्रैः प्रागग्रैश्च दर्भैः परिस्तीर्य परितः पुष्पैरलञ्कृत्य शिवतत्वायनमः । सदाशिवतत्वाय नमः । विद्यातत्वायनमः । पुरुषतत्वायनमः । कालतत्वायनमः । पृथिवीतत्वाय नमः । जल तत्वाय नमः वायुतत्वायनमः । प्रकृतितत्वाय नमः इति मद्ध्यपूर्वदक्षिणोत्तर पक्षिमाग्रेयनैॠतमारुतैशानकोष्ठानि संपूज्य सौवर्णानि कांस्यानि अभिन्नकृष्णनव मृन्मयानिवा पात्राणि संक्षाळ्य नवसु कोष्ठेषु संस्थाप्य सुप्रतिष्ठपात्रायनमः । सुशान्तपात्रायनमः । तेजोमयपात्रायनमः । रत्नोदकपात्रायनमः । अमृतपात्रायनमः ।अव्यक्तपात्रायनमः । सूर्यपात्रायनमः । संयुक्तपात्राय नमः । अव्यक्तपात्राय नमः । इति प्रागुक्तकोष्ठक्रमेण पात्राणि संपूज्य। ताम्रवर्णायाः क्षीरं त्रिकुडवं मध्यपात्रे शुक्लवर्णायाः दधि द्विकुडवं पूर्वपात्रे कपिलवर्णायाः घृतं कुडवं दक्षिणपात्रे श्याम-वर्णायाः गोर्मूत्रं प्रस्थं उत्तरपात्रे, कृष्णवर्णायाः गोमयं कुडवं प्रमाणं पञ्चकुडवजल-संयुक्तं वस्त्रपूतं पश्चिमपात्रे कपित्थफलप्रमाणानितदर्द्धप्रमाणानि तदर्धप्रमाणानिवा तण्डुलामलकहरिद्रपिष्टा न्याग्नेयनैर् ऋतवायव्यकोणपात्रेषु कुशोदकं षट्त्रिंशत्पञ्चविंशतिद्वादशञ्च तदर्धकृतेन प्रदक्षिणं दर्भ वायव्य परिवीतेन हस्तमानेन तालमानेन वा द्व्यङ्गुलग्रन्थिना चतुरङ्गुलाग्रेण कूर्चेन संयुक्त माढिकमानकं गन्धदूर्वायुक्त मैशानकोणपात्रेच हृदयेन प्रक्षिप्य क्सीरादिगोमयान्तानि पञ्चगव्यानि क्रमात्पञ्चचतुस्त्रि द्वयेकसंख्यैरीशानादिमन्त्रैश्शालिपिष्टं हॄदयेनामलकं शिरसा हरिद्रां कवचेन कुशोदकं षड्वारावृत्तब्रह्मपञ्चकेनाभिमन्त्रयेत्। तदनन्तरं गोमूत्रे तदुभयं घृते तत्रयं दध्नि तच्चतुष्टयं क्षीरेच हॄदयंअन्त्रेण निक्षिप्य तत्रैव कुशोदकं मूलमन्त्रेण क्षिपेत् । पञ्चब्रह्मषडङ्गैरभिमन्त्र्य अस्त्रेण संरक्ष्य कवचेनावकुण्ठ्य धेनुमुद्रां प्रदर्श्य गन्धपुष्पै रभिपूज्यास्रमन्त्रेण धूपदीपौ प्रदर्श्य मूलेनाभिमन्त्रयेत् ।

॥पञ्चामृतविधिः ॥

अथ पञ्चामृतविधानमुच्यते- तत्पूजा पञ्चगव्यपूजायाः प्राग्भागे कर्तव्या । तत्र पात्रपूजापर्यन्तं पूर्वमध्यादिपश्चिमान्तेषु क्षीरदधिघृतमधुशर्कराः प्रत्येकं प्रस्थमानाः पादोनप्रस्थमानावा प्रस्थार्द्धमानावाऽऽग्नेयादिकोणेषु यथासंभवं कदळीपनसाम्राफला-नीशानकोणे कुशोदकवद्गन्धोदकं तत्तत्स्थानस्थिताना मभिमन्त्रणं पूर्ववत् । शर्करा गोमयवज्ज्लयुक्ता। संयोजनन्तु नास्ति । अथवा संयोजनयुक्तपञ्चामृतविधानं कुर्यात् । तस्यायं क्रमः -

पूर्वदुपक्लृप्ते व्रीहिमये स्थण्डिले पूर्वादिदिक्षु मद्ध्येन पञ्च कोष्ठानीशानदिशि अष्टदळपद्मञ्च विलिख्य शिवनियतिकालव्यक्ताव्यक्तसुमङ्गळानामभिः-षड्भिर्मद्ध्या-दिक्रमेण तानिसंपूज्य तेषु षट्पात्राणि अमृतसोमविद्यारत्नोदक सुधाप्रीत सुरप्रीतना-मभिस्संपूज्य पूर्वोक्तक्रमेण मद्ध्यादिपात्रेषु पञ्चामृतानि ऎशानकोणपात्रे नाळिकेरोद-कञ्च निक्षिप्य तानि पञ्चगव्यकुशोदकवदभिमन्त्र्य शर्करादीनि गोमयादिवत् क्रमेण क्षीरे संयोज्य कुशोदकवन्नाळिकेरोदकञ्च संयोजयेत् । ततस्समृद्धं कदळीफलं मूलाभिमन्त्रितं क्षिप्तवा मूलेन मर्दयेत् । पञ्चगव्यवद्गन्धपुष्पाद्युपचरांश्च कुर्यात् । पञ्चगव्याद्यर्थ मुक्तद्रव्याभावे दधिक्षीरेपरस्परङ्गोम्यगोमूत्रेच परस्परं प्रतिनिधिः । शर्कराया इक्षुरसः ।पञ्चगव्याद्युक्तपात्रद्रव्यपरिमाणालाभे गोमयंअङ्गुष्ठार्धमानं गोमूत्र-घृतदधिक्षीरकुशोदकान्येकद्वित्रिपञ्चैकपलानि ग्राह्याणि । पञ्चामृते क्षीरादीनि देवस्य लिङ्गसेकार्हाणिग्राह्याणि । गवामुक्तवर्णानामभावे निर्दोषाया स्सवत्साया रोगगर्भरहिताया गोः क्षीरादीनि ग्राह्याणि । क्सीरं वत्सलालाजलास्पृष्टं दध्यंअथ्यङ्गोमयंआकाशस्थं घृतं गोमूत्रंच वस्रपूतं ग्राह्यं॥

॥स्नपनोदकविधानम् ॥

अथ स्नपनोदकविधानमुच्यते-शुद्धं जलकुम्भमादाय शिवाल्लब्धानुज्ञाः प्रश्स्तवर्णगन्धरसनदीतटाकं देवखातादिशुद्धतीर्थं गत्वा तज्जलं ब्रह्माङ्गै रभिमन्त्र्या स्त्रसंक्षळितं कुम्भं वस्त्र्पूतेन तेन हॄदयंअन्त्रेणापूर्य आहृत्य देवस्य दक्षिणभागे स्थापयित्वा एलोशीरलवङ्गकर्पूर वारिपाटलोत्पल पद्मकरवीरादिवासितं कुर्यात् । इदं पञ्चगव्यपञ्चामृतस्तपनोदकसंविधानं आत्मशुद्धेर्द्वारपालर्चनाच्चप्रागेव कर्तव्यं । स्नपनोदकं सूर्यरहितेकालेनाहर्तव्यं । पुष्पाहरणमपि पूजकेनस्वयंएवकर्तव्यं । अशक्तौसमयालाभे च पुष्पोदकाहरणं गन्धघर्षणनैवेद्यपाकादिवत्स्नातैर्वाशुद्धवस्त्रैः पवित्र पाणिभिः परिचारकैः करणीयं । छित्रेपिष्ट इति न्यायसाम्यात् । एवं सकलमपि वक्ष्यंआणोपयोगद्रव्यजातं सन्निधाप्य तस्यशुद्धिं कुर्यात् ॥

॥ द्रव्यशुद्धिः॥

तत्रायंक्रमः-अङ्गुष्ठानामिकास्पृष्टेन चक्षुषा मूलेन निरीक्ष्यंआणं दृक्क्रियेच्छात्मकै रर्कबह्निसोमनेत्रेः क्रमात् शुष्कं दग्धममृताप्लावितं च भावयेत् । ततश्शुद्ध्यर्थं मस्त्रमन्त्रेण पताकया प्रोक्ष्य चिच्छक्त्यभिव्यक्त्यर्थं अस्त्रमन्त्रेणैव मध्यंआङ्गुळ्या ताडयेत् । ततोवौषडन्तकवचेन तत्सर्वं विशेषार्घ्यजलेन शङ्खजलेन वा कुशपुष्पैरम्युक्षन् ताडितात्पाषाणा द्वह्निस्फुलिङ्गादिवत्द्रव्यजाता चिदग्निस्फुलिङ्गाना मुद्गतिं ध्यायेत् । एवं निरीक्षणादिसंस्कारचतुष्टयेन। द्रव्यजात मशुद्धेन मायारूपेण परित्यक्तं शुद्धचित्छंक्त्यात्मकं शिवयोग्यतार्हंभवति । ततस्सद्योजातेन गन्धं वामदेवेन वस्त्रं अघोरेणाभरणं तत्पुरुषेण नैवेद्य मीशानेनं पुष्पं हृदयंअन्त्रेणान्यानि शिवार्थद्रव्याणि आवरणपूजाद्यर्थद्रव्याणि चाभिमन्त्रयेत् । ततस्सर्वं द्रव्यजात मस्रेण संरक्ष्य कवचेनावकुण्ठ्य वौषडन्तशक्तिमन्त्रेण धेनुमुद्रयाऽमृतीकृत्य शिवार्थं कल्पित मेतत्सर्वं शिवात्मकमेवेति भावयन् गन्धपुष्पधूपदीपैः हॄदयास्रमन्त्राभ्यां पूजयेत् ततस्स्व शरीरस्यार्घ्यजलबिन्दुमस्रेण निक्षिप्य स्वासने शिवासनायनम इति पुष्पन्दत्वा स्वदेहेशिवमूर्तिं विन्यस्य फाले चन्दनतिलकं कृत्वा स्वशिरसि पुष्पं स्वाहान्तमूलेन स्वशिरस्येवार्घ्यंच दद्यात् इत्थमात्मनि पशुबुद्धिं त्यक्तवाशिववन्निर्मलज्ञानक्रियश्शुद्धोऽहमिति भावयन्नेवात्मानं पूजयेत् । इति द्रव्यशुद्धिः ॥ यद्यप्यात्मशुद्धिः प्रागभिहिता। तथाऽपि पूजाकर्तृकतया द्रव्यान्तरवत्पूजोपकरणत्वेन प्रविष्टस्य तस्य द्रव्यान्तरवदेव गन्धादिभिः पूजयेदिति तदन्तद्रव्यशुद्धिः ॥

॥ मन्त्रशुद्धिप्रकारः॥

अथ मन्त्राणां दन्तताल्वोष्ठव्यापारजन्यंआयिकाशुचिरूपनिर्हरणार्थं ऎश्वर्याधि-कारि मलतिरोहितफलप्रदानसामार्थ्यादीनां तेषां सामर्थ्योन्मीलनार्थं च शुद्धिः कर्तव्या। तत्प्रकार उच्यते -हॄद्यञ्जलिं बुद्ध्वा बिन्द्वन्तब्रह्मरन्ध्रान्तशिखान्तं ह्रस्वदीर्घप्लृतप्रण-वादिनमोन्ततया क्रमेण त्रिवारं शनैर्मूलमन्त्रोच्चारणं कुर्यात् । ततो ब्रह्माङ्गादीनामपि तथैवोच्चारणं कुर्यात् । इत्थं मन्त्रशुद्धिं विधाय तदनन्तरं परिवारदेवतासद्भावे तदर्चनं कुर्यात् । कथं परिवारदेवतासद्भावः सशक्तिककेवलपूजने । इत्थं । सूक्स्मोक्तानि शुद्धकेवलमिश्रभेदेन प्रत्येकं त्रिविधानि। अंशुमति केवलं नामपरिवारदेवतारहित-लिङ्गपूजनम्। सहजन्नाम वृषभगणेशस्कन्द-पार्वतीरूपपरिवारचतुष्टयसहितलिङ्गपूजनम्। मिश्रंनाम महेश्वरनृत्तमूर्ति दक्षिणामूर्त्यादिभिरपि सहितस्य लिङ्गस्य पूजनम्। एवं केवलशुद्धं सहजशुद्धं केवलकेवलं सहजकेवलं मिश्रकेवलं केवलमिश्रं सहजमिश्रं मिश्रमिश्रं चेति नवविधानि पूजनानि भवन्ति । तत्र शिव-पूजारम्भात्प्राक् सूर्यपूजां तदनन्तरं चण्डपूजां च विधाय लिङ्गे शक्तिं विना केवलं शिवमावाह्य परिवारदेवतारहितस्य तस्य पूजनं केवलशुद्धम् । परिवारचतुष्टय-साहित्येन प्रागुक्तपूजनं सहजशुद्धं महेश्वरादिभिरपि सह प्रागुक्तपूजनं मिश्रशुद्धं । आद्यन्तयोस्सूर्यादि चण्डपूजां विहाय लिङ्गे सशक्तिकं शिवमावाह्य परिवारारर्चनं विना तत्पूजनं केवलकेवलम् । उक्तपूजनमेव परिवार चतुष्टयार्चनसहितं सहज-केवलम् । महेश्वराद्यर्चासहितं मिश्रकेवलम् । आद्यन्तयोस्सूर्यचण्डपूजासहितं सशक्तिकस्याशक्तिकस्यवा परिवारदेवतारहितस्य लिङ्गे पूजनं केवलमिश्रम्। देवपरिवारचतुष्टयार्चनसहितं सहजमिश्रम्। महेश्वराद्यार्चादिभिरपि सहितं मिश्रमिश्रमिति । एवञ्च केवलकेवले परिवारभावेऽपि सहजकेवले मिश्रकेवलेच परिवारसद्भावात् । मन्त्रशुद्ध्यनन्तरं केवले परिवारार्चनकथनं युक्तमेव। तत्र वृषभं देवस्य पूर्वभागे पश्चिमाभिमुखमर्चयेत् । गणेशकुमारपार्वतीः पूर्वाभिमुखतया दक्षिणपश्चिमोत्तर-दिक्ष्वर्चयेत्। पार्वत्या दुर्गारूपतयाऽर्चने दक्षिणाभिमुखत्वेनार्चयेत्। पौराणिकास्तु सूर्यगणेशविष्णुदुर्गारूपं परिवारदेवताचतुष्टयंआहुः । वृषभादिचतुष्टयेऽप्यारोग्यादि-फलकामनायां परिवारदेवतामध्ये सूर्यादिपूजनमपि कर्तव्यंएव । वृषभस्य वामभागे सूर्यः देवस्य दक्षिणभागे दक्षिणामूर्तिः पश्चिमेस्कन्दस्य वामे विष्णुः उत्तरभागेदेव्याः प्राग्भागे नृत्तमूर्तिः । एन्वमन्येषामपि कामन्यार्चनीयाना मागमोक्तानि स्थानानि द्रष्टव्यानि ॥

॥ लिङ्गशुद्धिः ॥

अथ लिङ्गशुद्धिः-गर्भगृहे स्थितं देवस्य पेटक मुद्धाट्यतदग्रे स्थितं चतुर्भुजं त्रिणेत्रं वराभयच्छत्रचामरकरं भीमरुद्रमभ्यर्च्य निशाचरान्तकृद्देव देवस्य यजनार्थकम्। शुद्धद्वारस्य सव्येतु गच्छत्वं हि प्रसीदमे । इति संप्रार्थ्य पेटकमध्ये स्थितं देवं ओं नमोदेव्देवेशसर्वलोकैकनायक । उत्तिष्ठस्रानकर्मार्थ मात्मरक्षार्थमेवचे ति संप्रार्थ्य लिङ्गं हस्ताभ्यां संगृह्य वस्त्रं विसृज्य प्रागेव षडुत्थासनेनार्चितायां स्नानवेद्यां सुवर्णरजतकांस्यत्रपुसीसक्षीरवृक्षान्यतमनिर्मितायां उपानपद्मजगरीकंपकण्टकं पजगतीपद्मवाजिनयुक्तायां वृत्तारकारायां मध्योन्नताया मुपरिप्रसारितवस्रायां विन्यस्य लिङ्गे पूर्वेद्युरर्चितां पूजां हृदयंअन्त्रेण संपूज्य शिरसीशानक्रमेण स्वाहान्तमूलेन सामान्यार्घ्यजलेनार्घ्यन्दत्वा धूपदीपौ प्रदर्श्य अङ्गुष्ठादिकनिष्ठान्तैः ईशानादिपञ्चकं विन्यस्य कनिष्ठिकानामिकामध्ये पुष्पं संगृह्य अङ्गुष्ठतर्जनीभ्यां लिङ्गमस्तकात्पूजां हृदयेनावरोप्य तत्पुष्पं लिङ्गमूर्ध्नि विन्यस्य निर्मास्य मीशानदिशि हृदयेनशुद्धपात्रे-निधाय अस्त्रेणलिङ्गं पाशुपतास्रेण पीठं प्रक्षाळ्य सामान्यार्घ्यजलेन स्वाहान्तं हृदाऽभिषिञ्चेत्। एवं कृते पूर्वपूजासमाप्तौ लिङ्गपीठविन्यस्तमन्त्रोपसंहारानन्तरं लिङ्गपीठयोरासक्ताः पूजकस्य भुक्तिमुक्तिप्रतिबन्धकविघ्ना निरस्ता भवन्ति लिङ्गञ्च हृदयाम्बुस्नपनेन शुद्धं पुनः मन्त्रविन्यासयोग्यं भवति । इति लिङ्गशुद्धिः ॥

ततश्शिवशक्तिभ्यां नम इति लिङ्गमुद्रां प्रदर्श्य आसनमूर्तिमूलै रष्टपुष्पिकयावा संपूज्य धूपदीपौ प्रदर्श्य सुवर्णरजतताम्रमयशङ्खशुक्तिगोश्रॄङ्गान्यतमपात्रेण चतुरङ्गुळदीर्घया गोशृङ्गाग्रप्रमाणया धारयाऽभिषिच्य हस्तयन्त्रोद्भवतैलेन गोधृतेनवाऽभ्यज्य पिष्टचूर्णादिभिर्विरूक्ष्यकोष्णतोयेनाभिषिच्य शिरसि पुष्पमारोप्य पञ्चगव्यप्रत्येकपञ्चामृतफलरससंयुक्तपञ्चामृतैरन्तरान्तराशिरश्शिखानेत्रैः पुष्पधूपदीपसमर्पणपूर्वक मस्रमन्त्रेण घण्टां ताडयन्नभिषिञ्चेत् । एवं फलोदकादिभिस्सिञ्चेत्। तत्र फलोदकं नाम सुगन्धिजलं वित्वक्पनसनारिकेळखण्ड सत्वग्दाडीमीबीजपूरपुन्नाग-लिकुचनारङ्गचूतकदळीफलोपेतमुदकम् । यवनीवारव्रीहिमुद्गसिद्धार्थ सौगन्धिकहेमशालिबीजसहितमुदकं बीजोदकं । तेनाभिषिच्य मूलबीजेन गन्धपुष्पधूपदीपैरर्चयेत् ।स्फटिकमुक्ताफलमाणिक्कविद्रुमगोमेदकपुष्यराग गारुडेन्द्रनीलसहितमुदकं रत्नोदकं । तेनाभिषिच्य वर्णमन्त्रेण गन्धादिभिरर्चयेत् । चन्दनागरुकस्तूरी कुङ्कुमकर्पूरमन-श्शिलैलाकुष्ठतक्कोललवङ्गोशीरचम्पकमुकुळचूर्णसहितमुदकं गन्धोदकं । तेनाभिषिच्य गन्धपूष्पधूपदीपनैवेद्यानि नाममन्त्रेण समर्पयेत् । चम्पकमल्लिकाकेतकी-पाटलकुन्दपुन्नागनन्द्यावर्तजातीमन्दारकरवीरपद्मोत्पलगिरिपुष्प-युक्तंह्नीबेरदमनकादिमिश्रितमुदकं पुष्पोदकं । तेनाभिषिच्य शिवमन्त्रेण गन्धपुष्पधूपदीपं दद्यात् । ततो नाममन्त्रं समुच्चरन्शुद्धेनान्नेन शनैश्शनैरभिषिच्य तदन्नंलिङ्गमभितस्थितं लिङ्काकृतिं कृत्वा गन्धपुष्पधूपदीपपायसांश्च तांबूलादिचदत्वा तदन्नं प्रक्षाळ्यलिङ्गमूर्ध्नि मूलबीजं न्यस्य गन्धपुष्पधूपदीपं दत्वा ब्रह्ममन्त्रैरालभ्य धेनुमुद्रां ब्रध्नीयात् । इदमन्नाभिषेचन-मपमृत्युनिवारकम्। अयंआयुरारोग्यराजराष्ट्राभिवृद्धिदं सकलवशीकरणं सर्वशान्तिकं च । ततो जलार्चनं च कुर्यात् । निरीक्षणादिसंस्कृतेन शुद्धजलेन हेमरजतताम्र-यज्ञावृक्षजान्यतमपात्रं प्रपूर्य तन्मध्ये लिङ्गं संस्थाय दूर्वादलाक्ष्तान्दत्वा गन्धपुष्प-धूपदीपैरर्चयेत्। इदं जलार्चनं । ततस्समुद्धृत्य संमृज्य पूर्ववत् स्नाननैवेद्यं विन्यस्य नाळिकेरेक्षुरसादिभिरपि यथासंभवमभिषिञ्चेत् । शिवस्य घॄताभ्यङ्गेन वर्षकोटि-सहस्रार्जितं पापं नश्यति । मासं घृताभिषेकेण त्रिसप्तकुलोपेतस्य शिवपदप्राप्ति-र्भवति। करयन्त्रोद्भवतोलतैलाभिषेकेण शिवपदप्राप्तिर्भवति। क्षीराभिषेकेणायुत-सालङ्कारगोदानफलप्राप्तिर्भवति। दधिस्त्रपनेन सर्वपापक्षयपूर्वकं शिवलोकप्राप्ति-र्भवति । मधुस्रपनेन सर्वपापक्षयपूर्वकं वह्निलोकप्राप्तिर्भवति। इक्षुरसस्रपनेन विद्याधरलोकप्राप्तिर्भवति । कर्पूरगरुतोयेन शिवपदप्राप्तिः । गन्धचन्दततोयेन गन्धर्वलोकस्य पुष्पोदकेन सूर्यलोकस्य हैमोदकेन कुबेरलोकस्य रत्नोदकेन इन्द्रलोकस्य कुशोदकेन ब्रह्मलोकस्य प्राप्तिरित्यादि द्रष्टव्यं । तत्र द्रव्यालाभे वस्रपूर्तन शुद्धेन तोयेनाभिषिञ्चेत् । तेनापि सर्वकामसमृद्धवरुणलोकप्राप्तिरुक्ता।

त्तोधाराभिषेचनं कुर्यात्। तच्चात्मार्थपूजायां द्वादशङ्गुळविस्तारमेकाङ्गुळोत्सेधं यवत्रयघनमुत्तमम्। सप्ताङ्गुळविस्तारमर्धाङ्गुळोत्सेधं यवद्वयपात्रघनं मध्यंअं । पञ्चाङ्गुळविस्तारं पादाङ्गुळोसेधं यवमात्रघनमधमं । तत्सुवर्णेन रजतेन ताम्रेण वा चतुरश्रं वृत्तं कर्तव्यं । चतुरश्रं चेन्नवकोष्ठानि विलिख्य मध्यकोष्ठस्य मध्येरन्ध्रमेकं परितोष्टौ मद्ध्यकोष्ठस्यैव रेखायां महादिक्षु चत्वारि पूर्वदिकोष्ठेषु प्रत्येकं द्वादशरन्ध्राणि चेत्येव मुत्तमपात्रस्यैकाधिकान्यष्टोत्तरशतं रन्ध्राणि कुर्यात् । मद्ध्य्कोष्ठस्यंअद्ध्यरन्ध्रमेकं परितोवाष्टौ पूर्वादिकोष्ठेषु त्रीणित्रीणि रन्ध्रणीत्येवं मद्ध्यंअ पात्रस्य पञ्चिविंशतिरन्ध्रमेकं कुर्यात् । वृतं चेदष्टदळपद्मं विलिख्य कर्णिकाया मद्ध्ये परितश्च नवरन्ध्राणि प्रतिदळं द्वादशरन्ध्राणि दळेभ्यो बर्हिर्वृत्ते महादिक्षु चत्वारि चोत्तमपात्रस्य कुर्यात् । इतरपात्रयोरष्टदळपद्मे चतुरश्रवत् द्रव्यणि द्रष्टव्यानि । एवं भूतं पात्रं देवस्योपरि हस्तधृतं कृत्वा शङ्खजलेनापूर्य हस्ताभ्यां धारयन् मूलेन धारा-भिरभिषिञ्चेत्। एवमभिषेकार्थानिप्राक्संस्कृतपञ्चगव्यादिव्यादिव्यतिरिक्तानि तैलादि-न्यस्रेणसंप्रोक्ष्यकवचेनावकुण्ठ्यास्रेण संरक्ष्य हृदयबीजेनाभिषेचने विनियोजयेत् । एवं प्रपञ्चेनाभिषेकं कर्तुमशक्तश्शुद्धजलेनाभिषेचयेत् । ततो मूलेन मन्त्रपुष्पं दत्वा मन्त्रान्नं निवेद्य शुद्धमृदुवाससा शनैस्संमृज्य पद्मपीठे स्थापयेत् । तत उत्थाय शिवं प्रदक्षिणीकृत्य निर् ऋतिकोणस्थितवास्त्वधिपति ब्रह्मस्थानादुत्तररूपं शिवमन्दिरस्य वायुकोणं गत्वा तत्र श्यामवर्णं दन्ताक्षसूत्रपाशाङ्कुशान्करैः पुष्करेण बीजपूरञ्च धारयन्तं दक्षिणाभिमुखमुपविष्टं गणपतिमावाहनादिसर्वोपचारैस्संपूज्य "शिवार्चनं गणेशान निर्विघ्नं कुरुमेसदे"ति प्रार्थयेत् । ततः प्राग्भागे शिवखेटकस्योत्तरदिशारूपे श्रीफलकमलाभयधारिणीं त्रिणेत्रां शिवशक्तिरूपां दक्षिणाभिमुखीमुपविष्टां महाल्क्ष्मीं तथैव संपूज्य मातश्शिवार्चनद्रव्यसमृद्धिं कुरुमेसदेति प्रार्थयेत् । ततः प्राग्भागे शिवमन्दिरस्येशानकोणरूपे सदाशिवानन्तश्रीकण्ठाम्बिकागुहविष्णुधातृरूपान् प्रसन्न-वदनान्योगपट्ठधरान्व्याख्या मुद्राक्षसूत्रविराजितकरद्वयान् गौरवर्णान्दक्षिणामुखमुप-विष्टान्सप्तगुरून्वा शिवादिस्वरूपगुरुपर्यन्तान्सर्वान्गुरून्वा तथैव सर्वोपचारैस्संपूज्य शिवादिगुरुवो मह्य मनुज्ञां दातुमर्हथ । शिवार्चनं करिष्येहं युष्मद्द् र्शितमार्गतः इति प्रार्थयेत् ॥ गुरुस्थाने श्रीगुरुपादुकाभ्यां नम इति पादुकेवा पूजयित्वा गणपरिमहा-लक्स्मीगुरुपादुकानां पूजानन्तरं सर्वान्प्रणम्य क्षितितलनिहितनिश्चलजानुः बद्धांजलिः गणनाथाम्बिके स्वामिपादिके मां जगद्गुरो । यजन्तमनुजानीत यथासंपन्नकारकमिति युगपत्प्रार्थयेत् । अथ तेभ्यस्सकाशात्पुत्र शिवं यजस्वेति अनुज्ञालाभं भावयित्व देवस्याग्रेयकोणे दक्षिणभागेवा रुचिराद्यासने स्थितः प्रत्येकं दशमात्रैः पूरक कुंभकरेचकैस्सहितं प्राणायाममत्रयं कृत्वा स्वेष्टफलाभिसन्धिपूर्वकं यथाशक्तिशिवार्चनं करिष्ये इति सङ्कल्प्य पूजामारभेत् ।

तत्र प्रथमं शिवार्चनं । तच्चकन्दाळग्रन्थिदळकेसरकर्णिसरकर्णिकाविभक्तकमलरूपं क्षित्यादिशुद्धविद्यान्तद्वात्रिंशत्तत्वपर्यन्तोच्छ्रायं उपरिस्थितयामूर्त्यासह निवृत्यादिशान्तिकलापर्यन्तोच्छ्रायं । तदुपरिशान्त्यतीतकलाप्रमणोविद्यादेहः । तत्स्वरूपपरिज्ञानार्थं निवृत्यादिकलाप्रमाणं तदन्तर्गततत्वस्वरूपञ्चविविच्यते । निवृत्यादिकलाशत-कोटियोजनप्रमाणब्रह्माण्डरूपा तत्रैकं पृथिवीतत्वं । तदुपरि सहस्रकोटियोजन प्रामाणा प्रतिष्ठाकला । तत्र जलादिभूतचतुष्टयगन्धादितन्मात्र-पञ्चककर्मेन्द्रियपञ्चक-ज्ञानेन्द्रियपञ्चकमनोहङ्कारबुद्धिप्रकृतिरूपाणि त्रयोविंशतितत्वानि। तदुपरि अयुत-कोटियोजनप्रमाणाविद्याकला। तत्र पुरुषरागनियति कलाविद्याकालमायारूपाणिसप्ततत्वाति। तदुपरि लक्षकोटियोजनप्रमाणाशान्तिकला। तत्र शुद्धविद्यामहेश्वरश्चेति द्वेतत्वे। तदुपरि दशलक्षकोटियोजनप्रमाणाशान्त्यतीतकला। तत्र सदाशिव-शक्तिश्चेति द्वेतत्वे । तदुपरि अप्रमेयं शिवतत्वं निवृत्तिकलात्मकं प्रथिवीतत्वं यावत्कन्दं प्रतिष्ठाकलाविद्याकलान्तर्गतानि जलादिकालान्तन्येकोनत्रिंशत्तत्वानि यावन्नाळः । जलादिकालान्ततत्वेषु स्थितानि पञ्चसप्ततिभुवनानि कण्टकाः तत्तद्भुवनान्तर्गतप्राणिनां बुद्धिधर्माः पञ्चाशुद्भुवननाळान्तर्गतसूत्राणि । विद्याकलायामेव कालस्योपरि स्थितं मायातत्वं पद्मनाळग्रन्थिः । शान्तिकलायां स्थितं शुद्धविद्यात-त्वदळकेसरकर्णिकात्मकं पद्मं शुद्धविद्याया उपरि स्थितं महेश्वरतत्वं यावत् शिवस्य सूक्ष्ममूर्तिः शान्त्यतीतकलायां स्थितं सदाशिवशक्तितत्वद्वयं यावद्विद्यादेहः। नाळे स्थितानि भुवनानि च जलानलवायुगगनाहङ्कारबुद्धिप्रकृतिषु प्रत्येकमष्टावष्टौभुवनानीति षट्पञ्चाशत् पुरुषे षट्रागे पञ्च नियतौ द्वे कलायां द्वे विद्यायांद्वे काले द्वे इति पुरुषादिकालान्तेषु भुवनानि एकोनविंशतिरित्येवं पञ्चसप्ततिभुवनानि कण्टकाः । तमोमिहमहामोहतामिस्रान्धतामिस्ररूपाः पञ्तविपर्ययाः । ऊहश्शब्दोध्ययनं दुःखत्रयविघातस्मुहृत्प्राप्तिर्दानं चेत्यष्टौसिद्धयः । आध्यात्मिकाः प्रकृत्युपादानकाल- भागाख्याश्च । तिस्रो विषयाः परमकृताबाह्याः पञ्चेति नवचतुष्टयः अन्धत्वमूक त्वादय एकादशेन्द्रियविधाः अनूहादयस्सप्तदशप्रगुक्तसिद्धिबुद्धि-विधाश्चेत्यष्टाविंश- तिशक्तयः इति पञ्चाशद्भावाः नाळसूत्राणि । अत्र कन्दनाळ दियोजनप्रमाणसमये मातान्तरं प्रदर्श्यते । निवॄत्तिकलात्मकं पृथिवीतत्वं पूर्ववच्छतकोटियोजनमेव। पृथिवीतत्वाद्दशगुणं जलं जलतत्वाद्दशगुणोवह्निः , वह्नितत्वाद्दशगुणो वायुः वायोर्दशगुणं व्योम, ततोदशगुणोऽहङ्काराद्दशगुणा बुद्धिः बुद्धे र्दशगुणं गुण तत्वम् । एवं गुणतत्वपर्यन्तं दशंसख्ययावृद्धिः । अतः परं मायातत्वपर्यन्तं शत सड्ख्यया वृद्धिः गुणतत्वाच्छतगुणा प्रकृतिः प्रकृतेश्शतगुणोरागः । रागाच्छतगुणा नियतिः नियतेश्शतगुणा विद्या। ततश्शतगुणा कला। ततश्शतगुणःकालः । ततश्शतगुणा माया। शुद्धाविद्येश्वरसदाशिवानां सहस्रसङ्ख्ययावृद्धिः मायायास्सहस्रगुणा शुद्धविद्या। शुद्धविद्यायास्सहस्रगुण ईश्वरः ईश्वरात् सहस्रगुणस्सदाशिव इति । ततो लक्षसङ्ख्ययावृद्धिः सदाशिवतत्वाल्लाक्ष्गुणा शक्तिरिति । ततश्शिव-तत्वमप्रमेयं । इदं च मतं प्रकृतेः पूर्वं गुणतत्वमङ्गीकृत्य प्रकृतेनन्तरं पुरुषतत्व-मनङ्गीकृत्य च प्रवृत्तम् । तथाचाहुः(श्लो)क्ष्मातत्वं शतकोटियोजनमपः प्रारभ्यगौणान्तकं पङक्त्या दद्गणनात्तथा प्रकृतितो मायावसानं शतात् । साहस्राच्च सदा शिवावधि ततश्श्क्त्यन्तकं लक्षत स्तस्योर्द्ध्वं सशिवोऽपमेयविभवो बिन्दोरधिष्ठायकःइति ॥ एवंसति नाळः कियद्योजनसंख्यो जात इति चेत असंख्ययोजन एव। तथाऽपि किञ्चित्प्रकारमारोप्य योजनसङ्खया प्रदर्श्यते एकत्वमारभ्य उत्तरोत्तरं दशगुणवृद्धौ क्रियंआणायां विंशतितमं स्थानंं परार्धसङ्ख्या । स सर्वान्तिमसङ्खया। विंशतेश्च स्थानानामेतानि नामानि। एकं दश शतं सहस्र मयुतं लक्षं प्रयुतं कोटिरर्बदं पद्मं खर्वं निखर्वं बृन्दं महापद्मं शङ्खो महाशङ्ख स्समुद्रो महासमुद्रो मध्यं परार्द्ध इति ॥ तथाचाहुः-एकं पङ्किशते सहस्रमयुतं लक्षं प्रपूर्वायुतं कोटिश्चार्बुदकञ्च पद्मक मथो खर्वं निखर्वं तथा । बॄन्दं चैव महासरोजमपरश्शङ्ख स्समुद्रोऽन्तिमो मध्यं चैव परार्धसं ज्ञक मिमां सङ्ख्यां विदुः पण्डिताः इति ॥ एवञ्च शतकोटि सङ्ख्या मेकत्वस्थाने निवेश्य जलतत्वादीनां सङ्ख्याक्रियते । शतकोटिर्नाम् पद्मसङ्ख्या। ततश्च पद्मयोजनं पृथिवीतत्वम् । एकयोजनं जलतत्वं , दशयोजनं तेज स्तत्वं , शतयोजनं वायुतत्वं , सहस्त्रयोजनं गगनतत्वं , अयुतयोजनमहङ्कारतत्वं , लक्ष्योजना बुद्धिः, प्रयुतयोजनं गुणतत्वं , कोटियोजनं ततः परं शतसंख्यया वर्द्धनीयत्वात् एकान्तरितसंख्याग्राह्या । यथा-प्रकृतिः पद्मयोजना, रागो निखर्वयोजनः, नियतिर्महापद्मयोजना, विद्यामहाशङ्खयोजना, कलासमुद्रयोजना, कालः परार्धयोजना इति । एवञ्च जलादिकालान्ततत्वसमुदायरूपो नाळो दशशत सहस्त्रायुत लक्षप्रयुत कोटिपद्म निखर्वमहापद्म महाश्ङ्खमहासमुद्रपरार्धाख्यत्रयोदशसङ्ख्यासमुदयसङ्ख्येय-योजनापरिमितोभवति। पद्मसङ्ख्याया मेकतत्वरूपता मनारोप्य परार्धाधिके सङ्ख्यासद्भावमारोप्य गणनेतु नाळः खर्व निखर्व बृन्द महापद्म शङ्ख महाशङ्क समुद्रमध्यदशगुणितपरार्ध सहस्रगुणितपरार्ध लक्षगुणितपरार्ध कोटिगुणिपरार्धरूप-त्रयोदशसङ्ख्यासमुदायसङ्ख्येयोजनोच्छ्रायो भवति ।नाळान्तर्गतानामपि भुवनाना माधारणं गन्धादिपञ्चक कर्मेन्द्रियपञ्चक ग्न्येन्द्रियपञ्चकमनसां पृथग्योजनसङ्ख्या नास्तीति मताश्रयाणां तेषु योजनसङ्ख्या नगणिता। अथ तेषामपि (भुवनाधारतय) पृथग्योजनसङ्ख्यामाश्रित्य मातान्तरं प्रदर्श्यते ॥

पद्मयोजनपरिमाणात् भूतत्वाज्जलादिमनोन्तानां विंशतेस्तत्वाना मुत्तरोत्तरं दशगुणा वृद्धिः । अहङ्कारबुद्ध्योश्शतगुणा । प्रकृतेस्सहस्रगुणा । पुरुषस्यायुत-गुणा। नियतिकालयोर्लक्षगुणा। रागविद्याकलानां दशलक्षगुणा। मायायाः कोटिगुणा। शुद्धविद्यायाः दशकोटिगुणा । ईश्वरस्य शतकोटिगुणा । सदाशिवस्य सहस्रकोटिगुणा शक्तेरयुतकोटिगुणा । शिवतत्वस्य नास्ति योजनसङ्ख्या इति। पुरुषमायामध्यवर्तितत्वानां पञ्चानामूर्ध्वाधरभावे क्रमभेदमाश्रित्येदं मतान्तरं प्रवृत्तम् । अस्मिन्मते क्षित्यादिमनोंतानि एकविंशतितत्वान्युत्तरोत्तरं दशगुणवृद्ध्या क्रमा देकदशश्त सहस्रायुत लक्ष प्रयुतकोट्यर्बुद पद्मखर्व निखर्व बृन्दमहापद्मशङ्कमहाशङ्ख समुद्र महासमुद्र मद्ध्य परार्ध दशपरार्ध योजनानि। अहङ्कारबुद्धी शत-गुणवृध्या क्रमात् सहस्रगुणित लक्षगुणित परार्धयोजने । प्रकृतिस्सहस्रगुण-वृद्ध्याऽर्बुदगुणितपरार्धयोजना। पुरुषस्ततोऽयुतगुणवृद्ध्याबृन्दगुणितपरार्धयोजनः । नियतिकालौ लक्षगुणवृद्ध्या क्रमात् महासमुद्रगुणितसहस्र परार्धगुणितपरार्धयोजनौ। रगविद्याकलास्तु दशलक्षगुणवृद्ध्या क्रमात् पद्मपरार्धगुणितमहाशङ्क परार्धगुणित-शत परार्धहतपरार्धगुणित परार्धयोजनाः । एवंचास्मिन्पक्षे जलादि कलान्त तत्व समुदायरूपो नाळो दशादिशतपरार्धाहृत परार्धगुणितपरार्धपर्यन्तैकोनत्रिं शत्संख्या- समुदाय संख्येय योजनापरिमितो भवति । अस्मिन्तत्ववृद्ध्याश्रयणेनप्रवृत्ते पक्षद्वयेऽपि नाळात् ग्रन्थेः पज्मस्य चातिदैर्घ्यं स्यात् । तथाहि-अत्र प्रथमपक्षे तावत् नाळान्तर्गतेषु तत्वेषु कालएकः परार्धयोजनः । कलातच्छतांशपरिमितैव । विद्या नियतिपूर्वकपूर्वतत्वानि तच्छतांशपरिमितानीति नाळः किञ्चिदधिकैकपरार्धयोजनः । मायारूपोग्रन्थिस्तु शतगुणितपरार्धयोजनः । कालाच्छतगुणत्वान्मायायाः पद्मं लक्षगुणितपरार्धयोजनम् । पद्मरूपायाश्शुद्धविद्याया मायापेक्षया सहस्रगुणितत्वा दित्थं पक्षान्तरेऽपि ग्रन्थिपद्मयोजनदैर्घ्यं स्यात् । एवं कन्दप्रभृति नाळापेक्षयाग्रन्थेः पद्म स्यच दैर्घ्यं न लौकिकपद्मच्छायानुकारि नवनाभिकन्दादिहृत्प्रदेशान्तर्हृत्पद्मच्छाया- नुकारि। अतः कलावृद्धिपक्षाश्रयणमेव शिवासनपद्मभावनाया मनुकूलम् ।इदञ्च कमलं अनन्तासनसिंहासन योगासन पद्मासन विमलासनरूप पञ्चासनगर्भम् । तत्र पृथिवीतत्वपरिमितकन्द एवाधारशक्तिः जलादि कालान्त तत्वपरिमितो नाळ एव तदुपरिस्थितपद्ममुकुळसहितस्सन् आधारशक्तिरूप क्षीरोदसमुत्थितफणामणि-मण्डलसहित भुजङ्गमाकृतिशालि विद्येश्वराष्टकान्तर्गतानन्तरुद्रैतदुभय मनन्तासु-मुच्यते नाळाद्यवधि जलतत्वप्रभृति गुणतत्वपर्यन्तं नाळं परितःस्थितं सिंहासनम्। तत उपरि ग्रन्थिपर्यन्तं योगासनम्। तदुपरि दळकेसररूपं पद्मासनम् । कर्णिकैव विमलासनम् । कर्णिकोपरिस्थितगुणत्रय मण्डलत्रायतत्वत्रयात्मकं वा यद्यप्यनन्तः सहस्रफणामण्डितः सर्पत्वेनोक्त इति तस्य भोगदण्ड एवोर्द्ध्वाकारस्थितो नाळः , सङ्कुचितं तत्फणामण्डलमेवात्र मुकुळं, नतु तद्व्यतिरेकेण पद्ममस्ति, तथाऽपि तदेव विकासध्यानदशाया मष्टदळपद्मरूपेण भावनीयंइति पद्मासनमुच्यते । यद्वावृत्ताकारं कोटिसूर्याभं सिंहासनादधस्थित मनन्तभोगिरूप मनन्तपङ्कजरूपं नाळा दन्यदेवानन्तासनं वृत्ताकारमुपर्यपरिस्थितानन्त वासुकि तक्षक कार्कोटक पद्म महापद्म शङ्खगुळिकाख्याष्टमहानागरूपं वा । अथवा एवमनन्तासनं भावनीयं सिह्मांसनस्याधस्तादृषसिह्मभूतकुञ्जराकार धर्मादिपादचतुष्टयस्य अधर्मादिफालकचतु-ष्टयस्य मञ्चस्योपरि फणपश्चकेन पुच्छेन च सहितःफणामद्ध्ये पुरुषाकारः क्षौ म- वस्रपरीधान स्सर्वाभरणभूषितः वराभयधरकरद्वयो नागराजः । तंपरितः पूर्वादिदिक्षु अनन्ताद्याः गुळिकान्ता एकफणाः कृताञ्जलिपुटा नागराजा ईक्षमाणा महानागाः नागरजस्यशिरसिप्रफल्लाष्टदळयुक्तं अनन्तपङ्कजमिति । अत्रादिमपक्षमेवावलंब्य शिवासनस्यार्चनाक्रमः प्रदर्श्यते।

हामाधारश्क्त्ये नमह शतकोटियोजनप्रमाणब्रह्माण्डाकारपृथिवीतत्वपरिमाण शिवासानपद्मकन्दरूपां धवळवर्णां पाशाङ्कुशाभयवरधारिणी माघारशक्तिं पूजयामि । अनन्तासनाय नमः । ज्लादिकलान्ततत्वपरिमाणनाळरूपं मायाग्रन्थिसहित मेका-दशसहस्रकोटियोजनोच्छ्रायंवा दशशतसहस्रायुत लक्षप्रयुत कोट्यर्बुद पद्मखर्वनिखर्व बृन्दमहापद्म शङ्खमहाशङ्खसमुद्र महासमुद्र् मध्यपरार्ध दशशतगुणितपरार्ध-सहस्रगुणितपरार्धलक्षगुणितपरार्धार्बुदगुणित बृन्दगुणितपरार्ध महासमुद्रगुणितपरार्ध सहस्रपरार्ध गुणितपरार्ध पद्मपरार्ध गुणित परार्धा गुणितपरार्ध महाशङ्खपरार्धगुणित-परार्ध शतपरार्धाहतपरार्धगुणितपरार्ध पद्मपरार्धाहतपरार्धगुणितपरार्धरूपत्रिंशत्स-ङ्ख्यागुणित पद्मसंङ्ख्यासमुदाय सङ्येययोजनोच्छ्रायं वातदुपरि सहस्रफणामण्डल-रूपाब्जमुकुळालंकृत मेकवक्त्रं चतुर्भुजं हृदये नमस्कारमुद्रासहित मनन्तरुद्ररूपम-नन्तासनं पूजयामि। हां शिवासनपद्मनाळकण्टकेभ्यो नमः । पृथिवीकन्दोद्गत-शिवासानपद्मनाळावयवेभ्यो जलादिकलान्तत्वाश्रितामरेशप्रभासनैमिशपुष्कराषा-डिण्डिमुण्डि भारभूतल शुद्धीश्वर हरिश्चन्द्र श्रीशैल जप्येश्वर आम्रातकेश्वर मद्ध्य-मेश्वर महाकाल केदार भैरव गया कुरुक्षेत्र नाखल कनकखल विमलेश्वर अट्टहास महेन्द्र भीमेश्वर अविमुक्त वस्रांपदरुद्रकोटि महाळय गोकर्ण भद्रकर्ण स्वर्णाक्षस्थाणु च्छगलण्ड द्विरण्ड महाकोट मण्डलेश्वर काळाञ्जन शङ्कुकर्ण स्थूलेश्वर स्थलेश्वर पैशाच राक्षस यक्षगन्धर्व ऎन्द्र सौ म्य प्राजापत्य ब्राह्माकृतकृत भैरव ब्रह्मवैष्णवकौ मार नाल श्रीकण्ठ वामदेव भीमोग्र भव ईशान एकवीर प्रचण्ड उमापति अज अनन्त एकशिव कोध चण्ड द्युति संवर्त शूर पञ्चान्तक एकवीर शिखेद नामधेय सप्ततिभुवनरूपान् कण्टकान्पूजयामि । हां सूत्रेभ्यो नमः । पञ्चविपर्यायाष्ट- सिद्धि नवतुष्ट्यष्टाविंशति शक्तिरूप पञ्चाशद्भावनामात्मकानि शिवासनपद्मनाल सूत्राणि पूजयामि॥

एवमनन्तासनात्मकनालपूजानन्तरं नाळं परितः स्थितं सिह्मसनं योगासनञ्च पूजयेत्। हां धर्माय नमः । शिवासनस्याग्नेयकोणे पादरूपं सिंहाकारं जलदिगुणतत्वपर्यन्तोन्नतं आग्नेयाभिमुखं विवृतास्यं परिवृत्तकन्धरं वायव्यकोणसिंहावलोकिनं कोटिसिंहपरिवारितं कर्पूवर्णं धर्म पूजयामि । हां ज्ञानाय नमः । शिवसिंहानस्य नैर् ऋतकोणपादरूपं सिंहाकारं जलादिगुणपर्यन्तोन्नतं नैर् ऋताभिमुखं विवृतास्यं परिवृत्तकन्धरं ईशानकोणसिंहावलोकितं कोटिसिंहपरिवारितं कुङ्कुमवर्णं ज्ञानं पूजयामि । हां वैराग्याय नमः । शिवसिंहासनस्य वायव्यकोणपादरूपं सिंहाकारं जलादिगुणतत्वपर्यन्तोन्नतं वायव्याभिमुखं विवृतास्यं परिवृत्तकन्धर माग्रेय कोणसिंहा वलोकिनं कोटिसिंहपरिवारितं सुवर्णवर्णं वैराग्यं पूजयामि । हामैश्वर्याय नमः । शिवसिंहासनस्येशानकोणपादरूपं सिंहाकारभैशानभिमुखं जलदिगुणतत्वपर्यन्तोन्नतं विवृतास्यं पूर्ववृत्तकन्धरं नैर् ऋतकोणसिंहावलोकिनं कोटिसिंह्मपरिवारितं मेघवर्णमैश्वर्यं पुरुषाकारं दक्षिणशिरसमुत्तरपाद मधोमुख मधर्मं पूजयामि। हामज्ञानाय नमः। शिवसिंहासनस्य दक्षिणफलकरूपं श्वेतरक्तवर्णं पुरुषाकारं पूर्वशिरःपश्चिमपादं अधोमुखमज्ञानं पूजयामि । हां अवैराग्याय नमः । शिवसिंहासनस्य पश्चिमफलकरूपं रक्तपीतवर्णं पुरुषाकारं उत्तरशिरसं दक्षिणपाद मधोमुख मवैराग्यं पूजयामि। हामनैश्वर्याय नमः । शिवसिंहासनस्य उत्तरफलकरूपं पीतकृष्णवर्णं पुरुषाकारं पश्चिमशिरसं पूर्वपाद मधोमुख मनैश्वर्यं पूजयामि। तदन्तरं हां शिवसिंहासनाय नमः इतिसमस्तं सिंहासनं संपूज्य योगासनं पूजयेत्।

तस्य श्वेतरक्तपीतकृण्णवर्णानि भूतरूपाणि कृतत्रेताद्वापरकलियुगान्याग्नेयादि पादत्वेन अव्यक्तनियतिकलाकालान् स्फटिककाळमेघदाडिमीपुष्पभिन्नाञ्जनवर्णान्पूर्वादिफलकत्वेन चाभ्यर्च्य हां शिवयोगासनमध्यफलकरूपाय श्रीमहविष्णवे नमः इति मध्ये नीलवर्ण्ं त्रिणेत्रं शङ्खचक्रवराभयकरं विष्णुं पूजयेत् । ततो रजोगुणा-रुणाय तमोगुणतूलभरितायंआयारूपाय अधश्छदाय नमः। इति योगासनस्य ऊद्धवं मेखलायाअधोभागप्रसारितं शयनीयरूपमधश्छदनं नैर् ॠतकोणे संपूज्य । हां सत्वगव्रणधवलिताय शुद्धमायारूपोद्ध्र्वच्छदनाय नमः। इति मेखलाया उपरि शयनीयोत्तरच्छदनरूप मूर्द्ध्वच्छदनं नैर् ऋतकोणेच संपूज्य हां शिवयोगासनायनम इति समस्तं योगासनं पूजयेत्। योगासनविमलासने विना त्र्यासनात्मकमेव शिवासनमिति पक्षे शिवासनमेव मायाग्रन्थिपर्यन्तोन्नतं भावयित्वा तत्पादफलकार्च-नानन्तर माग्रेयादिकोणेषु स्थित तदीयफलकद्वय सन्धानकीलत्वेन कृतयुगादिचतुष्टय मभ्यर्च्य तन्मध्ये फलकत्वेनैव श्रीमहाविष्णुं पूजयित्वाऽधश्छदनमूर्द्ध्वच्छदनञ्च पूजयेत् । ततोऽनन्द्तफणामण्डलरूपं पद्ममुकुळं विकसितं भावयित्वा तस्य दळकेसरा नर्चयेत्। हां शिवासनपद्मदळेभ्योनमः । अष्टविद्येश्वररूपाणि धवळवर्णानि शिवासनपद्मस्य दळानि पूजयामि । हां केसरेभ्यो नमः । मूले सुवर्ण-वर्णानि मद्ध्ये विद्रुमवर्णानि मुक्ताफलाकृतिशिरोलङ्कृतानि चतुष्षष्टिकलारूपाणि

वामादिशक्तिसहिताष्टरुद्ररूपाणिवा केसराणा मष्टरुद्ररूपत्व-पक्षे अष्टावष्टौ केसराण्येकैकरुद्रत्वेन भावनीयानि । अथवा फणारूपदलसहस्र-युक्तस्य अनन्तपङ्कजस्य केसराण्यपि सहस्रं सन्ति। तानि सर्वाणि पञ्चविंशत्युत्तर-शतसङ्ख्य्याऽष्टधा विभज्य वामाद्यष्टरुद्ररूपेण पूजनीयानि। कर्णिकासहितान्यष्टावे-ववा केसराणि तथा पूजनीयानि। अयं न्यायोऽष्टविद्येश्वररूपतया पूजनीयेषु दळेष्वपि योजनीयः हां कर्णिकायै नमः विमलां शक्तिरूपां कनकवर्णां शिवासन-पद्मकर्णिकां पूजयामि। हां बीजेभ्योनमः । वामादिनवशक्तिरूपाणि वा पञ्चाशद्वर्ण-रूपाणि वा शिवासनपद्मकर्णिकाबीजानि पूजयामि। ततस्सर्वावयवयुक्तं पद्मं विभा-व्य हां पद्मासनाय नमः इति संपूज्य हां पद्ममुद्रायै नमः इति पद्ममुद्रां प्रदर्शयेत्। ततः पूर्वादिप्रादक्षिण्येनाष्टस्वष्टसु केसरेषु वामादीरष्टौ शक्तीरेकैकाशः पूजयेत्। वामायै नमः ज्येष्ठायैनमः। रौद्रयै नमः काल्यै नमः कलविकारिण्यैनमः । बलविकारिण्यै नमः । बलप्रमथिन्यै नमः सर्वभूतदमन्यै नमः । अरुणवक्त्रा श्चामरधारिणी श्शिवासनन्यस्तैकहस्ता शिशवाभिमुख्येन केसरेषु स्थिता वादिशक्तीः पूजयामि। मनोन्मन्यै नमः । स्फटिकवर्णं पाशाङ्कुशाभयवरधारिणीं शिवासनपद्म कर्णिकायामीशानदिशि मध्ये ईशानदिशि वा स्थितां मनोन्मनीं पूजयामि । तत स्साधिपतिकानि सूर्यसोमाग्निशक्तिमण्डलान्युपर्युपरि पूजतेत्। हां सूर्यंअण्डलाय नमः । कोटिसूर्यप्रतीकाशं शिवपद्मासनदळाग्रव्यापकं सूर्यंअण्डलं पूजयामि । हां सूर्यंअण्डलाधिपतये ब्रह्मणे नमः । पञ्चमक्त्रं चतुर्बाहुं प्रतिवक्त्रं त्रिलोचनम् । तप्त-चामीकराभासं नमोमुद्रासमन्वितम्। सृष्टिकारण कारणमात्मतत्वरूपिणं सूर्य-मण्डलाधिपतिं ब्रह्माणं पूजयामि । हां सोममण्डलायनमः । शिवासनपद्मकेसराग्र-व्यापकं कोटिशीतांशुशीतळं सोममण्डलं पूजयामि। हां सोममण्डलाधिपतये विष्णवे नमः । मेघश्यामं शङ्खचक्रनमस्कारमुद्रान्वितकरचतुष्टयं स्थितिकारण कारणं सोममण्डलाधिपतिं विष्णुं पूजयामि । हां अग्निमण्डलाय नमः । शिवासन-पद्मकर्णिकाग्रव्यापकं वह्निमण्डलं पूजयामि। हां वह्निमण्डलाधिपतये रुद्रायनमः। माणिक्कवर्णं शूलानलनमोमुद्रान्वितकरचतुष्टयं लयकारण कारणं शिवतत्वरूपिणं वह्निमण्डलाधिपतिं रुद्रं पूजयामि। विमलासनं कर्णिकाव्यतिरिक्तमिति पक्षे आग्रेयद्यैशानान्तं गुणत्रयं दक्षिणाद्युत्तरान्तं मण्डलत्रयं नैऋत्यादिवायव्यान्तं तत्वत्रयञ्च पूजयित्वा हां विमलासनाय नमः इति समस्तमिदं विमलासनं पूजयेत्॥

तदनन्तरं मध्ये हां शक्तिमण्डलाय नमः। धवळवर्णं मण्डलत्रयव्यापक मिच्छाशक्तिरूपशक्तिमण्डलं पूजयामि । हां शक्तिमण्डलाधिपतये महेश्वराय नमः।स्फटिकवर्णमष्टहस्तं खड्गत्रिशूलबाणाक्षमाला कमण्डल्वभयकरारविन्दधारिणं शक्तिमण्डलाधिपतिं महेश्वरं पूजयामि । ततस्समस्तं शिवासनं विभाव्य तदुपरि हां शिवासनायनम इति ज्ञानशक्त्यात्मकं शिवासनं पूजयेत् । अस्यामासनपरंपराया माधारशक्तिमात्मार्थपूजायां ब्रह्मशिलास्थानीये पद्मपीठे पूजयित्वाऽनन्तभृति शक्ति-मण्डलान्तं लिङ्गवेदिकाया मुपर्युपरि लिङ्गनाभिपर्यन्तं पूजयेत्। एवं प्रत्येकं शिवासनावयवपूजनाशक्तौ साङ्गोपाङ्ग शिवासनं विभाव्य हां शिवासनायनम इत्येवं पूजयेत्। अयंअनेकासनगर्भसिवासनार्चनप्रकारः यद्वा-आवाहने पद्ममनन्तं स्नाने विमलमर्चने योगासनं नैवेद्ये वस्रादिष्वन्येषुपचारेषु सिंहासनञ्च कल्पयेत्। अथवा सिह्मासनं स्नाने अनन्तं वस्रे पद्ममाभरणगन्धपुष्पेषु विमलं नैवीद्ये योगमन्योप-चारेषुच कल्पयेत् । एवं शिवासनं संपूज्य हां हं हां शिवमूर्तयेनम इति लिङ्गनाभेर्महेश्वरतत्वात्मिकां शिवस्य मूर्ति स्थिरविद्युन्निभां दण्डाकारा मविभक्तावयवां संपूज्य लिङ्गदैर्घ्य होमीशानमूर्ध्ने नम इत्तत्स्थानेष्वष्टत्रिंशत्कला न्यसेत् । शूद्रश्शशिन्यादिशक्तीरेव न्यसेत् । ततश्श्रीकण्ठादिन्यासञ्च विद्ध्यात् । एवं सदाशिवदेह-सिद्ध्यर्थं न्यासान्कृत्वा हां हौं विद्यादेहायनम इति विभक्तावयवं सदाशिवं विद्यादेहं पूजयित्वा तत्स्वरूपं प्रपञ्चेन ध्यायेत् ॥

क्षित्यादिशुद्धविद्यान्ते कन्दनाळदळैर्युते । कर्णिकाकेसरैर्युक्ते सूर्यबिंबादि-भूषिते ॥ ईश्वरान्तिकया मूर्त्या स्थिरविद्युत्प्रकाशया । अविभक्तावयवया भ्राजमा-नोपरिस्थले ॥ क्षित्यादीश्वरतत्वान्ते मूर्त्याकथितया सह । नानापट्टकुटीकोटीयोजनोन्नतशालिनि । पद्मेस्थितं महापद्मकोटियोजनसंमितम् । बद्धपद्मासनासीनं समुपासेत्सदाशिवम् ॥

यद्वा कूटाङ्गकोटी कटकनटनटीं नाट्य नव्यान्नपान ध्याना विद्यानकानीनकमितशतकोट्युन्नतैर्योजनौघैः। तेजोमूर्त्यन्तकन्दप्रभृतिषु दशधा सप्तधाच प्रभिन्नैः सङ्ख्यातव्यप्रमाणै स्सरसिरुहवरे योगपीठे निषण्णम्॥ दशोत्तरप्रयुतपरार्ध-योजनां विवृद्धकाविषयपरार्धयोजनां । समुन्नातिं समुपगतं समाश्रये सदाशिवं सरसिरुहासने स्थितम्॥ पद्मं कन्देऽथ नाळे क्रमिकदशगुणा विंशतौ तस्य वृद्धि र्येकैकद्वित्रिषुस्या च्छतमुखदशलक्षान्तभङ्ग्याऽथ वृद्धिः । ग्रन्थौ कोट्याथ पद्मप्रभृतिषु दशकोट्येति संख्याभिराभिः संख्यातै र्योजनौघै र्महिमजुषि महायोपीठे स्थितं वा॥ तदुपरि शतकोटियोजनौघ प्रथित महेश्वरतत्वमानमूर्तेः । लसितमुपरि तत्सहस्रकोट्या तदयुतकोटिदिशाच वृद्धिभाजम् ॥ पञ्चवक्रं दशभुजं प्रतिवक्त्रं त्रिलोचनम्। दक्षिणे शूलवज्रासिपरश्वभयंउद्रिकाः ॥ वामेच दधतं नागपाशघण्टानलङ्कुशान्। अथवा वरखट्वाङ्गशूलाभीपञ्चकम्॥ रुचकं डररुं सर्पं नीलाम्भोजाक्षमालिकाम्। अस्योर्द्ध्ववक्त्रं देवस्य बालभावमनोहरम्॥ प्रसन्नमूर्द्ध्वाभिमुखं निर्मलं स्फटिकप्रभम्। पूर्ववक्त्रं महेशस्य निष्टप्ताष्टापदप्रभम् ॥ गर्वेण स्तिमितं सौ म्यं संप्राप्तनवयौवनम्। दक्षिणं वदनं शंभोर्नीलाञ्जनचयप्रभम्॥ भ्रुकुटीकुटिलं घोरं रक्तवृत्तेक्षणत्रयं । दंष्ट्राकराळं दुर्धर्षं स्फुरिताधरपल्लवम् ॥ चन्द्रापीडज्वलत्केशं विसलत्प्रौढयौवनम्। उत्तरं वक्त्र मीशस्य नवविद्रुमसुप्रभम् ॥ ललाटतिलकोपेतं नीलाळकविभूषितम् । प्रलोभनं त्रिनयनं चन्द्राभरणभास्वरम्॥ पार्वतीवदनाकारसलीलभ्रुलतान्वितम्। पश्चिमं चण्डसङ्काशं नृपलक्षणलक्षितम् ॥ चन्द्रावतंसरुचिरं ध्यानस्तिमितलोचनम् । इति ध्यात्वा पुनरपि ध्यायेद्देवं सदाशिवम्॥ इच्छाज्ञानक्रियारूपविलसल्लोचनत्रयं॥ ज्ञानचन्द्रकालचूडं दशदिग्बाहुमण्डलम् । पञ्चब्रह्मात्मवदनं पञ्चसादाख्यवक्त्रकम् ॥ श्रीमत्पञ्चाक्षराकारवदनांसोरुशोभितम् । समस्ततन्त्ररूपं च वर्णब्रह्मकलामयं ॥ निवृत्या जानुपर्यन्त मानाभेश्च प्रतिष्ठया॥ आकण्ठं विद्यया सिद्ध माललाटं तु शान्तया। तदूर्द्ध्वं शान्त्यतीताख्यकलया परिकल्पितम् ॥ एवं पञ्चकलारूप मिदं सादशिवं वपुः॥ चतुर्मुखी तटिद्वर्णा निवृत्तिर्वज्रधारिणी । एकवक्त्रा शशाङ्काभा प्रतिष्ठा पद्मधारिणी ॥ अग्निवर्णा त्रिवदना विद्या शक्तिलसत्करा। कृष्णवर्णा चतुर्वक्त्रा शान्तिर्ध्व जविधारिणी। पाशभॄत्पञ्चवदना शान्यतीता शशिप्रभा। सर्वाः पद्माक्षमालाभ्या मभयेन विराजिताः॥ चतुर्भुजा स्त्रिणेत्राश्च पीनोन्नतपयोधराः । आसां पश्चाध्वगर्भत्वात् षडध्वात्मा सदाशिवः । मन्त्राध्वाज पदाध्वाच वर्णाध्वा भुवनाध्वकः । तत्वाध्वा च कलाध्वा च षडध्वान इमे मताः ॥ चतुर्विंशत्युत्तरं यद्भुवनानां शतद्वयं । भुवनाध्वा स सञ्चिन्त्यो रोमबून्दात्मना विभोः॥ पञ्चाशद्रुद्ररूपैस्तु वर्णे र्वर्णाध्वकल्पना । असौ त्वगात्मना चिन्त्यो देवदेवस्य शूलिनः ॥ रुधिरात्मा तु मन्त्राद्ध्वा विचिन्त्यः पार्वतीपतेः । पदाध्वा चिन्तनीयस्स्यात् सिरामांसतया प्रभोः ॥ पृथिव्यादीनिषट्रिं त्रशत् तत्वान्यागमवेदिभिः । उक्तान्यंईभिस्तत्वाध्वा शुक्लमज्जास्थिरूपभृत्॥ नास्य देहेऽस्थि रुधिरं न मांसं नास्तिकिञ्चन । प्रतिबिम्ब मिवादर्शे शक्रचापमिवांबरे॥ ज्योतिर्मयतया सिद्ध मिदं सादाशिवं वपुः । तथाऽपि कल्पनामात्रं कलावाऽप्यध्वनामिदम्॥ ब्रह्मस्वीशेन मूर्धानं पुरुषेण चतुर्मुखीम् । हृदयादीन्यघोरेण गुह्यादीनि तु वामतः ॥ सद्योजातेनतु ध्यायेत् पादादीनि जगत्पतेः। पञ्चवक्त्राः स्मृतास्सर्वे दशदोर्दण्डभूषिताः ॥ खड्गखेडधनुर्बाणकमण्डल्वक्षसूत्रिणः । वस्राभयोपेतकरा श्शूलपङ्कजपाणयः ॥ अघोरो घोर एतेषु तदन्ये सौ म्यविग्रहाः। एवं ध्यात्वा सदेशस्य पञ्चब्रह्मात्मतां विभोः। तत्तद्बूह्मकलाभेदे र्विचिन्त्याङ्गानि कल्पयेत् । ईशानस्य कलाः पञ्च मूर्द्धात्मकतां गताः । चतुर्मुखतया ध्येया श्चतस्रः पुरुषस्य ताः । अष्टावघोरस्य कला स्समस्ता जगतीपतेः॥ हृत्कण्ठोऽम्सौ नाभिकुक्षी पृष्ठं वक्ष इतीरिताः । वामदेवस्य तु कलास्रयोदशशिवोदिताः । जुह्योरुजानुजङ्घास्फिक्कटिः पार्श्वे तथा मताः । सद्योजातस्यतु कला वसुसंख्याः प्रकीर्तिताः । पादौ करौ नासिके च शिरोबाहू च ता मताः। अष्टत्रिंशत्कला देवाः तिणेत्राश्च चतुर्मुखाः ॥ वराभयपरश्वेणविलसत्करपङ्कजाः। तत्तद्बाह्यसमाकारवर्णायुधभृतोऽथवा॥ एतेषां वामभागेषु शशिन्याद्याश्च शक्तयः । पाशाङ्कुशाभयवरै र्ध्यातव्यास्सुस्मिताननाः ॥ श्रीकण्ठप्रमुखान्रुद्रान्वर्णरूपान्सशक्तिकान् । प्रभोरवयवान्ध्यायेत्न्यासविन्यासवर्त्मना ॥ स्मरेत्सशक्तिकान् रुद्रा नर्धनारीश्वराकृतीन्॥ सिन्दूरकाञ्चनप्रख्य वामदक्षिणपार्श्वकान् ॥ पाशाङ्कुशाक्षवलय वरमुद्राविराजितान् । प्रसन्नवक्त्रकमला न्विश्ववाच्छितदायकान्। कामिकं पादकमलं योगजं गुल्फयो र्युगम् । चिन्त्यं पादाङ्गुळीरूपं कारणं  प्रसृतिद्वयं ॥ अजितं जानुनोर्युग्मं दीप्तमूरुद्वयं विभोः । गुह्यबीजात्मकं सूक्ष्मं सहस्रंभ्रुकुटीतटम् । पृष्ठभार्गोऽशुमानस्य नाभिश्रीसुप्रभेदकम् । विजयं जठरं प्राहुर्निश्वासं हृदयात्मकम् । स्वायंभुवं स्तनद्वन्द्व मनलं लोचनत्रयं । वीरागमः कण्ठदेशो रौरवं श्रवणद्वयं । मकुटं मकुटं तन्त्रं बाहवो विमलागमः । चन्द्रज्ञान मुरश्शंभो र्बिम्बं वदनपङ्कजम् । जिह्वा प्रोद्गीत मीशस्य लळितं गण्डयोर्द्वयं । सिद्धं ललाटफालकं सन्तानं कुण्डलद्वयं ॥ यग्न्योपवीतं शर्वोक्तं हारस्रक्पारमेश्वरम्। किरणं रत्नभूषास्य वातुलं वसनात्मकम् । एवं तन्त्रात्मकं रूपमीश्वरस्य विचिन्त्येत् । शिवज्ञाजप्रदं पुंसां शिवधर्मप्रवर्तकम् । विशुद्धशिवसादाख्यं विद्युदृन्दमिवांबरे। विश्वतत्स्फुरितज्योति र्विद्यादूर्द्ध्वं मुखं विभोः ॥ अमूर्ति मथ सादाख्यं मूलस्तम्भ इति श्रुतम् । ज्योतिस्तम्भमयं लिङ्गं स्मरेदस्योत्तरं मुखम् । ज्योतिर्ल्लिङ्गैकभागोत्थमेकवक्त्त्रं त्रिलोचनम्। मूर्तिसादाख्य मित्युक्तं ध्यायेत्पश्चिममाननम् ॥ शूलञ्च परशुं वज्र मभीतिं दक्षिणैः करैः। पाशं वह्निञ्च घण्टाञ्च वरं वामैः करैरपि ॥ दधानं कर्तृसादाख्यं चतुर्वक्त्रांबुजोज्वलम्। लिङ्गमध्ये समुद्भुतं संस्मेरद्दक्षिणाननम् ॥ पञ्चवक्त्रं दशभुजं पीठं लिङ्गे समुद्गतम् । प्रसिद्धं कर्तृसादाख्यं पुरारेःपूर्वमाननम् ॥ पञ्चब्रह्माण्यूर्ध्वपूर्वदक्षिणोत्तरपश्चिमान् । वक्त्रपद्मान्विभोर्ध्यायेदीशानप्रभृति क्रमात् ॥ हृदयं हृदये शुभ्रं शिरश्शिरसि पिङ्गळम् । शिखां शिखापदे रक्तां कवचं पार्श्वयोः स्थितम्॥ नेत्रेतु श्यामळं नेत्रं करेऽस्र मसितं स्मरेत् । चतुर्भुजास्रिणेत्राश्च जटामकुटमण्डिताः ॥ वराभये कपालञ्च शूलश्च दधतं करैः। अङ्कदेवाःस्मृतास्सौंयनेत्राग्रेतूग्रविग्रहे । त्रिशूलस्त्रिगुणः प्राहुः परशुस्सत्यनिष्ठिताः । खड्गप्रतापोवज्रश्च शंभोश्शक्तिरभेद्यता। वह्नेस्संहारिणी शक्तिश्शक्तिर्नागे प्रधृष्यता ॥ मलमाया कर्मपाशो घण्टानादस्वरूपिणी अभयं पालिनी शक्ति र्नियंअंत्वंकुशं विदुः। इच्छाज्ञानक्रियारूपा स्त्रिशूलं शक्तयोमताः । उक्ता स्ताएव खट्वाङ्गं शुद्धतत्वप्रवर्तिकाः ॥ बीजपूरमिति प्रोक्ता जगद्बीजप्रवर्तिका। डमरुक्षोभसंपन्नमायातत्वप्रवर्तिका ॥ काकोदरः कला मुख्या कार्यजातप्रवर्तिका। मनः प्रवर्तिकाशक्तिरिन्दीवरतया मता॥ अक्षमालातु सा ग्न्येया इन्द्रियाणां प्रवर्तिका। शक्त्यायुधात्मिका शक्ति र्दुष्टसंहारकारिणी ॥ वरो भोगप्रदा शक्ति रभयं मोक्षदायिका। इत्थं दशायुधधरं कोटिशीतांशुशीतळम् । द्वात्रिंशल्लक्षणोपेतं सर्वाभरणभूषितम् । पडूत्यङ्गुळपरिच्छिन्नजटामकुटमण्डितम् ॥ तत्सव्यकोटिविन्यस्तत्र्यङ्गुळार्धेन्दुशेखरम् । तद्वामकोटिविश्रान्तबिंद्वाकृत्यंअरापगम् ॥ त्रिपुण्ड्रार्धेन्दुभूयन्त्रदीपचन्द्राकृतिं क्रमात् । ईशानद्यै र्मुखं पुण्ड्रान्धारयन्तमजांतिमैः। ध्यायेत्तद्वामभागेतु दिव्यरूपां मवोन्मनीम् । जपाकुसुमसङ्काशां शुभ्रवस्रविभूषिताम् । सर्वाभरणसंपूर्णां पीनोरुजघनस्तनीम् । सहस्रपद्मनीलाब्जवरदाभयधारिणीम् । एवं मनोन्मनीयुक्तं साक्षाद्देवं सदाशिवम् । लिङ्गेऽपि भावयन्नग्रे लिङ्गबुर्द्धि परित्यजेत् । नेत्रत्रयेषु विन्यस्य हौं नेत्रेभ्य इति क्रमात् । आवाहयेत्परशिवं सदैवं हृदयांबुजे॥

अथावाहनक्रमः - अप्रमेय मनिर्देश्य मनुपम मनामयं । सूक्ष्मं सर्वगतं नित्यं ध्रुव मव्यय मीश्वरम् ॥ भवन्तं भवताऽऽदिष्टो मन्त्रेणाभिनमाम्यहम् ॥ इति विज्ञाप्य ऋजूर्द्ध्वकायो मनश्चक्षुर्निरोधनपूर्वक मिडया वायुमापूर्य कुंभकं कृत्वा हॄदि पुष्पसंपूर्ण मञ्जलिं निधाय द्दढमावाहनमुद्रां बद्धवा स्वशरीरे मूलाधारस्थितं मन्त्रमयं परमशिवं ज्योतिस्समाकृष्य मूलाधारप्रभृति स्थितं हकार मतिलङ्घ्य हृदय-पर्यन्तं नीत्वा हृत्कण्ठताल्वदिस्थानस्थित पृथिव्यादिपाशजालब्रह्मादिकारणेश्वर-सहिताकारदिद्वादश्कलाश्च क्रमेण तत्तदनुसन्धानपूर्वक मतिलङ्घ्य द्वादशान्तपर्यन्त-मुच्चारयन्नेव पुष्पाञ्जलिमपि द्वादशान्तपर्यन्तंनीत्वा मन्त्रमयं ज्योतिर्द्वादशान्तस्थित-प्रमशिवेन संयोज्य अविश्रन्तं परमामृतस्यन्दिबिन्दुरूपं तत आनीय भ्रूमध्यगत-शिवमण्डरविश्रन्तं

शिववण्डरविश्रान्तं संभाव्य शरदिन्दुसहस्रवद्भाव्य हृद्देशेऽञ्जलिं धारयन् वायुमपि पिङ्गळया विरेच्य वायुना सह परमशिवं ज्योतिः पुष्पाञ्जलिमध्यप्रापितं विभाव्य हां हौं शिवायनम इति सदाशिवस्य ब्रह्मरंध्रे योजयेत् उक्तार्थविशदीकरणाय मूलमन्त्र तदीयहकार तत्कलाद्वादशस्थानानि प्रदर्श्यन्ते ॥ यद्देहमध्यस्थानं मूलाधारं ततः प्रभृति ब्रह्मरन्ध्रपर्यन्तं ताळचतुष्टयप्रमाणं देहान्तर्गतम् । ततऊर्द्ध्वं तालप्रमाणं शिखास्थानम् । तत्र मूलाधासस्थितचतुर्दळकमलकर्णिकायां प्रासादमन्त्रस्योत्थानम् । ततः प्रभृति नाभिपर्यन्तं मृणाळसूक्ष्मेविद्युत्प्रभो हकारः । नाभेरूर्द्ध्वं द्वादशाङ्गुल-पर्यन्तं विद्युद्दयुति रकारयुक्तो हकारः ततः पञ्चचतुरङ्गौलप्रमाणं हृत्पद्मम्। तत आरभ्य शिखाग्रपर्यन्तं द्वादशकलास्थानानि । तत्रचतुरङ्गुल व्याप्तिमानौकार स्त्रिमात्र-स्समूढाङ्गारपुञ्जद्युतिः । सच निवृत्तिकलया पृथिव्यादिप्रकृत्यन्तैः चतुर्विंशतितत्वैश्च सहितेन ब्रह्मणाऽधिष्ठितः तदूर्द्ध्वं कण्ठस्थानस्थिताष्टाङ्गुलप्रमाणा षोडशदळपद्म व्याप्तिमा नूकारः द्विमात्र स्समसमयसमुदितचन्द्रसूर्यद्युतिः । स प्रतिष्ठाकलया पुरुषादिकालान्तैष्षड्भिस्तत्वैश्च सहितेन विष्णुनाऽधिष्ठितः । तदूर्द्ध्वंतालृमूलस्थित-चतुरङ्गुलप्रमाणचतुर्दलपद्मव्याप्तिमान्मकारः एकमात्रो विद्युद्वर्णः । स विद्याकलया मायातत्वेनच सहितेन रुद्रेणाधिष्ठितः । तदूर्द्ध्वं भ्रुमध्यस्थितद्व्यङुलप्रमाणद्विदल-पद्मव्याप्तिमा न्बिन्दुबृत्ताकारोऽर्द्धमात्रो विद्युद्वर्णः शान्तिकलया शुद्धविद्येश्वरतत्वाभ्याञ्च सहितेन महेश्वरेणाधिष्ठितः । तदूर्द्ध्वं भ्रुमध्यस्थितद्व्यङ्गुलप्रमाणद्विदल-पद्मव्याप्तिमा न्बिन्दुबृत्ताकारोऽर्द्धमात्रो विद्युद्वर्णः शान्तिकलया शुद्धविद्येश्वरतत्वाभ्याञ्च सहितेन महेश्वरेणाधिष्ठितः । तदूर्द्ध्वं ललाटमध्ये अर्धमात्रा ऊर्द्ध्वाग्रा अर्धचन्द्राकृतिः पादमात्रा चन्द्रवर्णा । तदूर्द्ध्वं ललाटे निरोधी । सचोर्ध्वाग्रत्रिकोणाकृति रष्टांशमात्रो धूम्रवर्णः तदूर्द्ध्वं शिरसि नादः सदण्डाकृति रुभयतो-बिन्दुद्वययुक्तः षोडशांशमात्रो माणिक्कवर्णः ततो ब्रह्मरन्ध्रे नादान्तः स दक्षिणामुखहलाकृतिः दक्षिणपार्श्वस्थबिन्दुयुक्तः द्वात्रिंशात्ममात्रो विद्युद्वर्णः । एवं बिन्दुस्थानात् भ्रूमध्या दैकादशाङ्गुलीस्थतब्रह्मरन्ध्रपर्यन्ते स्थाने स्थिताना मर्धचन्द्रनिरोधिनादनादान्तानां चतुर्णामपि शान्त्यतीतकला सदाशिवतत्वाभ्याञ्च सहित स्सदाशिव एवाधिष्ठाता। ब्रह्मरन्ध्रादूर्द्ध्व मेकाङ्कुलस्थानस्थिता शक्ति स्सर्वमुखहलाकृति र्वाम पार्श्वस्थबिन्दुसहिता चतुष्षष्ट्यं शमात्रा । ततः त्र्यङ्गलस्थाने स्थिता व्यापिनी त्रिशूलाकृति र्दक्षिणपार्श्वस्थबिन्दुसहिताऽष्टाविंशत्यधिकशतांशमात्रा। तदूर्द्ध्वं चतुरङ्गुलसमानबिन्दुद्वयान्तर्गतकुब्जरेखायुगलान्तरालस्समञ्जु रेखामधिषट्पञ्चाशदधिक द्विशततमांशमात्रा तदूर्द्ध्वं चतुरङ्गुलस्थितोन्मनीबिन्द्वधिष्ठानकतदूर्ध्वप्रसृत दण्डाकाररेखात्मिका मनोमात्रा। अत्र ब्रह्मरन्ध्रदूर्द्ध्व मेकत्रिचतुरङ्गुलक्रमेण द्वादशाङ्गुलपर्यन्तशिकास्थाने उपर्युपरि स्थिता श्शक्तिव्यापिनी स्समनोन्मनी श्शतकोटि सूर्यप्रभाः अनाहतशिवेनाधिष्ठिताः। ताश्च चतस्रोऽपि मिळिताः परमाकाशा उच्यन्ते। एवमकारश्चतुरङ्गुलः । उकारोऽष्टाङ्गुलः । मकारश्चतुरङ्गुलः । बिन्दुर्द्य्ंगुलमर्धचन्द्र निरोधि नादनादान्ता एकादशाङ्गुळं शक्ति व्यापिनी समनोन्मना द्वादशाङ्गुळ्व्याप्नुवत्येकचह्त्वारिंशदङ्गुलं द्वादशानामपि कलानां व्याप्तिस्थानम् । ततश्च मूलाधारात् द्वादशान्तपर्यन्तमुक्तमानेषु तत्तत्स्थाने हकारमकारयुक्तहकार मौकारमूकारं वृत्ताकारं बिन्दु मूर्द्धाग्रार्धवृत्ताकार मर्धचन्द्र मूर्ध्वत्रिकोणाकारं निरोधिनं बिन्दुद्वय-मध्यगतदण्डाकारं नाददक्षिणपार्श्वस्थित बिन्दुसहितोर्ध्वाग्र दक्षिणामुखहलाकारं नादान्तं वामपार्श्वस्थितबिन्दुसहितोर्ध्वाग्रवाममुखहलाकारं शक्तिं दक्षिणपार्श्वस्थितां बिन्दुसहितोर्ध्वाग्रत्रिशूलाकारां व्यापिनीं बिन्दुद्वयान्तरालगतकिब्जरेखाद्वयंअध्यस्थित-ऋजुरेखाकृतिं समानां बिन्द्वधिष्ठानकोर्ध्वाग्रऋजुरेखाकृतिमुन्मनां च हॄदयादिस्थान-स्थितकलातत्वकारणेश्वरैस्सह क्रमेण पूर्वपूर्वत्यागेन झटिति मनसा विचिन्त्य तदुपरि परमाकाशसरित्समुद्भूतकोटिसूर्यसमप्रभ कोटिशीतांशुशीतळाष्टत्रिंशत्कलात्मक केसरोज्वल प्रणवकर्णिकापञ्चाक्षरबीजाढ्य परमानन्दमधुभरित मुक्तभृङ्गनिषेवित चिच्छक्तिरूप सह्स्रदळकमलमध्यगतं सद्यस्समुद्यदनेककोटि शारदशसाङ्कसङ्काश प्रकाशं परमानन्दजलधिं निष्कलंपरमशिवं मनसाऽवगाहेत। एवं भावनापुरस्सरं परमशिवं मूलेनानीय हृदयंअन्त्रेणावाहनमुद्रया सदाशिवहृदयाम्बुजंप्रापप्यास्थापनमुद्र-यातस्मिसंस्थाय सन्निधानमुद्रया स्वामिमुखीकृत्य स्वागतंते महादेवेति विज्ञाप्य वत्स सुस्वागतमितिदेवेनोक्तं मनसा विभाव्य स्वागतार्घ्यं दत्वा सन्निरोधनमुद्रया सन्निरुध्य स्वामिन्सर्व्जगन्नाथ यावत्पूजावसानकम्। तावत्वं प्रीतिभावेन लिङ्गेऽस्मिन्सन्निधी भव इति हॄद्यंजलिबन्धपूर्वकं संप्रार्थ्य शिवस्यानुमतिं भावयित्वा निरोधार्घ्यं प्रदाय काळकण्ठ्या हुंफडन्तास्त्रेण विघ्नानुत्सार्य शिवं कवचेनावकुण्ट्य हॄदयशिरश्शिखाकवचानि तत्तन्मन्त्रैर्देवस्य हृदयादिस्थानेषु विन्यस्य हृदयादिकराङ्गविन्यासरूपसकळीकरणानन्तरं पुष्पमारोप्य मूलेन परमीकृत्य धेनुमुद्रयाऽमॄती कुर्यात् । अत्रावाहनं शिवस्य सदाशिवदेहप्रापणम् । स्थापनं सदाशिवस्य हुदंबुजे स्थापनम् । सन्निधापनं स्वाभिमुखीकरणम् । सन्निरोधनं यावत्पूजासमाप्ति सन्निधा-नप्रार्थनम् । अवकुण्ठनं भक्तेषु प्रकाशार्थं विघ्नाना मप्राप्त्यर्थं च कवचेनाच्छादनम् ।

सकळीकरणं हृदयादिपञ्चाङ्गन्यसनम् । परमीकरणं शुक्लपीतरक्तासितरक्तवर्णानां हृदयादीनां शिवैकत्वर्णानुसंधानम् । अमृतीकरणं विग्रहस्य शिवस्यचाभेदेन प्रतिपत्तिः ननु विश्वव्यापकस्य शिवस्य कथमभिमतदेशप्रापणरूप मावाहन मुच्यते ।अचिन्त्याद्भुतानन्तशक्तिकस्यशिवस्यव्यापकत्वमव्यापकत्व मप्यस्तीति तच्छिवस्य देशान्तरप्रापणरूप मुपपद्यते । यद्वा-व्यापकस्यापि जीवस्य शरीरावच्छेदोपाधिक-त्वमिवशिवस्यपि मन्त्रतेजोवच्छेदोपाधिवदभिमतदेशान्तरप्राप्तिर्नविरुध्यते । अथवा दारुणिव्याप्तस्याग्रेर्मथनक्रियया क्कचिदभिव्ञ्जनवदभिमतदेशप्रापणभावनारूपयाक्रियया शिवलिङ्गाभिमतदेशे शिवस्याभिव्यञ्जनमेवावहनम् । ननु सर्वत्र नित्योदितचिदा-नन्दप्रकाशरूपस्य परमशिवस्य किमिदमभिव्यञ्जनमुच्यते । यथा स्वयंप्रकाशमान-स्याप्यंगारवह्निपुञ्जस्य भस्मच्छन्नस्य भस्मनिरासकफूत्कारक्रिययाऽभिव्यञनं एवं स्वयंप्रकाशमानस्यापि परमशिवस्य पूजकमनसोविषयान्तरेषु मनोव्यापारेण तं प्रतिच्छन्नस्यानन्यंअनस्कविहितावाहनक्रियापूर्वक मभिमतदेशे लिङ्गादौ यावद्विसर्जनं कर्तव्यस्य तत्तदुपचारसमर्पणार्थ मनुसन्धानसन्तानस्योक्रमण मेवाभिव्यञ्जनम् । अथवा शिवपुराणोक्तप्रकारेण सदाशिवहृदयांबुजे परशिवस्योमासहायचिदानन्दमय-दिव्यविग्रहाविर्भावभावनैवावाहनम् ॥ तत्प्रकारः प्रदर्श्यते॥

लिङ्गे सदाशिवं ध्यात्वा निश्चलेनान्तरात्मना । अष्टत्रिंशत्कलान्यासं कृत्वा स्वस्यां तनौ यथा॥ अभ्यर्च्य गन्ध्पुष्पाद्यै स्त्यक्त्वा लिङ्गात्मतामतिम् । तस्यां मूर्तौ मूर्तिमन्तं शिवं परमकारणम् । प्राणस्थानं सदेश्स्य चिन्तये दंबया सह ॥ ब्रह्मा विष्णुश्च रुद्रश्च तथाऽन्ये च सुरासुराः । तपोभि रुग्रै रद्यापि यस्य दर्शनकाङ्किणः । यस्मात्सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रपूर्वकम् । सह भूतेन्द्रियैस्सर्वैः प्रथमं संप्रसूयते ॥ कारणानां च योधाता ध्याता परमकारणम् । न संप्रसूयतेऽन्यस्मात्कुतश्चन कदाचन ॥ सर्वैश्वर्येण संपूर्णो नाम्ना सर्वेश्वरस्स्वयं । सर्वैर्मुमुक्षुभिर्ध्येय श्शंभुराकाशमध्यगः ॥ सर्वोपरि कृतावास स्सर्ववासश्च शाश्वतः । षड्विधांय्वमयस्यास्य सर्वस्य जगतः पतिः ॥ उत्तरोत्तरभूताना मुत्तरश्च निरुत्तरः । अनन्तमहिमांभोधि रपरिच्छिन्नवैभवः॥ अशेषविषयामोघशुद्धबुद्धिविजृम्भणः । आत्मशक्त्यंऋतास्वादप्रमोदभरलालसः ॥ अनन्तानन्दसन्दोहमकरन्दमधुव्रतः । अखण्डजगदण्डानां पिण्डीकरणपण्डितः॥ औदर्यवीर्यगाम्भीर्यंआधिर्यंअकरालयः । अतुलस्सर्वभूतानां राजराजो महेश्वरः ॥ अप्राकृतशरीरं त मतिमन्मथरूपिणम् ॥ घृतरीतिघनीभूतसच्चिदानन्दविग्रहम् ॥ सर्वलक्षणसंपन्नं सर्वावयवशोभनम् । रक्तास्यपाणिचरणं कुन्द्मन्दस्मिताननम् ॥ शुद्धस्फटिकसङ्काशं फुल्लपद्मत्रिलोचनम् । चतुर्भुजमुदाराङ्गं चारुचन्द्रकलाधरम् ॥ वरदाभयहस्तंच मृगटंकधरं हरम् । सर्वोप मानवर्गस्य दवीयांसं विभावयेत् ॥ ततस्संचिन्तयेत्तस्य वामभागे महेश्वरीम् । उत्फुल्लोत्पलपत्राभविस्तार्णायतलोचनाम् ॥ पूर्णचन्द्राभवदनां नीलकुञ्चितमूर्द्धजाम् । नीलोत्पलदळप्रख्यां चन्द्रार्धकृतशेखराम् ॥ अतिवृत्तघनोत्तुङ्गस्त्रिग्धपीनपयोधराम् ॥ तनुमध्यां पृथुश्रोणिं वीतसूक्ष्मतरांवराम् ॥ सर्वाभरणसंपन्नां माणिक्यतिलकोज्वलाम् । विचित्रपुष्पसंकीर्णकेशपाशमनोहराम् ॥ सर्वतोनुगुणाकारां किञ्चिल्लज्जानताननाम् । हेमारविन्दं विकसद्दधानां दक्षिणे करे ॥ दण्डवच्चापरं हस्तं न्यस्यासीनां सहासने । भुक्तिमुक्तिप्रदां देवीं सच्चिदानन्दरूपिणीम् ॥ सदाशिवेश्वरहरश्रीशद्रुहिणमातरम् । समस्तगौरीलक्ष्यादिशक्तिचक्रस्य नायिकाम् ॥ एवं देवं च देवीं च विचिन्त्य द्व्यष्टहायनौ । भक्त्योपचारवर्गेण क्रमेण परिपूजयेत् ॥  

एवं सदाशिवस्य हृदयाम्बुजे साम्बशिवविग्रहाविर्भावभावनापक्षे तस्य सदा-शिवहृदयाम्बुजे अवस्थापनं स्वाभिमुखीकरणम् इत्यादि सर्वमुपपद्यतेतराम् ।शरीरशरीरिणोरभेदप्रतिपत्तिरूपममृतीकरणं तु साम्बशिवविग्रहाविर्भावपक्ष एवोप-पद्यते । स्वाभिमते लिङ्गादावावाहिते सदाशिवविग्रहे पूजार्थमभिव्यक्तिं प्रार्थयंआनस्य पूजकस्यानुग्रहार्थं शिवाभिन्नसच्चिदानन्द एवाचिन्त्याद्भुततदीयशक्तिमहिम्रा कर कमौक्तिकाद्याकारेण जलबिन्दुरिव सकलावयवसंपूर्णसांबशिवविग्रहाकरेणाभिव्य-ज्यत इति शिवपुराणादिमर्यादा। एवं चिदानन्दाकारपरमशिवविग्रहप्रभाधवळित-रूपादेव नानावर्णाष्टत्रिंशत्कलामयस्यापि सदाशिवविग्रहस्य स्फटिकवर्णत्वभावनोप-पद्यते । सदाशिवस्य तत्पुरुषादिवक्त्रणां पीतनीलसितारुणवर्णत्वं तु पूर्वादिदिक्प-तीनामिन्द्रयंअवरुणकुबेराणां तत्तत्कार्योपयोगिपीतनीलसितारुणवर्णस्थिरीकरणार्थं तत्तद्वर्णानुकरणप्रयुक्तम् ।एवंरूपे परमशिवस्यावाहने क्रियंआणे ऊर्ध्वाभिमुखस्य सदाशिवेशानवक्त्रस्य तत्पुरुषवक्त्रवदाविसर्जनं प्राङ्मुखत्वं भावनीयं । आवाहना-द्यंऋती करणान्तसंस्कारं सांबसदाशिवविग्रहाभिव्यक्तिपक्षे सदाशिवमूर्तिमध्य एव् कर्तव्यं । तत्रेव परमशिवस्यंबिकायाश्च प्रत्येकं पदार्थानुसमयक्रमेण पाद्याद्युपचा-राश्च कर्तव्याः । सदाशिवमूर्तौ परमशिवचैतन्यंआत्रावाहनपक्षे तदावाहनानन्तरं पाद्यादि । मनोन्मनीमूर्तौ अम्बिकां चावाहनादिभिस्संस्कृत्य पाद्याद्युपचारैः पूजयेत्॥

॥ पाद्यादिप्रकारः ॥

वामहस्तेन सत्रिपदीकं पाद्याचमनार्घ्यपात्रमुत्क्षिप्य पाद्यंईश्वरतत्वान्त माचमनं सदाशिवतत्वान्त मर्घ्यं शिवतत्वान्तञ्च विभाव्य पाद्यादिकं पूजकस्येश्वरसदा-शिवतत्वप्रापकञ्चह् ध्यात्वा मूलाधारादुत्थितं प्रासादादिमन्त्रं पाद्यादिक्रमेण भ्रुमध्यब्रह्मरन्ध्रद्वादशान्तपर्यन्त मुच्चरन्तं विभावयन् हां हौं शिवायेति मन्त्रक्रमेण नमस्स्वाहास्वधान्तमुच्चारयन्सद्योजातादिक्रमेण सपुष्पेणोत्तानेन दक्षिणकराङ्गुष्ठमध्यंआ नामिकाग्रेण श्रीपादयोस्सव्यवामक्रमेण पाद्यं मुखेषु तत्पुरुषादिक्रमेणाचमन मूर्धस्वीशानादिक्रमेणार्घ्यं च दद्यात् । सुगन्धि पुष्पं ज्ञानमयं शिवसायुज्यहेतुंच ध्यात्वा मन्त्रं द्वादशान्तोपरिस्थितशिवपर्यन्तमुच्चरन्तं विभाव्य वौषडन्तमन्त्रेण मूर्द्धस्वी-शानादिक्रमेण निवेदयेत् । अंबिकाया अपि पाद्यादिकं तत्रतत्रैव समये पदार्थानु-समयेन दद्यातु । एवं गन्धादिष्वपि द्रष्टव्यं । तत्र शिवायैनम श्शिवायै स्वधेत्या दयो मन्त्रा इति विशेषः । ततः स्वाहान्तमूलेन धूपदीपौ पूर्वोक्तप्रकारेणाच मनार्घ्येच शिवाभ्यां दत्वा अस्रमन्त्रेणापि वस्रेण पिण्डिकाधोभागं वामहस्तेन स्पृशन्नेव दक्षिणहस्तेन पुष्पं गृहीत्वा तेन पुष्पेण पूर्वार्चित मपोह्य तत्रुरुषञ्च विसृज्य पूर्वोक्तप्रकारेणाभ्यङ्गादिकं सर्वं मनसा विभाव्य हां शिवतत्वायनम इति अर्घ्योदकबिन्दुना संस्त्राप्य पूर्ववत्पाद्याचमनार्घ्याणि दत्वा स्वाहान्तमूलेन वस्त्रद्वय मुपवीतद्वयं च साचमनं दत्वा हामात्मतत्वाधिपतये शिवायनमः हां विद्यातत्वाधिपतये शिवाय नमः हां शिवतत्वाधिपतये शिवायनमः इति पुष्पाञ्जलित्रयं शिवायै नम इति देव्यै पुष्पाञ्जलिञ्च कृत्वा संभावितैर्मनसा विभावितैश्च हेमांबरकटकमकुटकर्णिकाङ्गद-केयुरादिभिराभरणैर्नमोन्तमूलमन्त्राभ्या मलङ्कृत्य गन्धपुष्पाणि समर्पयेत् । तत्र गन्धं हिमजलघृष्टसमभागगोरोचनाकुङ्कुमचन्दनैलाकर्पूरकृष्णागरुदारुकुष्ठकस्तुरिकाक्षोदो । समभागचन्दनागरुकर्पूरकुङ्कुमपत्रजलाशीरक्षोदोवा। समभागेनतदर्धेन तदर्धेनवा कर्पूरेणयुक्तचन्दनागरुकुष्ठकुङ्कुमक्षोदोवा । समभागचन्दनागुरुकर्पूरकुङ्कुमक्षोदोवा । समभागचन्दनकर्पूरमृगमदकुङ्कुमक्षोदोवा। फलस्य निष्कप्रमाणांशेन यथासंभव-मात्रेण कर्पूरादियुक्तचन्दनाक्षोदोवा केवलचन्दनक्षोदोवा। केवलबिल्वखण्टक्षोदोवा। केवलकृतमालखण्डक्षोदोवा । सर्व एवमन्धाश्शिवस्यातिप्रियकराः केव-लजलघृष्टकेवलदेवदारुगन्धोऽपि कल्पयर्यन्तं शिवलोकप्राप्तिकरः केवलबिल्व- खण्डोऽपि अत्र महदैश्वर्यंप्रदाय परत्र शिवप्राप्तिकरः । केवलकृतमालगन्धोऽपि दीर्घमायुः प्रदाय परत्र गाणापत्यप्राप्तिकरः । एवं भूताश्चन्दनगन्धाः फलतोद्विगुणाः । शुक्लगरुश्चन्दनात् षट्गुणः ततः कृष्णागुरुर्द्विगुणः । तस्माच्चतुर्गुणं कुङ्कुमम् । तत्र प्राग्गणितप्रकारेण कर्पूरादियोगेन भूयान्विशेषः । एवं भूतेषु गन्धेषु संपन्नं गन्धमर्घ्य-पात्रोक्तालक्षणपात्रे निधाय देवस्यानुलेपनोचितानि ललाटादीन्यङ्गानि भावयन् लिङ्गपीठिकायर्याप्तं लिङ्गपार्याप्तं यथालब्धंवा गन्धं हॄदयंअन्त्रेण समर्पयेत्। ततो विंशत्यङ्गुळविस्तारे अष्टाङ्गुळोत्सेधे अष्टाङ्गळोत्सेधविस्तारपादे पार्श्वद्वयगताष्टाङ्गुळनोळे नाळपादरहितपिधानसंयुते तदर्धप्रमाणेव सुवर्णादिमये पत्रादिरचिते वा पात्रे निहितै र्मुकुळपतितशीर्णाघ्रातसजन्तुकाङ्गसंस्पृष्टलूतातन्तुवेष्टित पर्युषितवस्रसमाहृतत्वादि दोषरहितैस्सम्यक्षोधितैः मोचितवृन्तैः प्रशस्तपुष्पैः मूलमन्त्रेण मृगमुद्रयाऽर्चयेत् ।प्रशस्तानिच पुष्पाणि द्रोणवत्पुन्नागमन्दारनन्द्यावर्त श्रियावर्तकरवीरार्कवकुळ कुरवकलोध्रशतपत्र धुत्तुरपलाशपाटल चंपककृतमालकर्णिकार मुनिमातुळिङ्गार्जुन प्रियङ्गुदेवदारु तमालग्निगन्ध मरुवकाशोकभद्रापरजिता कतलकल्हार रक्तोत्पल नीलोत्पल कुसुम्भकुङ्कुम गिरिपुष्पकुशापामार्गभृङ्गराजपूगसरळकोविदार कदम्बाम्रमधूक जम्बूहेमाकुलिगुञ्जामुसलीवेजिकाजार्जी मल्लिकापट्टिकामालती लक्ष्मीनिर्गुण्डी-विष्णुक्रान्तिकदळीशारिबादेवताळी द्विकण्ठी ग्रन्धिपर्णी प्रभृतीनि । एतेषु शुभ्रवर्णानि पुष्पाणि सात्विकानि मुक्तिप्रदानि । अरुणवर्णानि राजसानि भोगप्रदानि । पीतवर्णानि मिश्राण्युभयप्रदानि सर्वकार्यसिद्धिकराणि पुत्रपौत्रवृद्धिकराणिच । कृष्णवर्णानि नीलोत्पलव्यतिरिक्तानि तामसानि वर्जनीयानि । तान्यप्यतसीकूरण्ड विष्णुक्रान्तादीनि विशेषविहितानि पुष्टिप्रदानि तत्र सर्ववर्णानि पुष्पाणि समाहृत्यार्भ्यचन मुत्तमम् । कृष्णावर्णौर्विना मध्यंअम् । सितरक्तादिभिर्वर्णौ रेकवर्णौश्च पुष्पैरर्चन मुत्तरोत्तरं कनिष्ठम् । मालिकास्तु प्रत्येक मेकैकवर्णैः पुष्पैर्निर्मिताः श्रेष्ठाः । अनेकवर्णपुष्पनिर्मिता मध्यंआः । पत्रपुष्पनिर्मिताः कनिष्ठाः । अर्क करवीरपुष्पबिल्वपत्र गन्धपत्रिका पुण्डरीक सहस्रपत्र बक धुत्तुर द्रोणापामार्ग कुशशमीकृतमाल शङ्ख व्याघ्री सदाभद्रा कृष्णानि निर्गुण्डी बॄहती श्वेतार्क बृहद्द्रोण नीलो-त्पलन्युत्तरोत्तरं सहस्रगुणफलानि । तत्रार्कपुष्पं दशसुवर्णदानतुल्यं । नीलोत्पलं सहस्र सुवर्णपुष्पार्चनतुल्यं । तुळसी कृष्णतुळसीद्रवल्ली विष्णुक्रान्ती श्यामा प्रियङ्गुनृपपुण्ड्रपुषापादीनि अर्कसमानानि । नन्द्यावर्तविजयशतपत्र मन्दार चूतमधुकश्वेतगिरिकर्णीमालती कदळी शारिबादिपुष्पाणि करवीरसमानि । लक्ष्मी सहदेवी नागदंति चंपकादीनि बिल्वपत्रसमानि । पाटलवकुळादीनि पद्मसमानि । जाति मल्लिका मधूर शङखनाग सूर्यावर्त सिंहकेसर महाभद्रादिपुष्पाण्यपामार्गसमानि । जपा कदम्ब पुन्नाग पुष्पादीनि द्रोणसमानि । अशोकश्वेतमन्दारपुष्पाणि यवगोधूम नीवारशालिवेणु तिलक मुद्र निष्पावोशीरमापाङ्कुराणि सप्तदिनप्रवृद्धानिच कृतमालपुष्प समानि । वज्रपद्मराग मरकतमौक्तिकेन्द्रनील महानील सूर्यकान्तेन्दुकान्तानि पुष्पाणि सहस्रसुवर्णपुष्पाणि करवीरनीलोत्पलसमानि। नीलोत्पलं सर्वोत्तममिति सर्वागम-सिद्धम्। क्कचिदागमे करवीर मन्यत्र बकपुष्पमपरत्र गिरिपुष्पं सर्वोत्तरमित्युक्तम् । पद्मं सर्वोत्तममिति केचित्। कालविशेषेण पुष्पविशेषप्राशस्त्थम् । यथा - कदम्बचम्पक कल्हार पुन्नाग कुश बृहती पुष्पाणि वसन्तऋतौ शिवपूजाया मश्वमेधफल-प्रदानि । ग्रीष्मे पाटली मल्लिका शतपत्रपुष्पाणि अग्निष्टोमतुल्यानि । प्रावृषि कमलमल्लिकापुष्पाण्यश्वमेधसद्द्शानि। शरदि धुतुर कल्हार सुजात नीलोत्पलानि सत्रयागफलप्रदानि । हेमन्ते करवीर सुजातनीलोत्पलानि शाक्रतुसमानि । शिशिरेकर्णिकारपुष्पं सर्वक्रतुफलप्रदम् । तथा ज्येष्ठीदिषु द्वादशसु मासेषु अर्कबिल्वापा-मार्ग द्रोणनीलोत्पल पङ्कजकृतमाल बृहती व्याघ्र शमी चम्पक पाटली पुष्पाणि प्रशस्ततमानि । तथा नन्द्यावर्त श्रीयावर्तश्वेतार्क श्वेतकमल पलाश पुन्नाग मालती पाट्टिकारक्तागस्त्य वकुळ लक्ष्मी द्विकण्ठी वेजिकापाटल पलशाशोक कदळी शङ्खिनी पुष्पाणि प्रातः कालपूजायां प्रशस्ततमानि। द्रोणकरवीर कृतमाल धुत्तुर व्याघ्री बृहती पाटलकमलोत्पल चंपककुरण्डपुष्पाणि मध्याह्नपूजायां । चम्पकधुत्तुरमालतीमल्लि कावेजिकबलकर्णिसहभद्रा भद्रामसल्यतसीशमीशङ्खपुष्पाणि गन्धपत्रञ्च सायङ्काल पूजायां । जाती नीलोत्पलकनककदम्ब स्थलकमल केतकपूग पुन्नाग दन्ति ह्रीबेरं बिल्वपत्रं चार्धरात्रपूजायाम् । कदम्बकनक जातीपुष्पाणि रात्रावेवसमर्पणीयानि। माधव्यानन्दयूधिका मदयन्तिका शिरीषसर्ज बन्धूक विहित कुमुद डाडिम लाङ्गली श्रीपर्णी कार्पास निम्ब कूश्माण्ड शल्मली शिन्दितवोट गिरिवट मत्स्याक्षि कपित्थतिंतृणी पुष्पादीनि वर्जनीयानि । केतकीनिषेधोऽर्धरात्रव्यतिरिक्तविषयः । कदम्बनिषेधो दिवाविषयः । गिरिकर्णिकानिषेधोनीलगिरिकर्णिकाविषयः किंशुक निषेधः कण्टककिंशुकविषयः । एवं जपावकुळादीनामपि क्कचिद्विहितानामागमान्तरे निषेधस्य फलभेदानुसारिणा पूजाभेदेनवा तत्तत्पूर्वाचारप्राप्ततत्तदागमानुसारिपूजाभेदे नव पूजनीयंऊर्तिभेदेन वा व्यवस्था द्रष्टव्या । निषिद्धान्यपि पुष्पाणि मण्टपालंकारादिषु ग्राह्याणि । पत्रेषु बिल्वतुळसी कृष्णतुळसी दर्भ दूर्वापामार्ग करवीर नन्द्या वर्त शमीसहा धातकी विष्णुक्रान्ति भद्रा महाभद्रा जातीजम्बुकबदरोदुंबर चूत पलाश मुनिद्वय टङ्कोलकोरण्ड गिरिकर्णीद्वय रुद्रवर्णी भूपत्म ह्रीबेर मदनमरुवक-द्रोणद्वय सिन्दुवार शंखिनी गोक्षुर वकुळ कृतमालादिपत्राणि प्रशस्तानि ।पुष्पेषु नीलोत्पलवत्पत्रेषु बिल्वपत्रं प्रशस्ततमम्। तुळसीद्वयं प्रशस्ततरम् । येषां पुष्पाणि प्रशस्तानि तेषां पत्राण्यपि प्रशस्तान्येव । पद्म नीलोत्पल कुटज चंपक जाति कर-वीर नन्द्यावर्त श्रियावर्तबिल्व बॄहतीद्वय पाटलीपुष्प बिल्वपञ्चक तुळसीद्वय दूर्वाग-स्त्य गन्धपत्राकारं शिवपुष्पपत्रेषु स्वाभिमतं यत्किञ्चित्पत्रष्पाकारं वा सौवर्णपुष्पं पत्रञ्चातिप्रशस्तम्। अञ्जलिपूरकै स्सुवर्णपुष्पौर्विद्यादेहशिवावाहनं अष्टोत्तरशतेन एकाशीत्या पञ्चाशता पञ्चविंशत्या वा सुवर्णपुष्पैः प्रतिदिनमर्चनं चासङ्ख्येयफलदम् । सुवर्णपुष्पसंपादनाशक्तौ सुवर्णशकलैर्वा रजतपुष्पैर्वाऽर्चनीयं । सुवर्णपुष्पस्य नास्ति निर्माम्यदोषः । वत्सरादूद्धर्वं तन्निर्माल्यं । वत्सरादूर्ध्वमपि पञ्चगव्येन संशोध्य पुनरर्चनीयं । एवं नीलोत्पल पलाश बक करवीर गिरिपुष्प बिल्वपत्र तुळसीनामपि नास्ति निर्माल्यत्वम् । पुष्पाणि पत्रा णि च स्वारामसम्भवान्युत्तमानि । वन्यानि कृतानि परारामोद्भवानि पूजाकाले याचितानि पुष्पाणि उत्तरोत्तरमप-कृष्टानि । देवारामोद्भवानि तु वर्जनीयान्येव । पुष्पालाभे यानि पुष्पाणि शिवार्हाणि तेषांपत्रैरेवार्चनीयं । पत्राणामप्यलाभे तेषां फलैरर्चनीयं । फलेषु च बीजपूर जम्बीर कदळी डाडिमादीन्यर्चनाया मतिप्रशस्तानि । फलाना मप्यलाभे तिलतण्डुल सिद्धार्थै रर्चनीयं । कृष्णातिलैश्शिवार्चनं सकलपातकहरम् । एवं मूलमन्त्रेण पुष्पादिभिरभ्यर्च्य हां शिवासनाय नमः । हां हं हां शिवमूर्तये नमः । हां हौं शिवाय नमः ।हों ईशानमूर्ध्ने नमः । हे तत्पुरुषवक्त्रायनमः । हुं अघोरहॄदयाय नमः। हिं वामदेवगुह्याय नमः । हं सद्योजातमूर्तये नमः ।इत्यासनमूर्तिं मूलैःपञ्चब्रह्मभिश्चाष्टपुष्पिकयाऽभ्यर्च्य हां हॄदयायनमः । इत्यादिभि रङ्गैरभ्यर्चर्यत्। ततोनम्नां सहस्रेण शतेनवाऽर्चयेत्। तदवसाराभावे शर्वाय क्षितिमूर्तयेनमः । भवाय जलमूर्तये नमः । रुद्राय तेजोमूर्तयेनमः ।उग्राय वायुमूर्तये नमः । भीमाय आकाशमूर्तये नमः पशुपतये यजमानमूर्तये नमः ईशानायसूर्यंऊर्तये नमः ।महादेवाय सोमूर्तये नमः शिवाय नमः । महेश्वराय नमः । रुद्राय नमः । विष्णवे नमः। पितामहाय नमः । संसारवैद्याय नमः । सर्वज्ञाय नमः । परमात्मने नमः । इति नामाष्टकेन वाऽर्चयेत् । प्रभवेनमः । शंभवेनमः । उमापतये नमः इति नामत्रयेण वाऽर्चयेत्। नमोनीलण्ठायनम इति नाम्नौकेनाभ्यर्च्य यथासंभवं पुष्पमालिकाभिर-लङ्कुर्यात्। मालिकाश्च शतादिसुवर्णपुष्पराचिताः सहस्रादिनीलोत्पलरचिताः करवीरसितम्भोज विजयासितपाटल पुन्नागश्वेतमन्दार नागकेसर चंपकरचिताश्च प्रशस्ताः । ताश्च विचित्रपुष्पांतररचितमालिकाश्च उमाधारपार्श्वयोस्समृद्धा बद्धव्याः । लिङ्गमौळौ हस्तेमणिसुवर्णनिर्मितं पुष्पनिर्मितं वा एकद्वित्रिचतुरभूमिक मिंडाख्यं प्रवृत्तदाम समर्पणीयं । एवं पुष्पोपचारानन्तरं धूपदीपोपचारः ।

तत्प्रकारः सुवर्णरजतताम्रारकूटान्यतमनिर्मितं चतुरङ्कुळायतं तदर्धमानो -त्सेध मष्टांगुळोष्ठं पश्चाद्भागे पद्मदळाङ्कित द्व्यङ्गुळोन्नत सुवृत्तखुरा-कारपादं द्व्यङ्गुळानाहेन पूर्वोक्तलक्षणपादयुक्तेन वक्त्रनाळेन समन्वितं अनेकसुषिरेणैकसुषिरेण वा कमलमुकुळाकृतिना पिधानेनान्वितं धूपपात्रं निर्मलेनाङ्गारवह्निना-ऽऽपूर्य तस्मिन्धूपद्रव्यं निक्षिप्य धूपपात्रंपिधाय निरीक्षिणादिभिस्संस्कृत्य गन्धपुष्पैरभ्यर्च्य धूपमुद्रां प्रदर्श्य धूपपात्रं दक्षिणहस्तेनादाय वामहस्ते शुद्धकांस्यनिर्मितां चतुःपञ्चषडङ्गुलान्यतमोत्सेधां तावदायामां तावन्मानजिह्वां ततत्रिगुणानाहा मर्धाङ्गुळोष्ठामुपपट्टिकायुक्ता मेकाङ्गुलद्व्यङ्गुल सार्धद्व्यङ्गुळिखरा मर्धाङ्गुलकण्ठां त्र्यंगुला-नाहां त्रिचतुःपञ्चषडङ्गुलदैर्घ्यनाळा मुपरिशूलपद्मवृषभशङ्खचक्रान्यतमचिह्नयुक्तां घण्टां घोषयन्नेव देवस्य घ्राणसमीपे ओं हां हौंशिवाय धूपं स्वाहेति धूपं प्रदर्श्य तदुपरिधूपपात्र मुद्धॄत्य तद्भ्रामयन्नेव किरीटे बिन्दुद्वयान्वितपार्श्वदण्डाकारं नादं मुखवॄत्ते बिन्दुदेहे हकारं बाह्नोरौकारं पादयोरूकारं च धूपपात्रभ्रमणेन भावयेत्॥

धूपद्रव्यं - कर्पूरागरु चन्दनतक्कोलजातिफल लवङ्गसिल्हक मांसीमुस्तापत्र-चूर्णं यक्षकर्दमाख्यं । चन्दनागरु कर्पूरैला लवङ्ग त्वक्पत्रपुष्प सिल्हक जटामांसीचूर्णं प्राजापत्यनामकम् । चन्दनागरु कर्पूरकस्तूरि लवङ्गत्वक्सिल्हक सिता मुस्ताचूर्णं विजयाख्यं । कर्पूर कृष्णागरुह्नीबेर कुङ्कुमकुन्दुरूत्तुरुष्कबिसचन्दनचूर्णं क्रमादेकद्वित्रिचतुः पञ्चषट्सप्तभागमधुभिश्रं शीतांशुनामकम् । चन्दनागरु कर्पूर-सिल्हक सर्जरसकुष्ठमुस्ताचूर्णं कल्याणनामकम् । चन्दनागरु कस्तूरी मुस्तासिल्हक चूर्णममृताख्यं । तक्कोल पूगकर्पूरजातीफल लवङ्ग चूर्णं सुगन्धाख्यं । एवमा-दीनि पृथक्पृथङ्नाम्रा प्रसिद्धानि धूपद्रव्याणि । इत्थं चन्दनागरुकर्पूर कुष्ठ गुग्गुळु-चूण्ं घृतमधुयुक्तं चन्दनागरुकर्पूरकुष्ठचूर्णं शर्कराघृतमधुयुक्तं कर्पूरगरुचन्दन-निर्यासचूर्णं कुङ्कुमादेकचतुष्षट्सप्तभागमगरुनिर्यासचन्दनचूर्णं क्रमादेकद्वित्रिचतुर्गुण मीषत्कर्पूरमिश्रीतं मधुयुक्त मगरुचन्दनोशीरचूर्णं मधुयुक्तं कुष्ठचन्दनचूर्णं घृतयुक्तं गुळबिल्वपत्रचूर्णं गुग्घुळुचूर्णंघृतयुक्तं केवलमेव वा गुग्गुळुनिर्यासचन्दनागरु-सौगन्धिकान्यतमचूर्णं च धूपद्रव्यंइति । तत्र केवलगुग्गुलुधूपः सप्तजन्मकृतपापहरः। चन्दनधूपस्सर्वपापहरः । सौगन्धिकधूपस्सर्वकार्यार्थसाधकः । कृष्णागरुधूपस्सर्व-पारहरः।श्वेतगरुधूपो मुक्तिप्रदः। लाक्षाकस्तूरीधूपः चतुर्वेदाध्यायिसद्बाह्मणजन्मप्रदः । घ्रतमिश्रगुग्गुलुधूपोमासार्धसमर्पितः कल्पकोटिसहस्रपर्यन्तं शिवपुरभोगस्य सार्वभौ मजन्मत्वप्रापक ः । द्विसहस्रफलंमहिषाक्ष गुग्गुळुधूपः तालवृक्षचूर्णेन सहितः शिवसायुज्यप्रदायकः ईशानादिमुखपञ्चके क्रमात् शीतारि कृष्णागरु शुक्लागरु सौगन्धिक गुग्गुलुधूपाः प्रशस्तः ॥

एवं धूपोपचारानन्तरं दीपोपचारः- तस्य पात्रं धूपपात्रोक्तपादनाळसहितं त्र्यंगुळप्रमाणं गजोष्ठाकारञ्च वर्तिका कर्पूरमयीवस्रखण्डमयी तंतुखण्डमयी कार्पास मयीवा चतुरङ्गुळदीर्घा चतुस्रिद्व्येकाङ्गुळज्वालानुगुणपरिणाहा कार्या। वस्रखण्डादिमयी चेत् उत्तमादिक्रमेण सति संभवे कर्पूरागरुचन्दनचूर्णादिगर्भा कार्या। तत्र च कपिलाघृतमुत्तमम् । गवांतरघृतं मध्यंअम्। अजाघृतं तिलतैलमधमम्। उष्ट्रमहिष्यादिघृतं वृक्षबीजादिभवं च वर्जनीयं । यद्वा-गोघॄतमात्रमुत्तमम् । अजाघृतं महिषीघृतं च मध्यंअम्। पूतिगन्धर्निबकरजैरंडादितैलं वर्जनीयं । तैलमात्र-मधमम् । एवमुक्तलक्षणपात्रविहितवर्त्यारोपितं दीपं निरीक्षणादिभिस्संस्कृत्य पुष्पैरभ्यर्च्य दीपमुद्रां प्रदर्श्य दीपमुद्धृत्य घण्टां घोषयन्नेव हां हौं शिवाय दीपं स्वाहेति नेत्रेषु प्रदर्श्य धूपपात्रवत् किरीटादिपादान्तं तद्वर्णविन्यासभावनया दीपपात्रं भ्रमयेत् । तदश्शिवायाचमनीय मर्घ्यंच दत्वा देवं सन्तुष्टं ध्यात्वा भगवन्नाज्ञां देहि भोगाङ्गानि पूजयामीति विज्ञाप्य आवरणपूजां कुर्यात्।

॥अथ आवरणार्चनम् ॥

पञ्चब्रह्मषडङ्गैश्च प्रथमावारण् । विद्येश्वरैर्द्वितीयं । गणेश्वरैस्तृतीयं । लोकपालैश्चतुर्थम् । तदायुधैः पञ्चमम् । एतानि पञ्चावरणानि शिवासनपद्मस्य कर्णिकायां शिवमभ्यर्च्य तस्यदळमूलेषु दळमध्येषु दळमध्याग्रयो र्मध्येषु दळाग्रेषु तदधोभागेषुच पूजयेत् । यद्वा-शिवासनपद्मदळमूलरूपेषु लिङ्गमूलभागेषु तद्दळाग्र-रूपेषु पीठोपरिदेशाग्रभागेषु पीठकण्टे पीठपादे ब्रह्मशिलास्थानीये पद्मपीठे चार्च-येत् । होमीशनमूर्ध्ने नमः । स्फटिकवर्णं त्रिशूलाभयपाणि मुमासहित मीशानं पूजयामि। हें तत्पुरुषवक्त्राय नमः । कनकवर्णं पीतांबरोपवीतं मातुलुङ्गाक्षसूत्रधारिणं गौरीसहितं तत्पुरुषं पूजयामि । हुं अघोरहृदयाय नमः मेघवर्णं बभ्रुश्मश्रुशिरोरुहं दंष्ट्राकराळवदनं सर्पवृश्चिककपालमालाभरणं खट्वाङ्ग कपालखेटक पाशान्वितवाम करचतुष्टयं त्रिशूलपरशुखड्गदण्डान्वितदक्षिणकरचतुष्टयं गङ्गासहित मघोरं पूजयामि। हिं वामदेवगुह्याय नमः । अरुण मरुणवस्रमाल्योपवीतं खड्गखेटधरं गणांबिकासहितं वामदेवं पूजयामि । हं सद्योजातमूर्तये नमः । धवळवर्णं धवळ-स्रग्गन्धभूषणोष्णीपांवरधरं वराभयकर मंबिकासहितं सद्योजातं पूजयामि इति क्रमादीशानेंद्रयंअकुबेरवरुणादि दिक्ष्वीशानदितत्तत्पूजावेळायां ऊर्द्ध्व वक्त्रहृदयगुह्य पादरूप तत्तत्स्थान मङ्कुशमुद्रयाकृष्य दीपात्प्रवर्तितप्रदीपरीत्याऽभिन्नान्भावयित्वाऽर्चयेत्। ईशानाद्याः पञ्चापि शूलटङ्काभयंअनोहरकरचतुष्टया वा ध्यातव्याः । एव मागमान्तरप्रसिद्धान्यपि तेषां ध्यानानि द्रष्टव्यानि । हां हृदयायनमः हिं शिरसे नमः । हुं शिखायै नमः हैं कवचायनमः । हौं नेत्रत्रयायनमः । हः अस्त्राय नमः । इति चन्द्र चामीकर सिन्दुर भृङ्ग विद्युदग्निवर्णान् पद्मासनस्था नर्धेन्दुजटामकुटधारि-णश्चतुर्वक्त्रान् प्रतिवक्त्रं त्रिलोचनान् कपालशूलवरदाभयहस्तान् वामिनी नीलिनी चक्रिणी शङ्खिनी खड्गिनी गङ्गिनी शक्तिसहितान् हृदयशिरश्शिखाकवचदेवान् पूजयामीति हृदयशिरश्शिखादितत्तत्स्थानेभ्योंऽकुशमुद्रायासमाकृष्याग्नेयनिऋतवायव्ये शान कोणस्थदळेषु पूर्वादिचतुर्दळा न्यग्रेष्वस्रंच पूजयेत् । ईशानदळे ब्रह्मस्वीशानं अङ्घेषु नेत्रे शिरसिच क्रमेणोत्तरोत्तरदिक्स्थतया पूजयेत् । अथवा कर्णिकायां देवस्य पुरस्तादीशानं नेत्रञ्च पूजयेत् । नेत्रमस्त्रवद्दिक्षु वा पूजयेत् ॥

अथद्वितीयावरणम्-अनन्ताय भूमिसहिताय नमः । सूक्ष्माय स्वाहा सहिताय नमः । शिवोत्तमाय स्वधासहिताय नमः । एकनेत्राय क्षान्तिसहितायनमः । एकरुद्राय पुष्टिसहिताय नमः त्रिमूर्ताय श्रीसहितायनमः श्रीकण्ठाय कीर्तिसहिताय नमः शिखण्डिने मेधासहिताय नमः । इति हेमाग्नि मेघ भृङ्गेषु हिम विद्रुम स्फटिकवर्णान् वरदाभयज्ञनरुद्राक्षमालाधारिणस्रिणेत्रान् । शिवज्ञानावतारकान् स्वस्वशक्तिसहितान् विद्येश्वरान् पूजयामीति पूर्वाद्यैशानादिक्रमा द्दिग्विदिषु पूर्वादीशान-कोणान्तेषु वा पूजयेत् । कुण्डलीसहिताय नन्दिकेश्वराय नमः ।अरुणवर्णं त्रिशूलक्षसूत्रव्राभयकरं कुण्डलीसहितम् नन्दिनं पूजयामि। पद्मिनीसहिताय महा-काळाय नमः । पीतकृष्णावर्णं बभ्रुश्मश्रुशिरोरुहं शूलकपालखड्गखेटधारिणं पद्मिनीसहितं महाकाळं पूजयामि । ह्रादिनीसहिताय भृङ्गिणे नमः । श्वेतवर्णं निर्मांस-विग्रहं दण्डाक्षसूत्रधरशिवं शिवावलोकनतत्परं ह्रादिनीसहितं भृङ्गिणं पूजयामि । भॄङ्गिणीसहिताय गणपतये नमः । रत्नाङ्ग पाशांकुश दन्तपक्काम्रफलधारिणं भृङ्गिणी-सहितंगणपतिं पूजयामि। भद्रासहिताय वृषभाय नमः। स्फटिकवर्णं धर्मस्वरूपं शिवध्यानपरं भद्रासहितं वृषभं पूजयामि। देवयानीसहिताय स्कन्दायनमः । कनकवर्णं बालवेषं शक्तिकुक्कुटवराभयहस्तं देवयानीसहितं स्कन्दं पूजयामि। अम्बिमायै नमः। श्यामवर्णां सिह्मवाहनां शूलदर्शकरद्वया मुमां पूजयामि। रूपिणीसहिताय चण्डेश्वराय नमः । मेघवर्णं चतुर्वक्त्रं कमण्डल्वक्षसूत्रशूलपरशुधारिणं सर्पकङ्कणोपवीतं रूपिणीसहितं चण्डेश्वरं पूजयामि। इति पूर्वादीशानकोणपर्यन्त मर्चयत्। यद्वा-वृष नन्दि गणेशं महाकाळ स्कन्द भॄङ्गिगौरीचण्डान् नन्दिगणपति महाकाळ भृङ्गि वृष स्कन्दगौरी चण्डान्वा पूर्वादिक्रमेण पूजयेत् । अथवा गौरी चण्डेश्वर नन्दि महाकाळ गणेश वृष भॄङ्गि स्कन्दावा गौरीचण्डेश्वर महाकाळवृषभ गणेश स्कन्दनन्दि भॄङ्गिणोवा उत्तरादिक्रमेण पूजनीयाः ॥ उमावृषभगणपति नन्दीश महाकाळभृङ्गि चण्डस्कन्दाः कुबेरशक्र यंअवरुण निर् ऋतिवाय्वीशानादिदिक्षु वा पूजनीयाः । एतेषां ध्यानभेदाश्च तत्तदागमप्रसिद्धा द्रष्टव्याः ॥

एवं गणेश्वरैस्तृतीयावरणं संपूज्य लोकपालैश्चतर्थावरणमर्चयेत् । इन्द्राय शचीसहिताय नमः । सुवर्णवर्ण मैरावतारूढं वज्रांकुशवराभयपाणिं शचीसहित मिन्द्रं पूजयामि । अग्रये स्वाहासहिताय नमः । रक्तवर्णं कमण्डल्वक्षसूत्रशक्तिवर-मुद्रान्वितं मेषारूढं स्वाहासहित मग्रिं पूजयामि । यंआय कालकण्ठीसहिताय नमः । कृष्णवर्णं दण्डपाशवराभयधारिणं महिषारूढं कालकण्ठीसहितं यंअं पूजयामि । दाहिनीसहितायनैर् ऋतायनमः रक्तवर्णं खड्गखेटकवराभयधारिणं भूतारूढं दाहिनीसहितं नैर् ॠतंपूजयामि । वरुणाय भोगिनीसहिताय नमः । चन्द्रवर्णं पाश्कम-लवराभयकरं मकरारूढं भोगिनीसहितं वरुणं पूजयामि । वायवे घोरासहिताय नमः । धूम्रवर्णं ध्वजकमलवराभयधारिणं मृगारूढं घोरासहितं वायुं पूजयामि । कुबेराय गंभीरिणीसहिताय नमः । स्वर्णवर्णं गदनिधिवराभयकरं खर्वविग्रहं मनुष्यारूढं गंभीरीणीसहितं कुबेरं पूजयामि। ईशानाय हर्षिणीसहिताय नमः। चन्द्रवर्णं शूलपाशवराभयकरं त्रिणेत्रं वृषभारूढं हर्षिणीसहितमीशानं पूजयामीति प्रागा-दिक्रमेण पूजयेत् । ब्रह्मणे सावित्रीसहितायनमः सुवर्णवर्णं चतुर्वक्त्रं कमण्डल्व क्षसूत्रस्रुग्दण्डधारिणं हंसारूढं सावित्रीसहितं ब्रह्माणं पूजयामि । विष्णवे लक्ष्मीसहितायनमः । विद्युद्वर्णं सहस्रफणालङ्कृतमनन्तरूपं शङ्खचक्रगदाकमलधारिणं कूर्मारूढं लक्ष्मीसहितं विष्णुं पूजयामीति ॥ इन्द्रेशानमध्ये निर् ऋतिवरुणमध्येच विधातृवैकुण्ठौ पूजयेत् । यद्वा यंअस्य उत्तरभागे कुबेरस्य दक्षिणभागे च तौपूजयेत् ॥

अथलोकपालायुधौः पञ्चमावरणम्-प्रसन्नात्मशक्तिसहिताय वज्राय नमः । नानावर्णधरं ट्टढकर्कशविग्रहं वज्रमूर्द्धानं दीप्तं प्रसन्नात्मशक्तिसहितं वज्रं पूजयामि । शक्तये नमः । अरुणवर्णां वराभयकरां शिरसा शक्तिं बिभ्राणां योषिदाकारां शक्तिं पूजयामि । कोपात्मशक्तिसहिताय दण्दाय नमः ।कृष्णवर्णं वराभयकरं लोहित-लोचनं दण्डमूर्द्धानं कोपात्मशक्तिसहितं दण्डं पूजयामि । जुणात्मशक्तिसहिताय खड्गाय नमः । श्यामवर्णं वराभयकर मर्धलोचनं खड्गालङ्कृतमूर्द्धानं गुणात्म-शक्तिसहितं खड्गं पूजयामि । कोमळात्मशक्तिसहिताय पाशाय नमः । किंशुक-पुष्पवर्णं नाभेरधो भुजङ्गाकारं तदूर्द्ध्वं पुरुषाकृतिं सप्तफणोपेतमूर्द्धानं कोमळात्म-शक्तिसहितं पाशं पूजयामि। विषात्मशक्तिसहिताय ध्वजायनमः। पीतवर्णं वरा भयकरं विवृतास्यं मूर्ध्नि ध्वजान्वितं विषात्मशक्तिसहितं ध्वजं पूजयामि । गदयै-नमः । पीतवर्णां योषिदाकारां गदोपेतशिरसं गदं पूजयामि । विकृतात्मशक्तिसहि ताय शूलाय नमः । श्यामवर्णं त्रिषूलाङ्कितमस्तक मञ्जलियुतं विकृतात्मशक्तिसहितं त्रिशूलं पूजयामि। महात्मशक्तिसहिताय पद्माय नमः । शङ्खवर्णं पद्मकोशाङ्कित-मूर्द्धानं महात्मशक्तिसहितं पद्मं पूजयामि । मङ्गळात्मशक्तिसहिताय चक्राय नमः । श्यामवर्णं सतारचक्राङ्कितमस्तकं मङ्गळात्मशक्तिसहितं चक्रं पूजयामि । इमे चाव-रणदेवाश्शिवाभिमुखा श्शिवमंबिकाञ्च भक्त्यावीक्षमाणाः स्वासनेषूपविष्टा ध्येयाः । द्विभुजाश्चतुर्भुजाश्चैते हस्ताञ्जलिपुटावाध्येयाः । एव्ं पञ्चावरणपूजाशक्तौ पञ्चब्रह्मषडड्गरूपमेकमावरण मर्चयेत् । तेषाञ्च ब्रह्मषडङ्गदेवाना मावाहनस्थापनसन्निधान सन्निरोधन पाद्याचमनार्घ्यपुष्पदानाख्यं संस्काराष्टकं कार्यं । यद्वा-आवाहनादि संस्काराष्टकं समुदितमेव स्मृत्वा प्रत्येक मर्घ्यंआत्रं दत्वा पूरणतया ब्रह्मान्तं तत्त -दर्घ्यावसाने क्रंमेण सुरभिपद्मत्रिशूलमकरस्रगाख्यंउद्राः प्रदर्श्याङ्गानां नमस्कारमुद्रां प्रदर्शयेत् । पञ्चब्रह्मषडङ्गपूजनाशक्तौ केवलं ब्रह्मावरणमात्र मङ्गावरणमात्रं वाऽर्चयेत् । अथ वा-तत्तत्स्थाने वामादिशक्तिं पूर्वादिदिक्ष्वभ्यर्च्य सदाशिवस्याङ्के वामभागे स्थितां मनोन्मनी मभ्यर्चयेत् । इत्थमावरणार्चनानन्तरं शिवमष्टपुष्पिकया- ऽभ्यर्च्याचमनार्घ्याणि दत्वा मूलमन्त्रेण पुष्पं समर्पयेत् । शिवस्यावरणभावकृत शोभासिद्धये पञ्चब्रह्मषडङ्गादीनां शिवपृथग्भावेनार्चनायां प्रसक्तस्य पूजातमसत्व दोषस्य परिहाराय शारदशशाङ्ककोटिसङ्काश परमामृतस्यन्दि परमशिवमयूखजाल मग्रतया सर्वानप्यावरणदेवान् परमशिवेनैकवर्णान् परमशिवापृथग्भूतान् भावयेत् । तदश्शिवे धेनुमुद्रां महामुद्राञ्च प्रदर्श्य गन्धपुष्पैः घण्टामस्रमन्त्रेणाभ्यर्च्य सावरणाय देवाय धूपदीपौ प्रदर्शयेत् । एवमावरणार्चनं कर्तव्यं न कर्तव्यं वेति विकल्पितं केषुचि दागमेष्वात्मार्थपूजायां भोगाङ्गपूजनस्य निषिद्धत्वात् ॥

तत्र व्रीहिशालि प्रियङ्गु नीवार गोधूम वैणव यवाः प्रशस्ताः । तत्र व्रीहयः कानिष्ठा श्शालयो मध्यंआः इतरे श्रेष्ठाः । तत्रापि प्रियङ्गुनीवार गोधूम वैणवानि शतसहस्रलक्षानन्तफलान्युत्तरोत्तरं प्रशस्तानि । यद्वा शालयःश्रेष्ठाः यववैणवादयोमद्ध्यंआः व्रीहयः कनिष्ठाः । सिततण्डुलश्शालयः इतरेव्रीहय इतिभेदः । आत्मार्थपूजायां कुडवादि चतुर्द्रोणपर्यन्तमुत्तरोत्तरं प्रशस्तम् । पञ्चविंशत्युत्तरद्विशतसङ्ख्यैः व्रीहिभि रेका शुक्तिरुच्यते । शुक्तिद्वयं तलम् । तलद्वयं प्रकुञ्चम् । प्रकुञ्चद्वयं प्रसृतिः । प्रसृतिद्वयं कुडवम् । कुडवद्वयंअञ्जलिः । अञ्जलिद्वयं प्रथम्। प्रस्थद्वयं पात्रम् । पात्रद्वय माढकम् । आढकद्वयं शिवम् । शिवद्वयं द्रोणम् । अथवा गुञ्जाद्वयं माषः । माषविंशतिर्निष्कम् । निष्काष्टकं पलम् । पलचतुष्टयं पादः । पादचतुष्टयं प्रस्थम् । प्रस्थचतुष्टय माढकम्। तच्चतुष्टयं द्रोणम् । द्रोणचतुष्टयावधिकान् नैवेद्यार्थं कल्पितान् केशकीटादिविरहितान् निर्मुक्ततुष कम्बुकणा नखण्डा नतिधावळ्यशालि तण्डुलान् प्रशस्तवर्णगन्धरसैर्वस्रपूतैर्जलै र्मुहुर्मुहु र्निष्पीडनपूर्वकं षट्कृत्वष्षडङ्गमन्त्रैस्संक्षाळ्य सम्यग्वालुकादीन् संशोध्य पाकाभांडे निहितेषुतेष्वधिकार्धावधिकं जलं पक्षिप्य गोमयोपलिप्ते प्रोक्षिते पक्षिदर्शनादिरहिते परिश्रिते बहिष्कृताद्यगोचरे महानसे हृदयंअन्त्रार्चितायां चुल्ल्यां वानदेवमन्त्रेण उद्धृतं पाकभाण्डं हृदयंअन्त्रेणारोप्य अघोरेणाग्रिं विन्यस्य मुखेन प्रदीप्य यथाऽत्र मपक्कं मतिपक्कं च नभवति तथा सावधानं पचेत् । एवं शुद्धान्नपाकः । तण्डुलद्विगुणक्षीरेण तण्डुळार्धमुद्गसहितेन वा तण्डुलत्रिगुण-क्षीरेण तण्डुलचतुर्थांशमुद्गसहितेन तदुचितगुळकदळीफलयुतेन वा पायसान्नपाकः । तण्डुलचतुर्थां शमानतिलपूर्णेन तोलार्धमानेन तिलचतुर्थांशमानेन वा घृतेन च कृस-रान्नपाकः । अथवा तण्डुलार्धपुद्गचूर्णमिश्रैः किञ्चिल्लवणचूर्णयुतैस्च कृसरान्नपाकः । प्रत्येकं तण्डुलार्धप्रमाणाभ्यां क्षीरगुडाभ्यां तदर्धप्रमाणेन घृतेनच गुळान्नपाकः । अथवा तण्डुलत्रिगुण क्षीरेण तण्डुलार्धगुळसहितेन गुळार्धघृतसहितेन गुळान्नपाकः । अथवा तण्डुलत्रिगुण क्षीरेण तण्डुलत्रितयांशमुद्गसहितेन तण्डुलचतुर्थांशगुळमिश्रेण-कदळीफलयुतेनचगुळान्नपाकः तण्डुलत्रितयांशमुद्गसहितेन तण्डुलचतुर्थांशगुळमिश्रेण-कदळीफलयुतेनचगुळान्नपाकः । तण्डुलचतुर्थांशौ स्तत्तृतीयांशौ स्तत्समैर्वा मुद्रैर्नाळिकेरखण्डयुतै स्तद्रहितैर्वा मुद्गन्नपाकः । शुद्धान्नपायसान्न कृसरान्न गुळान्न मुद्गन्नान्युत्तरोत्तरं सहस्रगुणफलानि। एवं दधिमिश्रितं मधुमिश्रितंचान्नं प्रशस्तम्। एतेष्वनेकं एकंवायथाविभवं कार्यं । नैवेद्यस्याष्टमांशेन षोडशांशेन वा मुद्गढकी माष राजमाष निष्पाव कुळुत्थाद्यन्यतमेन कर्तव्यं । एवं मुद्गद्याश्च सति संभवे निस्त्व-ग्विदळरूपा ग्राह्याः । शाकानि प्रस्थान्ननैवेद्यस्य पलद्वयप्रमाणेन एकपलप्रमाणेन वा कदळी पनस कूश्माण्डोर्वारुक कारवल्लीव्याघ्रीबृहतीद्वय कोशातकीद्वय चूत नाळिकेर फलादीनि शिशुकन्द वल्लीकन्द सूरणकन्दाद्यान्यानि च प्रशस्तरसगन्धा न्यार्द्राणि शुष्काणि वा यथार्हं लवण मरीचि जीरक एला चूर्ण शर्करादि सकल संस्कारोपेतानि घृतभर्जितानि कार्याणि । आम्लेन घनतक्रेण लवणमरीचि जीरक-किळुत्थ सिद्धार्थचूर्ण शर्करासहितं चोष्यं कार्यं । माष मुद्गगोधूम शालिपिष्टादि विकारास्समृद्धशर्करोपेताः कर्पूरैलांदिचूर्णैर्वासिता बहवोऽपूपाः पानकादयश्च कार्याः । नैवेद्यस्य षोडशांशं द्वात्रिंशांशं चतुष्षष्ट्यंशं वा घृतम् । घनदधि अष्टमांशम् । सर्वत्र क्षीरदधिघृतानि गव्यान्येव ग्राह्याणि स्थालिका स्सुवर्णेन रजतेन ताम्रेण शुद्धकांस्येन वा कर्तव्याः । अष्टचत्वारिंशदङ्गुळायामाः एकाङ्गुळोत्सेधाः अङ्गुळघनोष्ठवत्य-श्चेदुत्तमाः । उत्तमोत्तमादिक्रमेण तु षट् त्रिंशदङ्गुळप्रभृति द्वादशाङ्गुळपर्यन्तायंआ नवयवप्रभृत्येकयवपर्यन्तमानोष्ठवत्य ओष्ठप्रमाणायामवेत्रवत्य स्तद्रहितावा नवाङ्गुळायामा स्तदर्धमानाश्चातिजघन्याः । सर्वाश्च पादरहिता स्सुवृत्ताकाराः कर्तव्याः । स्थालिकाधारत्रिपाद्यः पूजनीयलिङ्गपीठिकोत्सेधपर्यन्तमुन्नताः प्रकर्तव्याः । नैवेद्यञ्च सर्वंशिवदीक्षासंस्कृतैः शुद्धवस्त्रै र्भस्मरुद्राक्षभूषितैः पवित्रधारिभिः परिचारकैः कारयेत् । तथा भूषिताभिः स्त्रीभिर्वा कारयित्वा द्रव्यशुद्धिकाले पूजकस्तण्डुलक्षाळ नादिमन्त्रान्जपेत् । यदि कृतिं नैवेद्य मपक्कं मतिपक्कं कालातिपाता दतिशीतळ नरैर्लङ्घितं वा स्यात् तदाऽन्यत्पक्कं निवेदनीयं ॥

अथनैवेद्यसमर्पणम्-देवस्य पाद्याचमनीय मर्घ्यं च दत्वा देवस्य पुरतो गोमयेन चतुरश्रं मण्डलं परिकल्प्य पिष्टादिचूर्णौ रलड्कृत्यशुद्धान्नपायसन्नादिपूरिताः कदळीनाळिकेर चूत पनसद्राक्षा खर्जूरादिफलैर्लड्डुककस्तूरिकापिष्टक मोदकादिभिरपूपैः कदळीपनसादिशाकैरार्द्रकोर्वारुकादिहारितै श्चूतनारङ्गाद्युपदंशै र्मुद्गविदळादि सूपैश्चवलयाकारसोपानक्रमेण निबद्धैर्भूषिताः मद्ध्ये क्षीरदधिघनैरलङ्कॄताः सद्योघृता-भिषिक्ताः शर्करादधिक्षीरफलरसादिविकारैर्नानाविधपेयचोष्यलेह्यैः क्षीरदधिनवनीत-घृतै रेलाचंपकमुकुळ कर्पूर मृगमद लामज्ज पाटलीपुष्पादिवासित सुशीतळ स्रपन-कलशाहृताढकतदर्ध तदर्धप्रमाणेन पानीयेन परिपूरितैश्चषकैः परितः परिष्कृताः शिवस्य् शिवायाश्च नैवेद्यस्थालिकाः सदाशिवस्य मनोन्मन्याश्च परिवारदेवताना मा-वरणदेवतानां च नैवेद्यस्थालिकाश्च निधाय स्थालिकानामुपरि पत्रं विन्यस्य हृदयेन प्रोक्ष्य ताळत्रय दिग्बन्धनावकुण्ठन धेनुमुद्रा विरचय्य अन्नमुद्रां पर्वतमुद्रां प्रदर्श्य पूर्वविन्यस्तं पत्रमुद्धृत्यास्रेणपरिषिच्य हृदयेन प्रत्येक मापोशनं त्वासपुष्पया मृगमुद्रया पूर्वं गणपतये निवेद्य तत्पुष्पं विसृज्य हस्तप्रक्षाळनं कृत्वा हां हौं शिवाय स्वधेति शिवाय नैवेद्यं पञ्चवारं त्रिवार मेकवारंवा नैवेद्यदानभिनयवत्या सपुष्पया मृगमुद्रया नैवेद्यंदत्वा सदाशिवादिक्रमेण सर्वेभ्योऽपि पृथक्पृथक् नैवेद्यं दद्यात्। पृथक् पात्नासंभवे सर्वासां परिवारावरणदेवताना मेकस्मिन्नेव पात्रे नैवेद्यंआनीय प्रत्येकं निवेदयेत् । ततश्शिवाय सुगन्धिपानीयं प्रदाय नमोन्तमूलेन पुष्पं समर्प्यद्रव्यजातं संपूर्णं विभाव्य स्वधान्तमूलेनाचमनं दत्वा देवस्य सव्यवामहस्तयो रुद्व-र्तनार्थं कर्पूरादिसहितं चन्दनं दत्वा हस्तप्रक्षाळनगण्डूष पादक्षाळनादि भावयेत् । सर्वाणि च निर्माल्यान्युद्धृत्य सदाशिवानिर्माल्यं प्रागीशदिशि विन्यस्तगन्धपुष्पनिर्माल्याभ्यां सह ऎशान्यां दिशि चण्डेशाय निवेदयेत् ।

अथ सदाशिवः केन वक्त्रेण भुङ्क्ते ऊर्द्ध्वक्त्रेण । "भक्ष्यभोज्यान्नपानादि लेह्यं चोष्य मनेकधा। ऊर्द्ध्ववक्त्रे प्रदातव्यं यत्किञ्चिदिह चोदित मिति सर्वज्ञानोत्तर-वचनात्। भक्ष्यंभोज्यं च पेयं च लेह्यं चोष्यं च पञ्चधा। ऊर्द्ध्ववक्त्रे प्रदातव्यं हॄदयेन षडाननेति द्विशतीवचनाच्च । अथवा पञ्चभिरपि वक्त्रैर्भुङ्क्ते। पञ्चवक्त्रेषुनैवेद्य मूर्द्ध्ववक्त्रेऽथवा पुनरिति पञ्चसु वक्त्रेषु प्रत्येकनैवेद्यविधानस्यापि दर्शनात् । ऊर्द्ध्ववक्त्रे नैवेद्यदानं च तदूर्द्ध्ववक्त्रं पूजाकाले दक्षीणामुखीभूतं विभाव्य कर्तव्यं ।देवस्य दिश्युत्तराभिमुखतया पूजकस्य स्थितत्वात् । स्थण्डिलेचरलिङ्गेच साधकाभिमुखश्शिवः । प्रत्यग्वक्त्र स्सकुंभादौ स्थिरे द्वाराभिसम्मुख इति चरलिङ्गार्चने देवस्य पूजकाभिमुखत्वश्रवणात् । एवंचात्मार्थपूजायां शिवस्य साधकाभिमुखत्वसिद्ध्यर्थं हॄदयगुह्यपादवयवा अपि दक्षिणदिक्स्था एव । यानितु पूजकस्य शिवाभिमुखावस्थानपरिहारवचनानि नप्राच्या मग्रतश्शंभो र्नोत्तरे योषिदाश्रये । न प्रतीच्यां यतः पृष्ठं तस्माद्दक्षं समाश्रयेदित्यादीनि तानि पूर्वाभिमुखस्थिरलिङ्ग-विषयाणि। चरलिङ्गपूजायां स्थण्डिले चरलिङ्ग च साधकाभिमुखश्शिव इति विशेषवचनदर्शनात् । अग्रौ वा निर् ऋतौ वाऽपि स्थित्वा देवं प्रपूजयेदिति वच नानुसारेण पूजकस्याग्रेयदिगवस्थाने शिवस्य पूजकाभिमुखत्वं नलभ्य इतिचेत् सत्यं । तदपि वचनं स्थिरलिङ्गविषयंएव । स्थिरलिङ्गं सर्वसाधारण्येन लोकानुग्राहकत्वाच्च चतसृषु दिक्षु स्वेष्टमुखमिति यस्यां दिशिद्वारं तद्दिगभिमुखं भवति । तत्र हृच्चरणैस्सार्ध मूर्द्ध्वमुखं तद्वाराभिमुखं । द्वारस्याभिमुखंचोर्द्ध्ववक्त्रं तत्र प्रकल्पयेदिति वचनात्। यस्यां दिशि भवेत्द्वारं तां प्राचीं परिकल्पये दिति वचनाच्च। अथवा ऊर्द्ध्ववक्त्र मेकमेव हॄद्गुह्यचरणैस्सह द्वाराभि मुखं भवति । तत्पुरुषादिवक्त्राणि तु पूर्वादिदिक्ष्वेव व्यवस्थितानि नतु द्वारभेदेन भिद्यन्ते । प्रासादस्य द्वारम्भवतु यथा काष्ठया कामं । तत्पुरुषादिमुखानि नजहति पूर्वादिदिक्संस्थामिति वचनात् । इदं तत्पुरुषादिवक्त्रविषये पक्षद्वयंअपि कामिकसंमतम् । अतएव तत्र पश्चिमद्वारर्चने द्वारस्याभिमुखं चोर्द्ध्ववक्त्रं देहं प्रक्ल्पये दित्युपक्रम्य पुरुषं पूर्व देशेवापश्चिमे वाऽथ चिन्तयेत् । दक्षिणे वोत्तरेवाऽपि बहुरूपं विचिन्तयेत् । उत्तरे दक्षिणे वाऽपि वामदेवं स्मरेत् गुरुः । पश्चिमे मूर्वदेशे वा सद्यवक्त्रंस्मरन्त्यसेत् इत्युक्तम् ॥ तत्रैव दक्षिणद्वारार्चनेऽप्युक्तम् -अघोरं पुरुषं वाऽपि दक्षिणेसम्यगर्चयेत् । अघोरं -वाऽथ सद्यं वा पश्चिमेतु समर्चयेत् । सद्यवक्त्रं तु वामं वा सौ म्यदेशे समर्चयेत् । पुरुषं वाऽथ वामं वा पूर्व देशेसमर्चयेत् इति ॥ सर्वमपि स्थिर मुत्तराभिमुखं पूजनीयं ।लिङ्गं वा प्रतिमा वा क्रियतेऽन्यद्वा यया ककुभा। तस्यां तस्यां यज्वा यजेत् शिवमुत्तराभिमुख इति वचनात् । तत्र मुख्यपूर्वाभिमुखलिङ्गपूजायां मुख्याग्रेयदिशि स्थितस्य पूजकस्य मुख्य मुत्तराभिमुखत्वमेव घटते । नच देवस्य वामभागे नैर् ऋतदेशे देव्या निविष्टत्वात्तत्र पूजकस्योपस्थितौ नोत्तरे योषिदाश्रय इति निषेधप्रसङ्गः । कामिके पश्चिमद्वारार्चनपटले वामेवा दक्षिणेवाऽपि स्थापनीया मनोन्मनी। देवसंमुखसंयुक्ता द्विहस्तैकमुखान्वितेति पश्चिमाभिमुखलिङ्गपूजूयां दक्षिणभागेऽपि देवीनिवेशनस्याङ्गीकृतत्वेन नैर् ऋतदिक्स्थितस्य पूजकस्य देवदक्षिणभागनिविष्टदेवीभावनोपपत्तेः । एवं दक्षिणदिग्रूप गौणपूर्वाभिमुखलिङ्ग पूजायां नैर् ऋतदिग्रूपगौणग्रेयदिशिस्थितस्य प्राचीरूपगौणोत्तराभिमुखत्वंउत्तरदिग्रूप-गौणपूर्वाभिमुखलिङ्गपूजायामीशानदिग्रूपगौणाग्रेयदिशि स्थितस्य प्रतीचीरूपगौणोत्तर-वक्त्रत्वंच घटते। एवं पूजकाभिमुखत्वनियंओ नविहन्यते । सर्वत्रान्मार्थपूजा प्रकरणे उत्तराभिमुखो भूत्वा रुचिरासनसंस्थित इत्यादिविधानात् । तत्रायं विशेषः-पापक्षयार्थिभिर्मुक्त्यर्थिभिश्च मुखानां दिश्यवस्थामाश्रित्याघोरवक्त्र मभिमुखत्वेन भावनीयं । नविभोः पुरतस्थिष्ठेत् न पश्चात् स्त्र्यन्तिकेऽपिच अघौघध्वंसमोक्षार्थं दक्षे दक्ष्स्थितोऽर्चयेत्। हिमं मरुच्च शीतञ्चपद्मं निर्दहतेयथा । तथाऽघोरः प्रशान्तोऽपि पापनिर्दाहकारकः ॥महानपि यथा दन्ती यन्तारमनुवर्तते । तस्मादाप्तेन वचसा उत्तराभिमुखो यजेत्। इत्यघोरमुखस्य सकलपापहरत्वेन प्रशं सादर्शनात् । अजातमिममेवैकं मत्वाजन्मनि भीरवः । रुद्रस्यास्य प्रपद्यन्ते रक्षार्थं दक्षिणामुखम् इति वायुसंहितायां दक्षिणमुखस्य मुक्तिप्रदत्वेन प्रशंसादर्शनात् ।

भोगपूर्वकमोक्षार्थिभिस्तु तत्पुरुषमुखस्य द्वाराभिमुख्यन्यायेन साधकाभिमुख्यन्यायेन वा साधकाभिमुख्यपक्षमाश्रित्य तत्पुरुषमुखमभिमुखत्वेन भावनीयं प्रसन्नत्वं यदीशस्य स्तेमित्वं पुरुषस्यच । चण्डत्वं बहुरूपस्य मुक्तिस्थित्यन्तहेतुकम् इति तत्पुरुषमुखम् स्थितिहेतुत्वश्रवणात् । सर्वथाऽप्यूर्द्ध्ववक्त्रस्य दक्षिणाभिमुखत्वं स्थितमेव। एवञ्चावाहनादिकृतं देवस्याभिमुख्यंअप्यात्मार्थं पूजायामाञ्जस्यं लभते । अन्यथा परार्थपूजायामिव तदूर्द्ध्वमुखस्य ऊर्ध्वाभिमुखत्वत्यागमात्रपरतया कथञ्चिन्नर्वाह्यं स्यात् । परार्थपूजायां लोकानुग्रहप्रयोजनायां विशिष्य पूजकाभिमुख्यं नापेक्षितमिति युक्तं तत्र द्वाराभिमुखस्यैव कथञ्चित् गौणाभिमुख्यसमर्थनम् । इहतुसाध-कानुग्रहार्थायामात्मार्थपूजायां स्थण्डिले चरलिङ्गेचे तिवचनबलादाञ्चस्येन संभव-त्साधकाभिमुख्यं किमित्युपेक्षितमिति केषांचिन्मतम् । अन्येत्वाहुः आत्मार्थपूजाया-मूर्द्ध्ववक्त्रं हृत् गुह्यचरणैस्सह तत्पुरुषवक्त्रंच पूर्वाभिमुखमेव । अंशुमदादिततन्त्रेष्वात्मार्थपूजाप्रकरण एव न विभोः पुरतस्तिष्ठेन्नपश्चातस्त्र्यंतिकेऽपिचानयोषित्सन्निधौनाग्रे नपॄष्ठेस्वामिनोभवे दित्यादिवचनानां पठितत्वेन तेषां परार्थपूजाविषयतया नेतु मशक्यत्वात् । साधकाभिमुख्यवचनस्य दीक्षाप्रकरणे पठितत्वेनततो नित्यपूजायां साधकाभिमुख्यालाभात्। न च दीक्षायां चरलिङ्गपूजाप्रसक्त्यभावात् चरलिङ्गे साधकाभिमुख्य्वचनस्य नित्यपूजाविषयत्वमेवेति वाच्यं । दीक्षायामपि चरलिङ्गार्चने दोषाभावात् । तस्मान्निरपवादात् नप्राच्यामत्रत इति वचनात् नित्यनैमित्तिककाम्ये सर्वाधिकारणः सदाशिवः पूर्वाननो लक्ष्मीप्रत्यक्प्रष्टकलातनु रिति लक्ष्मीकेशवसंवादे, दीक्षादिषुघटेशस्य प्रतीच्यां चिन्तयेद्गुरुम् । ईशं तत्पुरुषं शान्तं नित्ये नित्ये पुरानन मिति मुखबिंबे ध्यायेत् सदाशिवं नित्यं प्राङ्मुखेशास्यवक्षसाम् । दीक्षादौ कलशाधारं तमेव प्रत्यगाननमिति बॄहद्भार्गवादिषुच सदानित्यशुब्दाभ्यां विशेषविहितदीक्षादिव्यतिरिक्तेषुसर्वेष्वपि नित्यनैमित्तिक काम्येष्वीशान पुरुषमुखयोः प्राङ्मुखत्वश्रवणा देतेषां वचनानां द्वाराभिमुखत्व नियतस्थिर लिङ्गप्रहाणेन चर लिङ्गादिविषयावशंयभावाच्चत्मार्थपूजायां नित्यनैमित्तिककाम्यरूपायां शिवस्य पूर्वाभिमुखत्व मौत्सर्गिकम् । दीक्षादिनैमित्तिकेषु विशेषवचनैर्दक्षिणमुखत्वादिरूपस्तदपवाद इति । इदं चान्यदाहुः । ईशानतत्पुरुषमुखयोर्मध्येऽपि सदाशिवस्तत्पुरुष-मुखेनैव भुङ्क्ते। द्वारं पश्चिम मेवं तु नैवद्यं पूर्ववक्त्रक मिति सूक्ष्मवचनादीशान वक्त्र्स्य शिरोरूपतया तत्र नैवेद्यदानस्य लोकविरुद्वत्वा ज्जेति अस्तु तत्पुरुषमुखेन भुङ्के इत्यपि कश्चन पक्षः । नतु तेनैवेति नियंअः । भक्ष्यभोज्यान्नपानादी त्यादिप्रागुदाहृत विषमवतनै रूर्ध्ववक्त्रे महासेन आहुतिं संप्रदापये दित्यादिवचनै-श्चोर्द्ध्वमुखेनापि भोजनावगमतु पञ्चवक्त्रेषु नैवेद्यंइति वचनेन ततोहविःप्रदानं स्यात् पञ्चवक्त्रेषु चैव हि। ईशानस्य तु शुद्धात्रं गौडं तत्पुरुषे ततः ॥ कृसरं दक्षिणे वक्त्रे मुद्गान्नं च तथोत्तरे । पश्चिमे पायसंचैव स्वस्व नाम्ना समाहितः । दापयेत्स्वस्वदिग्भागे ईशानस्याग्रतो भवेत् । अलाभे पञ्चहविषा मग्रे शुद्धान्नमिष्यते इति प्रतिवक्त्रन्नैवेद्यभेदप्रतिपादकवचनजातेन च पञ्चभिर्वक्त्रै र्भोजनाच्च। नह्याग माना मविशिष्टे प्रामाण्ये कस्यचिदर्थोऽनुष्ठेयो नान्यस्येति युक्तम् । तस्मात्तत्तदगम् वचनप्राप्तपक्षत्रयस्यापि विकल्प इत्येव युक्तम् । ननु नैवेद्यदानमुद्रया शिवे नैवेद्यं समर्पयता पूजकेन किं शिवस्य हस्ते तत्समर्पणीयं उत तत्तद्वक्त्र एव । अत्रापिविकल्प एव । उत्तरत्र अमृतीकृत्य गोस्तन्या निवेद्य कुसुमं न्यसेत् । निवेद्य दक्षिणे हस्ते दद्यात्पानीय मुत्तममिति दक्षिणहस्ते नैवेद्यसमर्पणश्रवणात् ऊर्द्ध्व वक्त्रे तु दातव्यं यत्किञ्चिदिह चोदितम् । ऊर्द्ध्वक्त्रे महासेन आहुतिं संप्रदापये दिति वक्त्रे समर्पणश्रवणाच्च । एवंचात्र योग्यतानुसारेण व्यवस्थितोविकल्पः । यद्धृदयादिसंमिते पुरुषवक्त्रे निवेदितव्यं द्रवद्रव्यवर्जं भक्ष्यभोज्यादि तत्सर्वं परित्यक्ताभयंउद्रे वामहस्ते समर्पणीम् । यद्वक्त्रान्तरे निवेदनीयं यच्च पानीयादि द्रवद्रव्यजातं तत्सर्व मग्रिहोत्राहुतिवत् सूक्ष्मरसरूपेण स्थालिकाभ्यो निर्गत्य तत्त- द्वक्त्रपर्यन्तं नैवेद्यंउद्रया सहागतं सम्भावयता साक्षात्तद्वक्त्र एव समर्पणीयंइति । एवञ्च हस्ते समर्पणसंभवाद्धस्तोद्वर्तनस्य न वैफल्यं । पूजकहस्तेन तद्वक्त्रे नैवेद्यप्रक्षेपाभावात् पूजकहस्तस्य न निर्माल्यसङ्करप्रसङ्ग ॥ इति नैवेद्यविधिः ॥

॥तांबूकदानम्॥

अथ मुखवासं ताम्बूलं च निवेदयेत् । भोजनानन्तरं मुखे वासार्थं यद्दीयते तन्मुखंवासयतीति व्युत्पत्या मुखवासम् । तच्च एलालवङ्ग तक्कोल जातीफल कर्पूर चूर्ण हिमजलपिष्टङ्गुळकीकृत मित्युक्तम् । एलालवङ्गङ्कित तक्कोल जातीफल कर्पूरचूर्ण मीषन्मधुसितायुक्तं केवलंवा पञ्चसौगन्धिकाख्य मुत्तमम् । केवलं कर्पूर जातीलवङ्गतक्कोलचूर्णंवा मध्यंअम् । प्रस्थनैवेद्यस्य द्विधाकृतमॄदुक्रमुकखण्डानि षट्चत्वारिंशद्वेवापत्राणि क्रमुकफलापेक्षया चतुर्गुणानि त्रिगुणानि द्विगुणानिवा शुभ्राणि खण्डितमूलाग्राणि शिलाचूर्णं चेतिसर्वमिदं संगृह्य कर्पूरादिसहितं सुपक्कसंस्कृत नाळिकेरमातुलिङ्गफलयुक्तं तांबूलं निवेदयेत्। ततोमूलमन्त्रेण विशेषार्घ्यं दत्वा एकत्रिपञ्चसप्तनवावृत्तियुक्तदीपं प्रदर्श्य त्रिताल पञ्चताल नागचक्रपद्म पुरुषमृगगजारूढदेवेन्द्राद्याकृतिपात्र निहितान् दीपानपि यथा विभवं प्रद् र्श्यारात्रिकं कुर्यात् ॥

॥ आरात्रिक विधिः॥

तत्प्रकारः सुवर्णरजतताम्रकांस्यान्यतमनिर्मिते चतुर्विशत्यङ्गुळिमाने तदर्ध-मानेवा तत्तृतीयांशमानया स्वामानपञ्चमोत्सेधया यदद्वयायामोत्सेधपट्टिकया कर्णिकया शोभिते ततो बहिरष्टदळयुक्ते परितः कर्णिकामानोष्ठसहिते सुवृत्ताकारे पात्रे कर्णिकायां मध्ये परितश्च कृतेषु सहजेषु शालिपिष्टमयेषु वा दीपासनेषु कर्पूरादिमयीं वर्ति निधाय नव पञ्च वा दीपान् मध्यएव एकं वा दीपमारोप्य त्रिपाद्यां विन्यस्य निरीक्षणादिभिस्संस्कृत्य, नव चेन्मध्ये सूर्यं दिक्षु गुरुशुक्रबुधचन्द्रान विदिक्षु भौ म शनिराहुकेतून् पञ्चचेन्मध्ये वह्निं दिक्षु गगनवायुजलपृथिवीः एकश्चेत् वह्निं चाभ्यर्चतेत् । यद्वा-नवपञ्चैकदीपेषु वामादिशक्तीः पञ्चब्रह्माणि शिवं चार्चयेत् । एवं गन्धपुष्पधूपदीपैरभ्यर्च्य दिग्बन्धनमस्रेण कृत्वा सुरभिमुद्रां प्रदर्श्य पाणिभ्यामुद्धृत्य देवस्य शिरसि हृदये पादयोश्च त्रिर्भ्रामयित्वा सुवर्णादिनिर्मितैर्वृत्ताकारै श्चतुरश्राकारैर्वा मुकुळाग्रशालिनाळयुक्तै स्सहजशालिपिष्टकृतान्यतरदीपासनयुक्तै र्दीपासननिहित-कर्पूरादिवर्तिष्वारोपितदीपै र्नीराजनपात्रैर्नी राजनान्यपि निरीक्षणादिभिस्संस्कृतान्या रात्रिकवत् भ्रामयित्वा भूमौ विन्यस्यास्रेण निर्वापयेत् । नीराजनपात्राणि त्रिविधानि । प्रादेशमात्रविस्तारं यवद्वयघन मष्टाङ्गुळनाळं तदनुसारिमुकुळमुत्तमम् । तस्य मध्ये एकं दीपासनं पञ्चस्वावॄत्तुषु क्रमा न्नव पञ्चदश एकविंशतिः सप्तविंशतिः त्रयस्त्रिंशदिति षडुत्तरशतं दीपाः । यद्वा क्रमांदावृतिष्वष्टौः चतुर्दश विंशतिः षड्विंशतिः द्वात्रिंशद्दीपासनानीति एकोत्तरशतंदीपाः ।उत्तमपात्रार्धमानं पात्रं मध्यंअम्। अस्य मध्ये एकं चतुर्ष्वावरणेषु अष्टौत्रयोदशाष्टादश त्रयोविंशतिर्दीपासनानीतित्रिषष्टिर्दीपाः । मध्यंआदर्धमानं कनिष्ठम् । अस्य मध्ये एकं त्रिष्वावरणेषु षट् दश चतुर्दशदीपासनानीति एकत्रिंशद्दीपाः अथ दर्पणच्छत्रचामर व्यजनताळवृन्तानि क्रमादीशानादि-मन्त्रैस्समर्प्य तद्दिवसर्जितवाङ्मनः कायदोषपरिहाराय शिवसायुज्यप्राप्तये च दूर्वाकुशाक्षतबिल्वपत्रसहितपुष्पाञ्जलिं हां हौं शिवतत्वाधिपतये शिवायनमः हां हौं विद्यातत्वाधिपतये शिवाय नमः । हां हौं आत्मतत्वाधिपतये शिवाय नमः । इति त्रिवारं समर्पयेत् । मुमुक्षुश्चे दात्मतत्वादिक्रमेण अथवा सर्वतत्वाधिपतये शिवाय-नम इति सकृदेववा समर्पयेत्। ततः पूजया सन्तुष्टं स्वाभिमुखीकॄताञ्जलिपुट सकलभोगाङ्गसेव्यंआनं यागमन्दिरद्वारबाह्यस्थब्रह्मोपेन्द्रमहेन्द्रसूर्यादिस्तूयंआन मपारकरुणामॄतसमुद्रं भक्तजनसकलाभीष्टाप्रदञ्च शिवं ध्यात्वा पूजासाद्गुण्यार्थं यथा शक्ति श्रीमत्पञ्चाक्षरजपं कुर्यात्॥

श्रीमत्पञ्चाक्षरस्याथ प्रकारः प्रतिपाद्यते । गुरूपदिष्टमार्गेण गोपनीयः प्रयत्नतः ॥ शिवासनपद्मस्य दक्षिणदळे अघोरमूर्तेदक्षिणभागे- तप्तचामीकप्रख्यां पीनोन्नतायोधराम् । चतुर्भुजां त्रिणयनां बालेन्दुकॄतशेखराम् ॥ पद्मोत्पलधरां सौ म्यां वरदाभयपाणिकाम् । सर्वलक्षणसंपन्नां सर्वाभरणभूषिताम् ॥ सितपद्मासनासीनां नीलकुञ्चितमूर्धजाम् । श्रीमत्पञ्चाक्षरींविद्यां मनसावाहनादिभिः॥ गन्धपुष्पै र्धूपदीपै र्नैवेद्येन च पूजयेत् । सुखासने समाविष्टो रक्षिताक्ष उदङ्मुखः । नासग्रन्यस्तद्द् ङ्मौनी विद्ध्यादात्मरक्षणम् ॥ स्रवत्पीयूषसङ्घातपलाविताशेषदिक्तटम् । स्मरे दूर्द्ध्वमधस्ताच्च चन्द्रमण्डलसंयुतम् ॥ बिंबसंपुटमध्यस्थं सुधाधारापरिप्लॄतम् । स्वदेहं चिन्तयेच्छाक्तैस्सुधावर्षै स्सुधात्मकम् ॥ आत्मरक्षा भवेदेषा सुरैरपि नभिद्यते । आत्मरक्षां विधायेत्थं मन्त्ररक्षा मथाचरेत् । रेचये दुदराद्वायुं दक्षनाड्याऽस्रमन्त्रतः । इडया पूरयेद्वाह्यात् शंभुना वायुनोदरम् ॥ अपान मूर्द्ध्वमुत्कृष्य प्राणापानौ निरुद्ध्य च । कुंभेन मनसा वायुं सुषुम्नायां नियोजयेत् ॥ सुषुम्नामध्यसंस्थायां हृद्देशेशिवसंयुजि । मन्त्रन्नियोजयेन्मन्त्री चिच्छक्तौ मन्त्रमातरि॥ मन्त्राक्षराणि मणिवत् प्रभावन्मन्त्रदेवताम् । गमागमप्रयोगेन स्मरन्मन्त्रं जपेत्सुधीः ॥ वाच्यवचकसंबन्धं जपेत्तद्गतमानसः । मन्त्ररक्षा भवेदेषा संहिता सुररक्षिता॥ इत्थं विदित्वा यत्नेन जपकर्म समाचरेत् । जपकर्मक्रमस्सोऽथ सुस्पुष्टं प्रतिपाद्यते ॥ नाभ्यादिद्वादशान्तान्तं सोमसूर्याग्निरूपिणीम् । आनन्दरूपिणीं शक्तिं सुषुम्नान्तर्गतां पराम्॥ आघारचक्रमारभ्य बोधयित्वाऽनिलेन ताम् । ब्रह्माणं केशवं रुद्र मीश्वरंच सदाशिवम् ॥ हृत्कण्ठतालुभ्रूब्रह्मरन्धस्थानेषु तान्क्रमात् । त्यक्त्वा त्यक्त्त्वाऽस्रमन्त्रांशं विद्युल्लेखानिभं बुधः ॥ मन्त्रं नादान्तमुच्चार्य मूलाधारगतं पुनः । गमागमप्रयोगेण जपेत्साष्टशतं तथा ॥ अष्टाविंशतिमष्टौवा गुरुणाचयथोदितम्। इत्थं कृत्वा जपं मन्त्री शिवसायुज्यंआप्नुयात् ॥

जपश्चाभ्यन्तर्याऽकारादिक्षकारान्तवर्णमालारूपया बाह्यया रुद्राक्षादिनिर्मितया वा कर्तव्या । तन्त्रान्तर्या जपप्रकारः कथ्यते ब्रह्मरन्ध्ने धवळाष्टदळचतुरश्रयंत्र-मुपरि श्रितं पद्मं भावनीयं । तस्य कर्णिकाकायं व्योम तत्पूर्ववर्णं चतुर्दशस्वर- विसर्जनीयसमुदायरूपं बीजं केसरेष्वष्ट स्वरद्वंद्वानि दळेषु कादयः पञ्चपञ्च वर्णाः चतुरश्रयन्त्रस्य दिक्षु सुधाबीजं विदिक्षुच सप्तमो वर्णः एवंरूपंमातृकं पद्मं भाव नामात्रेण विशेषरोगमृत्युहरम्। ततो द्वारक्रमंचानुद्ग्तवायुसंधुक्षितमूलाधाराग्निशिखाया कुण्डलिनीशक्त्या सह सुषुम्नारन्ध्रं प्रविश्य ब्रह्मरन्ध्रपर्यन्तमुद्गतेडास्यपृष्टात्तस्मा-न्मातॄकापद्मात्स्यंदितां क्षाकाराद्यकारान्तवर्णपङ्क्तिरूपाममृतबिन्दुसन्ततिं ब्रह्मरन्ध्र-प्रभृति मूलाधारपर्यन्तं व्याप्यावतिष्ठमानां भावयेत्। या कुण्डलिनी शक्तिः मूलाधाराग्निशिखासामरस्येन प्रकाशमानसुषुम्नामार्गेण ब्रह्मरन्ध्रपर्यन्तुमुद्गता सैव मामृका-पद्मविद्गुतामॄतबिन्दु स्यंदि सन्ततिसामरस् येनामृतायंआणा परमान्दरूपिणी मातृका-शक्तिरितिभावयेत् । तदाहुः- प्रकाशमानां प्रथमप्रयाणे प्रतिप्रयाणे त्वमृतायंआणाम् ।अन्तः पदव्या मनुसञ्चरन्तीमाणन्दमुद्रा मवलोकयामः इति ॥ ब्रह्मस्न्ध्रस्थितमातॄकापद्मप्रभृत्यकारादिक्रमेण मूलाधरपर्यन्तं व्याप्य स्थितायां मातॄकारूपायां शक्ताव कारादिभिरष्टभिर्वर्णैरेकोवर्गः लृकारादिभिरष्टाभिरन्यः ककारादिभिः पञ्चभिः पञ्चभिर्वर्णैस्सप्तवर्गाः । नववर्गाः क्रमादादित्यसोमबुधगुरुशुक्रांगारकशनिराहुकेतुरत्नरूपाः । माणिक्कवैडूर्यकपुष्यरागवज्रप्रवाळगुळिकाबलवैरिरत्नैः । गोमेतकैर्मरकतैश्च कॄताऽक्षमाला श्लाघ्या नवग्रहमयाखिलवर्णपूर्णा। एनामक्षमालां हृत्पुण्डरीकमध्यागत-दीपाकारपरमेश्वरप्रभारूपशब्दैः पराख्यशक्तिनिस्सॄतां विभावयेत् । तदग्रे मूलमन्त्रे नवरत्नमयकल्पलताग्रे पुष्पात् विनिस्सृतं विभाव्य क्षकारं मेरुं कॄत्वा ळकारादिक्रमेणाक्षमालायां मूलमन्त्रस्य गमागमौ विभावयेत् । तस्यांमन्त्रस्यारोहणभावनयां मन्त्रस्य शिरसि ळकारादिसहितवर्णान् विसर्जनीयसहितान् विन्यस्य अवरोहण भावनायां मन्त्रस्य अकारादिवर्णान् बिंद्वन्तान्विन्यस्य जपंकुर्यात् । एवं कृते शतं मन्त्रस्यावृत्तयो भवन्ति । तदनन्तरं षोडशस्वरवर्गस्पर्शवर्ग पञ्चकान्तस्थवर्ग ऊष्मवर्गाटके क्रमेण मन्त्रं ।विन्यस्याष्टधा मन्त्रमावर्तयत् । एवमष्टोत्तरशतसङ्ख्यजपः कृतो मूलमन्त्रेणसह तदीयान्नकारादिवर्णान् पीतकुष्णधूम्रपीतरक्तवर्णान् तद्देवतारूपतया तत्समरसीभूतान् ब्रह्मविष्णुरुद्रेश्वरसदाशिवांश्च विभावयेत् । हृत्कण्ठतालुभ्रुमध्य ब्रह्मरन्ध्रेषु क्रमेण नकारादिवर्णै स्सह ब्रह्मादीन्परित्यजेत् । अयंअर्थस्सर्वोऽपि प्राक्लिखितश्लोकेषु संक्षेपेणसूचितः । एवमाभ्यन्तराक्षमालया जप्तुमशक्तः प्रागुक्तक्रमेण जपारम्भकाले मन्त्रं मातॄकाशक्त्यारूढं विभाव्य मन्त्रमातृकाक्षराणि विभाव्य केवलमेव मन्त्रं रुद्राक्षादिकृतबाह्याक्षमालया गणयन् जपेत् ॥

तत्प्रकारः उत्तमादिक्रमेणणामलक बदर चणकप्रमाणै रवक्त्रैस्त्रिवक्त्रैश्चतुः पञ्चषट्सप्ताष्टनवदशैकादशवक्त्रैर्वा एकसङ्ख्यवक्त्रैर्भिन्नसङ्ख्यवक्त्रामिंश्रितै रष्टोत्तर सङ्ख्यै श्चतुःपञ्चाशात्सङ्यै स्सप्तविंशतिसङ्ख्यैर्वा सुवर्णरजतादिमये क्षौ मपट्टादिमयेवा-सूत्रे परस्परमुखसंयोजनेन परस्परपुच्छसंयोजनेन च स्यूतै र्मेरुसहितैः वर्णानुगुण रुद्राक्षैर्निर्मितां सद्योजातादिमन्त्रैः प्रत्मेकं शतवारावृत्तैः क्रमेणाभिमन्त्रितमेरुकां शिवपूजाक्रमेणावाहनादिभिः पूजितां जपारम्भकाले हुंफडंतास्रमन्त्रेण प्रोक्षितां हृदयेन गन्धपुष्पादिभि र्मालामुद्राप्रदर्शनेन च पूजितां दक्षिणहस्तगृहीतां वस्त्रसंगोपिता-मक्षमालां वाचिकजपे मद्ध्यंआयां निधाय तर्जन्यङ्गुष्ठाभ्यां, उपांशुजपे अनामिकायां निधायंध्यंआङ्गष्ठाभ्यां , मानसजपे कनिष्ठिकायां निधायानामिकाङ्गुष्ठाभ्यां च गणयेत् । बुभुक्षु रक्षमाला मधोनयेत् । मुमुक्षुरूर्द्ध्वं नयेत् । मेरुलङ्घनदोषे प्रायश्चित्त मघोर सहस्रजपः । तद्दोषास्पर्शनायंएरुरहीनाक्षमाला कर्तव्या । एवमक्षमालायाः पादयोः पतनेऽप्यघोरसहस्रजपः । भूमौ तस्याः पतने तत्रिंशज्जपः । वाससि पतने तच्छ्त -जपः । जपारंभकाले एकं पुष्पं दक्षिणहस्तस्य कनिष्ठिकामध्ये कृत्वा जप्तव्यं। रुद्राक्षमालिकया जपेतु तद्वहणे सौकर्याय दक्षिणहस्तेनन गॄहीतं पुष्पं वामहस्ते निधाय जप्तव्यं । अद्रुतविळंबितसावधानजपं समर्प्य वामकरतले अस्रकवच हृदयान्युपर्युपरि विन्यस्य तदुपरि जपकाले धृतं पुष्पंनिधाय हृदयकवचास्रैस्संपुटी कृत्य अस्रेणसंरक्ष्य कवचेनावकुण्ठ्य दक्षिणहस्ते पुनर्गृहीत्वा हृत्प्रदेशे निधाय पूर्णचन्द्रोपमं जपं तद्गतं ध्यायन् भूनिवेशितदक्षिणजानुर्भूत्वा हां गुह्यातिगुह्यगोप्तात्वं गृहाणास्मत्कॄतं जपम् । सिद्धिर्भवति मेयेनत्वत्प्रसादात् त्वयिस्थिते ॥ हां हौं शिवायस्वाहा श्रीपरमशिव जपं त्वयि निक्षिपामीति जपमर्घ्यांबुचुळकेन साक्षत-कुशपुष्पेण शिवस्य वरदहस्ते निवेदयेत् । अयं भुक्तिमुक्तिसाधकस्य स्वकृतजपस्य विस्मयसङ्कीर्तनकर्मनाशजलसंस्पर्शादिभिर्विनाशशङ्कया तत्संरक्षणाय शिवहस्ते निक्षेपः । मन्त्रश्लोकस्यायंअर्थः गुह्यातिगुह्यादीनां मन्त्रतत्वादीनां गोप्ता त्वमेव । अतस्सर्वगोप्तृत्वा दस्माकं जपमपि गृहाण । यस्मिन्जपे त्वयिस्थिते त्वत्प्रसादाद-स्माकं भुक्तिमुक्तिर्भवत्येव । तस्मान्मयि कृपया तत्गृहाणेति । ततः हां यक्तिञ्चित्कर्म हे देव सुकृतं चैव दुष्कृतम् । तन्मेशिवपदस्थस्य भुंड्क्ष्व क्षपय शङ्कर ॥ हां हों शिवाय स्वाहा । परमशिवायंए सुकृतंदुष्कृतञ्च निवेदयामीति सुकृतदुष्कृतात्मकं सर्वं कर्म प्रागुक्तक्रमेण चुळकोदकेन निवेदयेत्। तत्र सुकृतजातस्य भोगार्थस्य मोक्षान्तरायपरिहारार्थस्य संरक्षणार्थं निवेदयेत् दुष्कृतजातस्यक्षपणार्थम्। अत स्सुकृतं भुङ्क्ष्व पालय । दुष्कृतं क्षपय नाशयेति योजना। भोगनिस्पृहस्य केवल-मुमुक्षोस्तु शिवपूजाया मङ्गफलत्वेनानुषङ्गिकस्य मानुषादिहिरण्यगर्भानन्दान्तभोग-प्रापकस्य विषयेभ्यो जुगुप्समानं केवलं मुमुक्षुंप्रति एते वै निरयास्तात स्थानस्य परमात्मनः इति पुराणोक्तरीत्या नरकप्रापकस्य दुष्कॄतरूपतया क्षप्रणपार्थतैव । यद्यपि पालनार्थे भुजिधातोः परस्मैपदितयाभुनक्षीतिपरस्मैपदिनाभव्यं । तथाऽपि मन्त्ररूपश्लोके वैदिकमन्त्रेषु रक्षस्वेतिप्रयोग इव छान्दसोऽयं व्यत्ययोबहुळ मित्यात्मनेपदप्रयोगः । यद्वा भुङ्क्ष्वेति भोगएवोच्यते, नतु पालनम् । सुकृतशब्देनच केवलमुक्त्यर्थिनः पूजकस्य यदनिष्टं भोगार्थसुकृतं तदेवाच्यते नतुमुक्त्यर्थम-पेक्षितम् ।तद्भोगश्शिवस्यराज्ञो राजभोगवत् स्वाधीनव्यवहारः । नतु स्वयंएव भोजनम् । स्वाधीनव्यवहारश्च पूजकस्य प्रियेषु ज्ञातिषु तस्य यथाकथञ्चित् सुहृत्सुवानिवेशनम् । मुमुक्षो रनपेक्षितं सुकृतं शिवस्तस्य ज्ञातिसुहृद्भ्यः प्रयच्छतीति श्रुतिप्रसिद्धिः । यद्यपि तस्य दुष्कृतं तद्विपद्भ्यः प्रयच्छतीत्यपि श्रुतिप्रसिद्धिरस्ति। तथाऽपि शिवपूजकः सर्वमष्टमूर्तेश्शिवस्य रूपं मन्यंआन स्तान्नद्वेष्टीति तेन स्वदुष्कृतस्य स्वस्मिन्फलाजनकतरूपं क्षपणमेव प्रार्थयितुमुचितमिति तत्प्रार्थना मन्त्रे निबद्धा । ततः शिवोदाता शिवो बोक्ता शिवस्सर्वमिदं जगत् । शिवो यजति सर्वत्र यश्शिवस्सोऽहमेवतु ॥ हां हौं शिवायस्वाहा । परमशिवमात्मानं तुभ्यं निवेदयामीति प्रागुक्तरीत्या चुळकोदकेन निवेदयेत् । अत्र मन्त्रश्लोके सोहमिति भागेन स्वस्य शिवस्य च शरीरशरीरिभावः प्रतिपाद्यते । शिवस्य नियामकत्वेन शरीरित्वात् स्वस्य नियंयत्वेन सरीरत्वाच्च शरीरशरीरिभावे सोऽहमिति सामानाधि करण्यं । धर्मज्ञस्सुन्दरो राजेतिवत् । एवेति तदयोगव्यवच्छेदः । यश्शिव इति । यःपरममङ्गळवाची शिवशब्दः रूढ्या त्रिविधेनाप्याणवमायिककर्मरूपेण मलेनास्पृष्ट इति अनादिमलसंश्लेषप्रागभावात् स्वभावतः । शिव इत्युच्यते सद्भिश्शिव-तत्वार्थं वेदिभि रित्यादिषु प्रसिद्ध इत्यर्थः । अथवा शीङ्स्वप्र इतिधातो रौणादि केन वन्प्रत्ययान्तत्वह्रस्वत्वनिपातेन् शेते सामरस्येन वर्ततेऽस्मिन् कल्याणगुण जातमिति व्युत्पत्या परस्परविरिद्धौदार्यंआधुर्यविशेषज्ञत्वनिरतिशयत्वसहिष्णुत्वादि समाश्रयणीयेत्वापयोगि सकलकल्याणगुणरत्नाकर इति । नास्तियद्यदकल्याणं तत्त-दस्य कदाचन् । कल्याणं सकलं चास्ति परमात्मा शिवोयतः इत्यादिषु प्रसिद्ध इत्यर्थः । अथवा हिसिधातोस्सिंहशब्दो वशकांतौ शिवःस्मृत । वर्णव्यत्यय तस्सिद्धः कश्यपः पश्यकोयथेतिनिपातेन वष्टिशिवमिच्छतीति व्युत्पत्यासर्वभूत-हिताशासितेति । समेधयति यन्नित्यं सर्वार्थानामुपक्रमे । शिवमिच्छन्मनुष्याणां तत्करोतीतिणिचि पचाद्यचि णेरनिटीति णिलोपेच सति शिवं करोति सर्वेषामिति व्युत्पत्त्या सकलभूतहितकर्तेति । समाभवन्ति मे सर्वे दानवाश्चामराश्च ये । शिवोऽस्मि सर्वभूतानां शिवत्वं तेन मे सुराइत्यादिषु प्रसिद्ध इत्यर्थः । अथवा श्यैञ्गतावितिधातोरौणादिकेनवन्प्रत्ययस्याकारयकारलोपस्य च निपाताभ्यामयते प्राप्यते इति व्युत्पत्या भोगमोक्षार्थिभिः भजनीय इति । यद्वारे मत्तमातङ्गा वायुवेगास्तुरङ्गमाः। पूर्णेन्दुवदना नार्य श्शिवपूजाविधेः फलम्॥ सर्वमन्यत्परित्यज्य शिव एव शिवङ्करः । परो ध्येयोऽथ देवेश स्समाप्ताऽऽर्वणी श्रुती रित्यादिषु प्रसिद्ध इत्य र्थः । अथवा यद्व्यक्षरं नाम गिरेतितं नृणां सकृत्प्रसङ्गा दघ-माशुहंति तत् । पवित्रकीर्ति तमलङ्घ्यशासनं भवानहोद्वेष्टि शिवं शिवेतर इत्यादिषु सकलदुरितहर-त्वेनानुशिष्टस्य शिवशब्दस्य वाच्योयः प्रसिद्ध इत्यर्थः । शिवोयजति सर्वत्रेति ।सर्वेष्वपि लोकेषु शिव एव यजति धर्माधिकारित्वेनावतिष्ठते । कर्मवश्यसकलजी-वात्मकः स एव नियन्तेत्यर्थः । शिवस्सर्वमिदंजगत् । भूतभौतिकसकलजडप्रपञ्चात्मकः तन्नियामक इत्यर्थः । भोक्ता प्रपन्नानां पालयिता। दाता प्रपन्नानां प्रामदिके पातकाद्यन्तराये सतितस्य शोधयिता । एतानि विशेषणानि शिवे स्वात्मनिवेदनतद ङ्गोपयुक्तानि। तथाहि- नियंयस्य पूजकस्य नियामकस्य शिवस्यच नियतनियंय नियामकभावरूपशरीरशरीरिभावेन शिवंप्रतिक्तेशिवे तवाहमस्मीत्यनुसंधानमेवात्मनिवेदनम् । तदिह सोहमेवेत्यत्र तत्पदोक्तेशिवे अहंपदेन स्वशरीरकत्वं एक कारेण तदयोगव्यवच्छेदकार्थकेन तस्यनियतत्वं चानुसंधानविषयरूपं तदुपपादकम-भिहितम् । अस्य चात्मनिवेदस्य साङ्गपञ्चकत्वमाहुः-आनुकूल्यस्य सङ्कल्प प्रातिकूल्यविवर्जनम् । रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा। कार्पण्यंइति । तत्र सर्वभूतानुकूल्याचरणतत्प्रातिकूल्यवर्जनरूपाङ्गद्वयोपपादकं सर्वोऽपि जीववर्गः पूजकं प्रति शरण्यस्य शिवस्य शरीरमित्येतदभिहितम् । तेन प्राणिमात्रे शिव पूजकेन राजशरीरे भृत्य इवानुकूल्येन वर्तितव्यं तत्प्रातिकूल्यं च वर्जनीयंइति लभ्यते । अत एवोक्तं वायुसंहितायां शिवस्य मूर्त्याष्टकनिरूपणप्रकरणे- आत्मा तस्याष्टमी मूर्तिश्शिवस्य परमात्मनः । व्यापिकेतरमूर्तीनां विश्वं तस्मात् शिवात्मकम् । सर्वोपकारकरणं सर्वानुग्रहणं तथा । सर्वाभयप्रदानंच शिवस्याराधनं विदुः देहिनोयस्य कस्यापि क्रियते यदि निग्रहः । अष्टमूर्तेरनिष्टं तत्कृतमेव नसंशयः इति ॥ रक्षिष्यतीति विश्वासेतु सर्वैरपि विशेषणैः उपपादकमभिहितम् । अहमेवेत्युक्तं स्वशरीरकत्वंतावत् स्वरक्षणविश्वासोपपादकम् । कोहि स्वशरीरं न रक्षेत् । शिव शब्दोक्तमुक्तविश्वासविरोधिरागद्वेषादिहेतुमलराहित्यं समाश्रयणीयत्वोपयोगि सकल कल्याणगुणशालित्वं सकलभूतहिताशंसितृत्वं सकलभूताहितकर्तुत्वं हितविरोधि सकलदुरितनिवर्तकशिवशब्दवाच्यत्व मित्येतत्सर्वमपि तदुपपादकं शिवोयजतिसर्वत्र शिवस्सर्वमिदंजगत् इति विशेषणद्वयोक्तं चेतनाचेतनात्मसकलप्रपञ्चनियन्तृत्वरूपं सर्वेश्वरत्वमपि तदुपपादकम् । सर्वेश्वरोहि तद्भक्ताभिलषितदानसमर्थ इति विश्वसितुं शक्यः । पालनार्थात् भुजिधातोः दैपूशोधन इति धातोश्च ताच्छील्यार्थकत्वेन भोक्ता दातेति विशेषणद्वयेनाभिहितं भक्तरक्षकस्वभावकत्वं तदीयप्रामादिकमहापात -कादिसकल दुरितनिवर्तकस्वभावकत्वञ्च तदुपपादकमिति स्पष्टमेव । गोप्तृत्ववरणेऽपि भोक्तृत्वमेवोपपादकम् । स्वायंएव रक्षकस्वभावः कथं रक्षकोभवेति प्रार्थितो नरक्षेत् । तुशब्देन देवतान्तरनिपेक्षत्वरूपकार्पण्योपपादक्ं स्वस्य देवतान्तराणाञ्च नियंयनियामकभावराहित्यरूपन्तुशब्देनोक्तमिति विवेकः ॥

एवं त्रिभिश्चुळकोदकैर्जपकियात्मसमर्पणानन्तरं पञ्चब्रह्मषडङ्गमन्त्रानपि मूलमन्त्रदशांशसंयोगेन जप्त्वा शिवमष्टपुष्पिकया पुष्पाञ्जलित्रयेण चाभ्यर्च्य पुरतः कृताञ्जलिबन्धः स्थित्वा स्तोत्रमपि विज्ञापयेत् । पञ्चावरणस्तोत्रै रन्यैरपि श्रुतिस्मृतिपुराणागमादिद्दष्टैः पूर्वाचार्यकृतैःस्तोत्रैर्वा यथासंभवं स्तुवीत । स्वकृतस्तोत्रं श्रुतितुल्यंइति पौराणिकाः ॥

॥ प्रदक्षिणविधिः ॥

एवं स्तुत्वा पुष्पाञ्जलिसमर्पणपूर्वकं साष्टाङ्गं प्रणम्य प्रदक्षिणत्रयं कृत्वा पञ्च वारं प्रणम्य पुनः प्रदक्षिणं कुर्यात् । पूजासाफल्यसिद्ध्यर्थं प्रदक्षिणमावश्यकम् । पदात्पदान्तरं गच्छेत् करौ चलनवर्जितौ । स्तुतिर्वाचा हृदिध्यानं चतुरङ्गं प्रदक्षिणम् । आसन्नप्रसवा नारी तैलपूर्णं यथा घटम् । वहन्तीशनकैर्याति तथा कुर्यात् प्रदक्षिणम् ॥ तत् प्रदक्षिणं त्रिविधम् ॥ सव्य मपसव्यं सव्यापसव्यं चेति । देवंस्वस्य दक्षिणभागेकृत्वा क्रियंआणं सव्यं । तद्विपरीत मपसव्यं । उभयं मिळितं सव्यापसव्यं । त्रिविधमपि इन्द्रदिगादीन्द्रदिक्पर्यन्तं कर्तव्यं । तत्र सव्यं ब्रह्मचारिणा मपसव्यं यतीनां सव्यापसव्यं गृहिवानप्रस्थयोरिति कश्चन पक्षः । सव्यं साधारण मपसव्यं यतीनामेव सव्यापसव्यं दीक्षितानामेवेत्यपरः पक्षः ॥

॥प्रणामविधिः ॥

प्रणामश्चतुर्विधः । अष्टाङ्गः पञ्चाङ्गस्त्र्यङ्ग एकाङ्गश्च । अष्टाङ्गो द्विविधः । दण्डप्रणामः केवलप्रणामश्च । पद्भ्यां कराभ्या मुरसा शिरसा वाचां क्रियामाणो दण्डप्रणामः । पादद्वयेन करद्वयेनोरसा शिरसा वाचा मनसा धिया द्दष्ट्याच क्रियंआणो दण्डप्रणाम इति पक्षान्तरम् । अत्र मनसेत्यनन्यंअनस्कत्वमुच्यते । धियेति शिवमहिमानुसन्धानरूपस्तोत्रं विविच्यत इति भेदः पादद्वयेन जानुद्वयेन करद्वयेन उरसाशिरसा मनसा वाचा द्दष्ट्याय क्रियंआण इत्यपि कश्चन पक्षः । शिरसा हस्ताभ्यां कर्णाभ्यां चिबुकेन बाहुभ्याञ्च भुवं संस्पृश्य क्रियंआणः केवलप्रणामोऽष्टङ्गः । शिरसा हस्ताभ्यां जानुभ्याञ्च भुवं स्पृष्ट्वा क्रियंआणः पञ्चाङ्ग । शिरो हस्तौ बाहूच जानुनि निधाय क्रियंआणः पञ्चाङ्ग इति पक्षान्तरम् । शिरसि हस्ताभ्या मञ्जलिबन्धनं त्र्यङ्गनस्कारः । केवलं शिरसैवानमन मेकाङ्गनमस्कारः । एते प्रणामा देशकालबलाद्यपेक्षया यथासंभवं विनियोक्तव्याः ॥

॥अग्निकार्यविधिः ॥

इत्थं परमेश्वरं स्तुतिप्रदक्षिणनमस्कारै स्सन्तोष्य स्वामिन्नग्निकार्यं करोमीति विज्ञाप्य शिवादाज्ञां गृहीत्वा सामान्यार्घ्यकरोग्र्यगारं गत्वा निरीक्षणादिचतुस्संस्कारैश्शुद्धे हस्तमाने मॄत्सिकतान्यतरनिर्मितेस्थण्डिले अरणिसूर्यकान्तादिनिर्मितं श्रोत्रियागारसमाहृतं वाऽग्रिं प्रज्वाल्य हुंफडन्तास्रेण क्रव्यादांश मग्निं निरऋतिकोणे निरस्य मूलेनाग्रिं निरीक्ष्य हुंफडन्तास्रेणप्रोक्षणताडने विधाय वौषडन्तकवचेनाभ्युक्ष्य हां हं हां वह्निर्मूर्तये नम इति संहारमुद्राय वह्निचैतन्यं पूरकवायुना हृत्पुण्डरीकस्थितेन वह्निना संयोज्य तत्सहितं सुषुम्नामार्गेण द्वादशान्तं प्रापय्य परमशिवसंपृक्तं कृत्वा रेचकेन पिङ्गळया निरसार्य हां ह्रूं वह्निचैतन्याय नम इति तमुद्भुवमुद्रया ज्वलदग्रौ निक्षिपेत् । तदनु सद्योजातादिमन्त्रैर्नमोन्तैः पञ्चभिरग्रिं संपूज्य वौषडन्तशक्तिमन्त्रेण धेनुमुद्रयाऽमृतीकृत्या कवचेनावकुण्ट्यास्रेणसंरक्ष्य हॄदयेनाभ्यर्च्य पारमेश्वरवीर्यंइति विभाव्य वागीश्वरीं वागीश्वरञ्च समरसावीशदिग्गतौ ध्यात्वा वागीश्वरी-गर्भनाड्या मात्मसंमुखं वागीश्वरेण तद्वीर्यं क्षिप्यंआणं विभावयेत् । ततः स्वाहान्त-मूलेनाहुतिपञ्चकं दत्वा हां शिवाग्निस्त्वं हुताशनेतिनाम कॄत्वा गर्भाधानादिपञ्च संस्कारादिसंस्कृतमग्रिंविभाव्य पितरौ हृदाऽभ्यर्च्य विसृज्य सामान्यार्घ्यजलेन वौषडन्तकवचेन कुण्डं मेखलाञ्च संप्रोक्ष्य मेखलायाःदिक्षु पूर्वोत्तराग्रान्द्शदर्भान्कवचेनास्तीर्य मेखलायाः पूर्वदक्षिणपश्चिमोत्तरदिक्षु ब्रह्मविष्णुरुद्रानन्तान्समभ्यर्च्य अग्र्यर्भकं रक्षतेति विज्ञाप्य पञ्चवक्त्रयुतं रक्तं सप्तजिह्वाविराजितम्। दशहस्तं त्रिणेत्रञ्च सर्वाभरणभूषितम् ॥ रक्तवस्रपरीधानं पङ्कजोपरि संस्थितम् । बद्धपद्मासनासीनं दशायुधसमन्वितम् ।शिवाग्निं ध्यात्वा तस्योर्द्ध्व वक्त्रेकनका बहुरूपाऽतिरिक्तेति जिह्वात्रयं पूर्वादिवक्त्रेषु सुप्रभाकृष्णारक्ताहिरण्मयीति जिह्वाचतुष्टयं ध्यायेत् । ततोहामग्रयेनम इति संपूज्य हां ह्रूमग्रये स्वाहेति तिलाहुतिपञ्चकं हुत्वा । अग्रे त्वमैश्वरं तेजः पावनं परमं यतः । तस्मात्त्वदीयहृत्पद्मे स्थाप्य सन्तर्पयाम्यह मित्यग्निं विज्ञाप्याग्नेः हृदयकमले आसनमूर्तिसदाशिवावाहनपूर्वकं सर्वोपचारैस्संपूज्य अग्निवक्त्रै श्शिववक्त्रेसन्निधानविभाव्य स्वाहान्तमूलेन समिदन्नाज्यलाजसर्षपतिलादिभि श्शतं तदर्धंवा यथाशक्ति हुत्वा ब्रह्माङ्गानां दशांशाहुतिं हुत्वा हौंशिवाय वौषडित्यूर्द्ध्ववक्त्रे पूर्णाहुतिं दत्वा स्वाहान्तमूलेन चरुं ग्रासत्रयपरिमितं हुत्वा ब्रह्माङ्ग नामेकैकाहुतिं हुत्वाऽऽचमनं प्रदाय चन्दनतांबूलानिदत्वा भस्मपाद्याष्टपुष्पिकया संपूजयेत् । आद्याद्यभावे पत्रपुष्पादिभिर्वा जुहुयात् । ततः स्तोत्रप्रदक्षिणनमस्कारैस्सन्तोष्य पराङ्मुखार्घ्यं दत्वा शिवमुत्थाय लिङ्गस्थे शिवे संपूजयेत् । ततः परिस्तरणदर्भान्संगृह्याग्रमध्यंऊलान्याज्यसिक्तानि कृत्वा एकं दर्भं समादाय शेश्ःअमग्रप्रभृति दहेत् । तमेकं दर्भ मग्नौ निक्षिप्य तद्भस्मना ललाटे तिलकं कुर्यात् ।तद्धस्मधारण मायुश्रीकीर्तिवर्धनं विजयारोग्यकरञ्च । ततस्तस्य दक्षिणभागे चतुरश्रं मण्डलं कृत्वा मण्डलात् प्राग्भागे पूर्वाद्युत्तरान्तासु महादिक्षु रुद्रमातृगणयक्षा नीशानादि कोणेषु ग्रहासुरराक्षसनागान् मण्डलमध्ये ईशानाग्रेयनैर् ॠतकोणेषु नक्षत्रराशिविश्व देवान् वायुवरुणादिशोर्मध्ये क्षेत्रपालञ्चाभ्यर्च्यार्घ्यं दत्वा जलमिश्रान्नेन रुद्रादिभ्योबलिं दत्वाऽऽचमनं दद्यात् । रुद्रादीनामभ्यर्चने नमोन्तास्तत्तन्नाममन्त्राः । बलिदाने स्वाहान्ताः क्षेत्रपालस्यैकवचन मन्येषां बहुवचनमिति भेदः । ततः प्राग्भागे चतुरश्रमण्डले इन्द्रादिविष्ण्वन्तानां लोकपालानां बलिं दद्यात् । ततोमण्डपाद्वाह्यांकणेगोमयंअण्डले वायसादिभ्यस्समयभेदिभ्यः स्वाहा । आग्र्यादिभ्यः स्वाहा । सर्वे-भ्योग्रहवास्तुदेवेभ्यः स्वाहा । इतिपृथक्पृथक् बलिं दत्वा श्वभूतपतितप्रेतादिभ्योऽ प्येकं बलिंदद्यात् । यद्वा-संक्षिप्य सर्वोद्देशेन येरुद्रारुद्रकर्माणो रौद्रस्थाननिवासिनः । (सौ म्याश्चैवतुर्यकेचित् सैम्यस्थाननिवासिनः । मातरो रुद्ररूपाश्च गणाना मधिपाश्च ये। विघ्नभूतस्तथाऽन्येच दिग्विदिक्षु समाश्रिताः सर्वे सुप्रीतमनसः प्रैतिगृह्णं त्विमंबलोम् । सिद्धिं जुषन्तु नः क्षिप्रं भयेभ्यः पांतुमासदेति मन्त्रेणैकं बलिंक्षिपेत् ॥ सर्वमिदं बलिकार्यंअग्निकार्याधिकारिणैव कर्तव्यं नसर्वैः अग्निकार्याधिकारे सत्यपि होमोपकरणवैकल्पे तदशक्तौवा होममन्त्रान् होमसङ्ख्यापेक्षया दशगुणावृत्त्या जपेत् । ततश्शिवज्ञानपूजां कुर्यात् ।

॥शिवज्ञानपूजाविधिः ॥

शिवज्ञानानि कांमिकादयो दिव्यागमाः । तत्र कामिकं त्रिभेदं परार्द्धग्रन्थम्। योगजं पञ्चभेदं लक्षग्रन्थम् । सूक्ष्म मेकतन्त्रं पद्मग्रन्थम् । सहस्रं दशभेदं शङ्खग्रन्थम् । अंशुमान् द्वादशभेदं पञ्चलक्षग्रन्धम् । सुप्रभेद मेकतन्त्रं त्रिकोटिग्रन्थम् । विजयंअष्टभेदं त्रिकोटिग्रन्थम् । निश्वासमष्टभेदं कोटिग्रन्थम् । स्वायंभुवं त्रिभेदं सार्धकोटिग्रन्थम् । अनलमेकतन्त्रं त्रिंशत्सहस्रग्र्न्थम् । वीरतन्त्रं त्रयोदशभेदं लक्षग्रन्थम् । रौरवं षट् भेद मष्टार्बुदग्रन्थम् । मकुटं द्विभेदं लक्षग्रन्थम् । विमलं षोडशभेदं लक्षग्रन्थम् । प्रोद्गीतं षोडशभेदं त्रिलक्षग्रन्थम् । लळितं त्रिभेदमष्टसहस्रग्रन्थम् । सिद्धं चतुर्भेदं सार्धकोटिग्रन्थम् । सन्तानं सप्तभेदं षट्सहस्रग्र्न्थम् । शर्वोक्तं पञ्चभेदं द्विलक्षग्रन्थम् । पारमेश्वरं सप्तभेदं द्वादशलक्षग्रन्थम् । किरणं नवभेदं पञ्चकोटिग्रन्थम् । वातुळं द्वादशभेदं लक्षग्रन्थम् । एवमष्टाविंशतिभेदा दिव्यागमाः । परार्धशङ्खपद्मषट्पञ्चाशत्सहस्राधिकैः षडुत्तरषष्ट्या लक्षन्यूनं पद्मंचेत्येताव त्संख्या ग्रन्थाः । तदुपभेदाः अष्टोत्तरद्विशतसङ्ख्याः इत्थंभूतान् सर्वानापि दिव्यागमान् यथालाभं कतिचिद्वा एकंवा तत्रापि स्वपूजोपयोगिसंहितामात्रं वा लक्ष्णशालिषु पुस्तकेषु लेखयेत् पुस्तकेषु द्वाविंशत्यङ्गुळदीर्घं चतुरङ्गुळविस्तारं पुस्तकं लक्ष्मीभद्रम् । एकविंशत्यङ्गुळदीर्घं त्र्यंङ्गुळविस्तारं श्रीरक्षम् । विंशत्यङ्गुळदीर्घ यवहीनत्र्यङ्गुळविस्तारं चन्द्रकान्तम् । इदमुत्तमत्रयं । अष्टादशाङ्गुळदीर्घं अर्धधिकाङ्गुळद्वयविस्तारं नळिनम् । सप्तदशाङ्गुळदीर्घं त्रियवाधिकाङ्गुलत्रयविस्तारं श्री निवासम् ।षोडशाङ्गुळदीर्घं द्वियवाधिकाङ्गुळद्वयविस्तारं श्रीभद्रम् । इदं मध्यंअत्रयं । पञ्चदशाङ्गुळदीर्घं यवाधिकाङ्गुलद्वयविस्तारं लक्ष्मीनिवासम् । चतुर्दशाङ्गुलदीर्घमङ्गुळद्वयविस्तारं उमाभद्रम् । त्रयोदशाङ्गुळदीर्घं यवहीनाङ्गुलद्वयविस्तारं वीरभद्रम् । एवंविधेषु पुस्तकेषु यजमानस्ययान्यनुकूलानि पत्रियचतुष्टयांशतृतीयांशयोर्मद्ध्येमद्ध्यगतसुषुरवन्ति कारयित्वा यवोदरमानैः कार्पाससूत्रै राबध्नीयात् । एतेषां शिवज्ञानपुस्तकानां पूजनाय शिवस्य दक्षिणपश्चिमे वायव्यभागेवा त्रयस्रिंशद्धस्तप्रभृतिषु त्रिहस्तपर्यन्तेषु परिमाणेष्वन्यतमपरिमाणवाद्विद्याकोशगृहं कृत्वा सुगन्धि चन्दनाद्यनुलिप्तभित्तिकस्य तस्य मध्ये नागदन्तादिरचितं सुवर्णरेखादिचित्रितं विद्या सिह्मासनं निधाय तत्र दुकूलादिकमास्तीर्य तन्मध्ये स्वर्णरूप्यताम्रकांस्यार कूटलोहदारु वेणुविदळिकादिकृतां विद्यारत्नकरण्डरूपां मञ्जूषां निधाय तस्यां पुस्तकानि निदद्ध्यात् । तेषु सर्वेभ्यश्शिवज्ञानेभ्योनमः इति गन्धपुष्पधूपदीपनैवेद्यैस्संपूज्य॥ सर्वज्ञानप्रदं शम्भुं सर्वाज्ञानविघातकम् । कायेन मनसा वाचा विद्यापीठाश्रयंभजे इति स्तुत्वा नमस्कुर्यात् । पुस्तकालभे चतुरश्रमण्डले अष्टदळपद्मं तदावारक मष्टादशदळपद्मंच लिखित्वा कर्णिकायां हौं शिवायनमः । हां वागीशाय नमः इति वागीश्वरसहितं शिवं संपूज्य पूर्वादिषु दसह्सु दळेषु कामिकादीन् सुप्रभेदान्तान् शिवेनाधिकरणान्तरनिरेपेक्षेण सक्षात्रिर्मिततया शैवसंज्ञान् दिव्यागमन् संपुज्य् अष्टदशसु दळेषु विदयादिवातुळान्तान् अनादिरुद्राद्यधिकरणेन शिवेन निर्मिततया रौद्रसंज्ञान् पूजयेत् । अथ गुरुं स्वपीठस्थं गत्वा तस्य पादौ प्रक्षाळ्य शिवबुद्ध्या गन्धादिभिस्संपूज्य पुष्पाञ्जलित्रयं कृत्वा साष्टाङ्गं त्रिः प्रणम्योत्थाय भूमौजानुनी न्यस्य कृताञ्जलिपुटः क्षमस्वेति ब्रूयता । यदि मधुलुब्धो यथा भृङ्गः पुष्पात्पुष्पं वनान्तरे । ज्ञानलुब्धस्तथा शिष्यो गुरोर्गुर्वन्तरं व्रजेत् इति शास्र मनुसृत्याधिकज्ञानार्थ मन्यं गुरु माश्रयति, तथाऽपि पूर्वगुरुमपि यथापूर्वं पूजयेत् । ततश्शिवसमीपमागत्याष्टपुष्पिका शिवं संपूज्य विशेषार्घ्यं दत्वा प्राणामपुरस्मार मभितः प्रार्थनां कृत्वा न्यूनं वाऽप्यधिक वाऽपि यन्मया मोहतः कृत्म्। सर्वं तदस्तु संपूर्णं त्वत्प्रसादात् संपार्थक अपाराधस स्त्राणि क्रियन्तेऽहर्निशं मया । दासोऽयंइति मां मत्वा क्षन्तव्यं भक्तवत्सल। सवामिन्क्षुद्रेणदासेन मलईमसाधिया मया । कदथितो वायद्भक्तिवशात् प्रीतः क्षमसत दिति विज्ञापयेत्। ततस्सद्यो आजाअक्रिमिण जातादिमेण पञ्चसुशिरसुशिवमभ्यर्च्यास्त्रादिह्रुदयान्तान्यङ्गानिच प्रातिलोम्येन संपूज्य पूर्ववद्यथेष्टमूर्द्ध्वमुखोभवेति संप्रार्थ्य हां हौं शिवाय साङ्गाय पराङ्मुखार्घ्यं स्वा हेति पराङ्मुखार्घ्यं दत्वा सद्यादीनि ब्रह्माण्यस्त्रादीन्यङ्गानिच गर्भवरणरूपाणि देवस्याङ्गेषु योजयेत् । अन्येभ्योऽपि तत्तदावरणदेवेभ्यः पराङ्मुखार्घ्यं दद्यात् । हुंफड न्तास्रेण करद्वयाङ्गुष्ठतर्जन्यग्राभ्या मूर्द्ध्वं पुष्पं प्रक्षिपन्नाराचमुद्रया मन्त्रानुत्थाप्य हां हं हां शिवमूर्तयेनमः इतिदिव्यंउद्रया शिवस्य हृदयस्थाने संयोज्य तेषां तत्र लयं विभावयेत्। तदनु गुहुगृह विद्यापीठ सप्तगुरु महालक्ष्मी गणपति द्वारपालेभ्योऽपि पराङ्मुखार्घ्यं दत्वा सवस्वमन्त्रेणतान्विसर्जयेत् । ततः परिवारदेवेभ्योपि पराङ्मुखार्घ्यंदत्वा प्रत्येकं सपुष्पैर्वस्त्रै राच्छाद्य अस्रमन्त्रेण पेटकस्य पार्श्वेषु निदद्ध्यात् । ततश्शिवमन्त्रं समुच्चार्य पद्मपीठाल्लिङ्गमादाय दुकूलादिभिस्संवेष्ट्य पेटकमध्ये विन्यस्य भीमरुद्रं स्मरन् रक्षेति शिवाज्ञां विज्ञाप्य पिधानं कुर्यात् । ततः मिश्रपूजां किर्यात् । प्रागकृतचण्डपूज श्शिवस्योद्वासनानन्तर मावाहनादिसर्वोपचारसहितां चण्डपूजां कुर्यात् ॥

इतथं प्रातर्मध्याह्नसायार्धरात्रिषु प्रातरादिषुकालेषु वा प्रातरादिकालद्वये वा प्रातः कालमात्रेवा घटिकात्रयेण पूजा कर्तव्या संक्रान्त्युपरागाष्टमीचतुर्दश्यादिव्य तिरिक्तकालेषु बुभुक्षुणा रात्रौ पूजा वर्गनीया । तेनापि त्रिकालपूजा क्रियतेचेद स्तमयं समारभ्य घटिकात्रयंअध्ये सायङ्कालपूजा समापनीया । मुमुक्षोस्तु नकाल नियंअः । यद्वा बुभुक्षोरपि न कालनियंअः । यथासंभवकाले तु यथा संभवनाडिकाः । आत्मार्थयजनं कुर्या द्यथाशक्त्यनुरोधत इत्यप्यागमदर्शनात् । एवं प्रपञ्चोपचारन् कर्तुमशक्रुवन् षोडश पञ्चोपचारान्कुर्यात् । आवाहनासान पाद्यार्घ्याचमन -स्नान वस्त्रोपवीत गन्धपुष्प धूपदीप नैवेद्य मुखवास स्तोत्रसहितप्रणामप्रदक्षिण-सहितविसर्जनानि षोडशोपाचराः यद्वा-आसनावाहन् पाद्याचमनार्घ्यस्त्रान वस्त्रगन्धपुष्प नैवेद्य तांबूल धूपदीपरात्रिक भस्म चुळकिदकानि षोडशोपचाराः ।आवाहनासन पाद्याचमनार्घ्य स्नान वस्रगन्धपुष्पनैवेद्यानि दशोपचाराः । गन्धपुष्पधूपदीपनैवेद्यानि पञ्चोपचाराः । यद्यपि पार्थिवं गन्धपुष्पाद्यं कन्दमूलफलादिकम् । आप्यं वारि पयो वस्रं दधि गोमूत्रकादिकम् ॥ आग्नेयं हेमरत्नादि दीपमाभरणादिकम् । वायव्यं चामरं धूपं व्यजनं ताळवृन्तकम् । नाभसं गेयवाद्याद्यं वीणावेणुस्वनादिकम् । एते पञ्चोपचारास्तु कथिता श्शास्त्रवेदिभिरिति पञ्चोपचाराः प्रपञ्चेन दर्शिताः । अथाप्यशक्तानां गन्धादिनैवेद्यान्तोपचारा एव क्रमात् पर्थिव नाभसवायव्य तैजसाप्याः पञ्चोपचाराः । सर्वोपचारश्शिवस्यावाहनवत् निश्वासोछ्वासरूप चन्द्रार्कगतिनिरोधेन कर्तव्याः इत्यागमप्रसिद्धेः केषुचि दुपचारेषु मात्राणनेन कालनियंओऽप्यागमेषु दर्शितः आवाहने द्वादश मात्राः। पाद्ये पञ्च । आचमने तिस्रः । अर्घ्ये एकम् । गन्धे षट् । धूपे द्वादश । दीपे षट्। नैवेद्ये चतुर्विंशतिः । आरात्रिके सप्त । नीराजने षोटश । भस्मार्पणे सप्त । छत्रे पञ्च । चामरे दश । व्यजने तिस्र इति । एवं चन्द्रार्कगतिनिरोधेन क्रियंआणेषुपचारेषु तत्तन्मन्त्राः मनसैव जप्तव्याः मन्त्राश्च प्रासाद शिवमन्त्र पञ्चब्रह्म ष्डङ्गरूपा सतत्तदुपाचारेषु यथाविधिविनियोक्तव्याः । तत्रावाहनपाद्य वस्र विलेपनभूषणदर्पणच्छत्रचामर तालवृन्त जप स्तोत्र नमस्कारेष्वन्येषुचविशेषोक्तिरहितेषूपचारेषु मन्त्रान्ते नमश्शब्दः । अर्घ्यस्नान धूपदीपनैवेद्यपानीयंउखवासनीराजानपवित्रजपपूजासमर्पणेषु स्वाहाश्ब्दः । मार्जन सेचन पुष्पपूर्णाहुतिषुवौषट्शब्दः । मलस्नानशोधन पाशच्छेदन प्रोक्षण ताडनभेदन विघ्ननिवारणेषु हुंफट्शब्दः । रक्षायां फट्शब्दः ।आचमेनेस्वधाशब्दः । एवमुक-नियंऐः पञ्चोपचारानपि कर्तुमशक्तः केवल मष्ट - पुष्पिकयाऽर्चयेत् । आसने प्रथमं पुष्पं दातव्यं शुद्धचेतसा । मूर्तिध्यानं हृदा कार्यं पुष्पेणैवापरेणतु ॥ पञ्चपुष्प प्रदानेन पञ्चाङ्गानि प्रकल्पयेत् । शिवं तथाऽष्टमेनैव कथिताचाष्टपुष्पिका । पञ्चाङ्गानि मूर्धादीनि पञ्चब्रह्माणि नैत्रवर्जितानि हृदयादीनि वा। एतानि चाष्टपुष्पाणि सर्वसाधारणानि तु । सर्वसिद्धिप्रदानीह तथा सर्वाश्रमेषु च ॥ सर्वेषां चैव वर्णानां सर्वसाधारणानिच । एककालं द्विकालं वा त्रिकालं वा प्रपूजयेत् । प्रातर्मध्याह्नसमये तथा चास्तमिते रवौ । पूजयेत्परया भक्त्या अष्टपुष्पविधानतः ॥ दरिद्राणा मनाथानां वालस्रीवालिशेषु च । भोगिनां व्याधिजुष्टानां तथा ध्यानार्पितात्मनाम् ॥शिवशास्त्रानुरक्तानां नानासिद्धिहितात्मनाम् । अनुरक्तविरक्तानां कथितासाऽष्टपुष्पिका इति कालेत्त रवचनात् भोगो राज्यपरिपालनम् तद्वन्तो भोगिनः । तेषां राज्यपरिपालनं कुर्वतामित्यर्थः राज्यपरिपालनेन बहुषु शोवस्थानेषु शिवभक्तानां गृहेषुचशिवपूजाप्रवर्तनेन बहुपुण्यं लभ्यते । शिवशास्त्रानुरक्तानां दिव्याख्यानतदध्ययननिरतानामित्यर्थः । शिवशास्त्रव्याख्यानेन हि लोके यथावत् शिवपूजाप्रवर्तनेन बहु पुण्यं लभ्यते । तदध्ययनेन चाग्रे स्वयं यथावद्वहुकालपूजनेन बहुपुण्यं लभ्यत इति ।

॥ कपिलापूजाविधिः ॥

इति शिवपूजां समाप्य कपिलापूजां कुर्यात् । यथा कपिलां गां नन्दा सुभद्रासुरभि सुशीला सुमनस्संज्ञां पञ्चगोत्ररूपायै कपिलायैनम इति गन्धपुष्पादिभिरभ्यर्च्य सौरभेयि जगन्मात र्देवाना ममृतप्रदे । गृहाण वरदे ग्रास मीप्सितार्थं च देहि मे इति ग्रासं दत्वा वन्दिताऽसि वसिष्टेन विश्वामित्रेण जह्नुना । कपिले हरमे पापं यन्मया दुष्कृतं कृतमिति संप्रार्थ्य गावो ममाग्रतो नित्यं गावः पृष्ठत एव मे । गावो मे हृदये चापि गवां मध्ये वसाम्यहमिति जपेत् । एतं नरो जपेन्मन्त्री त्रिसंध्यं नियतश्शुचिः विमुक्तस्सर्वपापेभ्य श्शिवलोकं प्रपद्यते ॥

॥परार्थालयदर्शनम् ॥

ततः परार्थालयसमीपस्थः पूजान्ते शिवालयं गत्वा तत्सेवामपि कुर्यात् ।तत्राय् क्रमः - देवालयसमीपं गत्वा गोपुरद्वारवाह्ये वा बलिपीठस्य बाह्ये वा स्थूललिङ्गात्मकस्य विमानस्य नमस्कारं कुर्यात् । ततो भद्रलिङ्गस्य बलिपीठस्य ध्वजस्तम्भस्य वृषभस्यापि नमस्कारं कृत्वा । (श्लो) अन्तः प्रवेशे शिवदर्शनेच शिवार्चनेतत्फलसिद्धिलाभे । देह्यभ्यनुज्ञां भगवन् प्रसन्न स्त्वत्पादपद्मप्रणतायंअह्य मिति बृषभं संप्रार्थ्य बलिपीठाग्रदेशे साष्टाङ्गं शिवं प्रणमेत् । देहं वस्त्रेणाच्छाद्य नप्रणमत् । शिवस्याग्रपृष्ठ वामभाग गर्भगृहेषु च नप्रणमेत् । प्रत्यङ्मुखे चोत्तरदिङ्मुखेच लिङ्गे वामभागे प्राणमेत् । प्रणम्यच देवस्य पुरतः पुष्पाञ्जलिं क्षिपेत् । ततः प्रदक्षिणं कुर्यात् । गर्भगृहेप्रदक्षिण मर्चकस्यैव । अन्तर्मण्डले प्रदक्षिणं दीक्षितानामेव । अन्तर्हारादिषु सर्वेषाम् । तत्रान्तर्हारे प्रदक्षिण मेकगुणम् । मध्यहारेत्रिगुणम् । मर्या -दायाञ्चतुर्गुणं । महामर्यादायां पञ्चगुणम् । क्षेत्रावधौषडगुणीएवंबलकालाधिकारानु रूपेप्रदेशे एकविंशतिंपञ्चदशवा सप्त्वापञ्चवात्रीणिवा प्रदक्षिणानिकुर्यात् । अत्यन्त- मन्वसरे एकंप्रदक्षिणंवा कुर्यात्। एवंप्रदक्षिणंकुर्वन् गर्भगृहेन्तर्मण्डलेच संभावितं सोमसूत्रलङ्घनं नकुर्यात् । तल्लङ्घनवर्जनार्थं गर्भगेहे सोमसूत्रप्रभृति सव्यापसव्यंएव कर्तव्यं। ततिबहि रन्तर्मण्डलमात्रे सव्यापसव्यं । तत्वैन्द्रादि सोमसूत्रादि वाकार्यंइति प्रागुक्तम् । प्रदोषेतु वृषादिचण्डनाथान्तं वृषभं सोमसूत्रकम् । पुनर्वृषं चण्डनाथं नाळदेशस्य पार्श्वतः ॥ पुनः प्रयाया च्चण्डञ्च तथैव वृषपष्ठकम् । एवं सव्यापसव्यन्तु प्रदक्षिण मिहोच्यते। आद्यन्तं वृषदेवस्य चतुस्स्थान मुदाहृतम् । त्रिचण्डस्थानसंयुक्तं द्विस्थानं सोमसूत्रक मित्युक्तप्रकारेण कर्तव्यं । सोमसूत्रञ्च प्रासादाद्वहिर्नाळप्रदेशे प्रासादविस्तारमानं तदर्धमानं वा। तस्य लङ्घने दोषः । सूत्राद्वर्हिर्लङ्घनेतु नदोषुः तदभ्यन्तरेऽपि सङ्कटे तृणादिक मन्तर्धाय लङ्घनीयं । तृणैः काष्ठै स्तथा पर्णैः पाषाणै र्लोष्टकादिभिः । अन्तर्धानं पुनः कृत्वा सोमसूत्रं तु लङ्घयेत् इति वचनात् । क्कचिदपसव्यस्य निषेधो द्दश्यते । सोमसूत्रद्वयं यत्र यत्र वा विष्णुमन्दिरम् । अपसव्यं नकुर्वर्ति कुर्यादेव प्रदक्षिणमिति । ततो द्वारपालं नन्दिकेश्वरं च नमस्कृत्यं त्ततदनुज्ञयाऽन्तः प्रविश्य विघ्नराजं पुष्पाञ्जलिविकिरण मस्त कहातिपूर्वकं नमस्कृत्यं मण्डपं प्रविश्य देवदेवं नमस्कृत्य मस्तके हृदये वाऽञ्जलिं बद्ध्वा यथाधिकारं वैदिकागामिकं पौराणिक लौकिक द्राविडादिस्तोत्रैः स्तुवीत । तत्राचार्यस्यैव गर्भगृहं प्रविश्य सेवा । इतरेषां ब्राह्मणाना मर्धमण्डपं प्रविश्य । क्षित्रियाणा मर्धमण्डपद्वारमुखेऽवस्थाय । वैश्यानां वृषाग्रे। शूद्राणां वृषपृष्ठे। वैश्यशूद्राणां वृषाग्रे वृषपृष्ठेच गोमयेन चतुरश्रमण्डलं कृत्वा तत्रैव पुष्पाञ्चलिर्दातव्यः । एवं नृत्तमूर्त्यादीनामपिपुष्पोपहारपूर्वकं प्राणामः कार्यः । एवं प्रणामानन्तरं चण्डेश्वरं प्रणमेत् । इत्थं पीठादिचण्डान्तनमस्कारानन्तरं देवालेय संभावि ताना मपराधानां क्षाळनाय देवस्य सन्निधौ यथाशकि देवस्यंऊलमन्त्रं जप्तवा देवस्य पृष्ठीकरणं विना निर्गच्छेत् । अपराधाश्च शिवालयंअध्ये वाहनारोहण सोपानहसंचा रगोपुरप्रतिमाच्छायालङ्घन निर्माल्यस्पर्श तल्लङ्घन शिवबलिपीठमध्यसञ्चार प्रादास्पर्श रागपूर्वकतद्वीक्षण वृथाहास गानभाषण सोत्तरीयप्रदक्षिणनमस्कारैकहस्तनमस्कार वामभागादिनमस्काराकालनमस्कारप्रभृतयः । एतेषु संभावितान् वर्जनीयानपराधान् क्षमाप्य निर्गच्छेत् । एवं शिवं सेवमानेन ग्रामभूषणादिपत्रपुष्पपर्यन्तेन द्रव्येणवा संमार्जनादिना शरीरव्यापारेण वा देवलयोपकारपर्यवासायिवाङ्मात्रेणवा कैङ्कर्यं कृत्वैवसेवनीयं । प्रतिदिनं सेवाय मशक्तस्चेत् अष्टम्यादिषु सेवेत् । अष्टम्यामष्टभिर्दिवसैः पर्वणि पक्षेण संक्रान्तौ मासेनच कृतस्य पापस्य क्षयः । प्रदोषे त्रिविधकरणार्जितानां महत्तराणामपि पापानां क्षयः विषुवायनोपरागमहोत्सवादिषु सेवया शिवप्रदप्राप्तिः । ततः गृहमागत्य यथावसरं स्वल्मात्रं वा सिद्धान्तशास्त्रश्रवणं तदभ्यासंवा दीक्षितैस्सहादीक्षितसन्निधिं परिहृत्य कुर्यात् । नप्रकाश्यंइदं ज्ञान मभक्तानां वरानने । रक्षणीयं प्रयत्नेन तस्करेभ्यो यथाधनमिति वचनात् । अथ मध्याह्नसमये प्रपञ्चेन संकोचेनाष्टपुष्पिकामात्रेण वा पूजयेत् । कुतश्चिद्वैकल्यात् परिगृहीतलिङ्गार्चनालाभे तुल्यानुष्ठायिना परेणार्चिते लिङ्गे संक्षेपेणाष्टपुष्पिकामात्रं कुर्यात् । प्रणवो मातृका माया व्योमव्यापी षडक्षरम् । प्रसादेऽघोरमन्त्रश्च सप्तसाधारणामाताः ॥ एवं यथाकथञ्चित् शिवमभ्यर्च्य काले भोक्तुमिच्छ्न् सर्वस्मादपि पाकादग्र्यंउद्धृत्य तत्रार्धं शिवय निवेद्द अर्धेन यथाधिकारं वैदिकं शैवं च होमं कुर्यात् । वैदिको वैश्वदेवहौ मः । शैवः चुल्लीहोमः ॥

॥ चुल्लीहोमः ॥

तस्यायं क्रमः । चोल्लीं निरीक्षणादिभिस्संशोद्ध्य तत्राग्निं पूरककुंभकाभ्यां बिन्दुनाभिस्थानाभ्यां सहैकीकृत्य भौतिकबैन्दवजाठराग्नित्रयं रेचकेन निस्सार्य पिङ्गळय चुल्लिकाग्रौ निक्षिप्य तदनन्तरं अग्रये नमः सोमाय नमः । सूर्याय नमः । बृहस्पतये नमः प्रजापतये नमः सर्वेभ्यो देवेभ्यो नमः । सर्वेभ्यो विश्वेभ्यो नमः । अग्रेये स्विष्टकृते नमः । इत्यग्रावाग्रेयादिपूर्वान्तमग्र्यादीन् संपूज्यस्वाहान्तैस्तत्तन्मन्त्रैर्हुत्वा तान्विसर्जयेत् ॥

॥ निर्मल्यभोजनम् ॥

ततो निवेदितं तच्छेषं वा भुंजीत । शिवनिवेदितभोजने फलवचनानि बहुनि श्रुयन्ते - मदीयभुक्तनिर्माल्यं पादांबु कुसुमं दळम् । धर्ममर्थंच कामञ्च मोक्षं च ददते क्रमात् इति ॥ तन्निषेधवचनान्यपि श्रूयन्ते नधारयेत् क्कचिच्छंभो र्निर्माल्यंनच भक्षयेदित्यादीनि । एतेषां शिवदीक्षासहित तद्रहितविषयत्वेन व्यवस्था । निर्माल्यं निर्मलं शुद्ध्ं निर्मलतवादनिन्दितम् । तस्मादभोज्यं निर्माल्य मशुद्धैरशिवात्मकैः । जुह्वाचापल्यसंयुक्त श्शिवसंस्कारवर्जितः शिवनिर्माल्यभोजी चेत् रौरवं नरकं व्रजे दिति शिवपूराणवचनादिति केचित् कामिकादिसिद्धन्ततन्त्रेषु दीक्षितानामेव समयाचारविधानेन निर्माल्यं नचभुञ्जीतेति शिवभक्तान्नं न निन्दये दित्यादीनि निषेधवचनानि निर्माल्यभक्षणेऽघोरं प्रमादादयुतंजपेदिति प्रायश्चित्त- विधानानि च श्रूयन्ते।विधानानि च श्रूयन्ते । अतः स्वाद्यानिचादनीयानि पेयान्यन्यानि यानि च । देयानितानि वै शंभो रश्र्नीयाद्दासभावतः इत्यादि पुराणवचनानि वैदिकपौराणिकपाशुपतादिविहित शिवसंस्कारेण ये दीक्षितास्तेषामेव शिव्वनिर्माल्यं ग्राह्यं । नतु कामिकादिसिद्धान्ततन्त्रेण दीक्षितानामिति केचित् । कामिक एव अशुद्धात्माऽशुचि र्लोभान्मद्भुक्तं पावनं परम् । भक्षयन्नाशमाप्नोति रसभोक्ता यथाद्विजः ॥ मल्लिङ्गधारिणोलोके देशिका मत्परायणाः मदेकशरणास्तेषु योग्यं नैवान्यजन्तुषु इति वचनात् उपवाससहस्त्राणि प्राजापत्यशतनिच । शिवप्रसादसिद्धस्य कोट्यंशेनापि नोसमाः इत्यादिवातुळागमप्रभृतिवचनदर्शनाच्च । सिद्धान्ततन्त्रे दीक्षितानामपि शिवनिवेदितं प्रशस्तमेव । शिवनिर्माल्यनिषेधप्रायश्चित्तवचनानि तु देवस्वं देवता द्रव्यं नैवेद्यञ्च निवेदितम् । चण्डभुक्तबहिःक्षिप्तमिति पञ्चविधनिर्माल्याविष्याणि । कामिके देवस्वं देवताद्रव्यं नैवेद्यञ्च निवेदितम् । चण्डद्रव्यञ्च निर्माल्यं निर्माल्यं ष्ड्विधं भवेत् ॥ ग्रामादीशस्य देवस्वं देवद्रव्यं षटादिकम् । नैवेद्यं कल्पितं तस्मै देवोच्छिष्टं निवेदितम् ॥ चण्डद्रव्यंतु तद्दतं निर्माल्यं प्रेरितं बहिरिति निर्माल्य षाड्विध्य निर्माल्योपभोगदोपसंकीर्तन तत्परायश्चित्तोपदेशानन्तरमेव् निवेदिताख्य निर्माल्यस्वीकारानुमत्यर्थ मशुद्धात्माऽशुचिर्लोभादित्यादिसार्धश्लोकद्वयस्य पठितत्वात् । एवञ्च सिद्धान्ततत्रेषु शिवनिवेदितनिषेधवचनानि तदुक्तशिवदीक्षारहित विषयाणीत्यपरे ॥ सुप्रभेदे-सदाशिवस्य निर्माल्यं मनुष्याणां नभोजनम् । पशूनाञ्च गजानाञ्च जलेवाऽथ विनिक्षिपेत् ॥ अथवा वह्निना दह्याद्भूमौवा खातयेद्रुधः इति सदाशिवनिर्माल्यस्य मनुष्यंआत्रसाधारण्येनाभोज्यत्वं प्रतिपाद्य तस्यभूवन्हिगो गजादिष्वेव प्रतिपत्तिवर्णनाच्च सदाशिवनिर्माल्यं दीक्षितानामप्यभोज्यंएव । तेषां शिवनिर्माल्यं प्रशस्तमिति वचनानि तु सकळनिर्माल्यविष्याणि । प्रतिमासु च सर्वासु न चण्डोऽधिकृतोभवेदिति सकळेषु चण्डाधिकारनिषेधात् । कारणे सकळानाञ्च नैवेद्यं सर्वेषां भोजनं भवेदिति सकळनैवेद्यानुमतिवर्णनात् । तदपि शिवदीक्षितैस्तत्परिचारकैरेव भोक्तव्यं । सुप्रभेदे-सदाशिवस्य निर्माल्यंइत्याद्युक्त्यनन्तरं सकळनां तु निर्माल्यं परिचारकभोजनम् । तदप्यन्यजनानां तु भोजने दोषकृद्भवेत् इत्युक्तत्वादित्यपरे सदाशिवनिर्माल्यष्वपि मनुष्यादिस्थापितशिव -लिङ्गार्पितेष्वेव निषेधः । नतु चरलिङ्गादिषु तेषु चण्डाधिकाराभावात् । बाणलिङ्गे चरे लोहे रत्नलिङ्गे स्वयंभुवि । प्रतिमासुच सर्वासु नचण्डोऽधिकृतो भवेत् ॥लिङ्गेस्वायंभुवेबाणे रत्नजेरसनिर्मिते । सिद्धप्रतिष्ठितेलिङ्गे न चण्डोधिकृतोभवेत् इति च वचनादित्येके । चल्लिङ्गादिषु चण्डाधिकारो नास्तीति वचनानि वैदिक पौराणिक वामदक्षिणतन्त्रादिविषयाणि । नतु कामिकादिसिद्धान्तविषयाणि । स्थिरेचरे तथा रत्ने मृद्दारौशैलकल्पिते । लोहचित्रमये बाणे स्थितश्चण्डोनियामकः ॥ सिद्धान्ते नेतरे तन्त्रे नवामे नच दक्षिणे इति ॥ अव्यक्तव्यक्तलिङ्गेषु मण्डले स्थण्डिलेऽनले । चरे स्थिरे तथा रत्ने मणिचित्रादिके तथा । गन्धान्नसंभवे लिङ्गेमृद्धस्मफलकल्पिते । तथा पुष्पमये लिङ्गे चण्डपूजा नियामिकेति च कालोत्तरा दिषु विशेषदर्शनात् । अतो निर्माल्यविधिनिषेधयोश्चरशिरादिविषयत्वेननव्यवस्था । किन्तु निर्माल्यविशेषविषयत्वेन । तांबूलं भस्म तैल च गन्धपुष्प मपूपकम् । फलादि भक्षणद्रव्यं निर्माल्यंइति नोच्यत इति भ्रातृपुत्राणां भगिनीनां च दापयेति चरुद्दष्टान्तवचनात् । कारणेस्फाटिकं बाणलिङ्गञ्च स्थापितं चरमेव वा। तन्निवेदितनिर्माल्यं न निर्माल्यं प्रकल्पयेत् ॥ बालानां युवतीनाञ्च भोजनं बलवर्द्धन मित्यनिर्माल्यत्वप्रतिपादनाच्च चरलिङ्गादिनिवेदितान्नमपि भोज्यंएव । किन्तु पूजकस्य न भोज्यं । नैवेद्यं भ्रातृपुत्राणा मित्यादिविशेषवचनात् । तांबूलादिमात्रस्य ग्राह्यत्ववचन्तु मनुष्यदिस्थापिलङ्गविषयंइत्यपिकेच्॥ नैवेद्यं कल्पयित्वातु शिवायेतितदूर्द्ध्वतः । निवेद्यं मह्यंउच्छिष्टं भुङ्क्ते प्रत्यहमादरात् । सोऽयं मत्सद्दश्ः प्रोक्तः चरुद्रव्यस्तथाभवे दिति कामिके निवेदनकर्तुरपि तदुच्छिष्टभोजनप्रति पादनात्पूजकस्यापि शिवनिवेदितं भोज्यंएव । तस्य निवेदितभोजननिषेधवचनानितु संहाररुद्रादिनिवेदितविषयत्वेनयोज्यानीत्यपि केचनवदन्ति । सदाशिवामूर्तौ परमशिवावाहनपुरस्सरं तत्पूजानिरूपणावसानएव तन्निवेदितनिषेधस्यदिव्यागमेषुबहुशश्श्रवणात् । विधिनिषेधसहस्त्रशबळितं सर्वविधमपिशिवनिर्माल्यं वर्जनीयंइत्येवयुक्तम् । श्रुयतेचमहान्दोषः श्रूयतेच महाफलम् । फलं तत्रपरित्याज्यंदोषोहिबलवत्तर इति वचनात् । नचकामिके पत्रंपुष्पं फलं तोयंअन्नं पाद्यंअथौषधम् । अनिवेद्य न भुञ्जीत भगवन्तं सदाशिवमित्यनिवेदितभोजनेऽपि निषेधःश्रूयते इति वाच्यं ।तस्यातिथिसत्काररहितभोजननिषेधव त्तच्छेषभोजनविधिपरत्वसंभवात्, ’अन्नाद्यंऔषधं तोयं पत्रं पुष्पं फलादिकम् । शिवाय दत्वातच्छेषं भोज्यं भुञ्जीत बुद्धिमानिति सिद्धान्तशेखरे तथैवप्रतिपादनाच्चेत्येवमितरेवर्णयन्ति । एवं निर्माल्यविधिनिषेधवचनानां विचारे नव पक्षास्सपन्नाः । शिवसंस्काररूपदीक्षावतामेव शिवनिर्माल्यानुमतिरन्येषान्तन्निषेध इत्याद्यः पक्ष्ः शिवसंस्कारवत्स्वपि वैदिकदीक्षावतामेवात्याश्रमिप्रभृतीनांतदनुमतिः नतुकामिकादिसिद्धान्ततन्त्रोक्तदीक्षावतां तन्निषेधतद्भक्षणप्रायश्चित्तविधानदर्शनादिति द्वितीयः पक्षः निवेदितव्यितिरिक्त पञ्चविधनिर्माल्यविषय एव निषेधप्रायश्चित्तोपदेशः । निवेदितं तु तेषामपि ग्राह्यंइति तृतीयः पक्षः । निवेदितमद्ध्येऽपि शिवलिङ्गनिवेदितनिषेधात् सकळनिवेदितमेव ग्राह्यंइति चतुर्थः पक्षः । शिवलिङ्गनिवेदितं न सर्वनिषिद्ध्ं, किन्तु मनुष्यादिप्रतिष्ठापित स्थिरलिङ्गनिवेदितमेव । चरलिङ्गादिनिवेदितन्तुग्राह्यं । तत्र चण्डाधिकारा भावादिति पञ्चमः पक्षः कामिकादिगत निवेदितनिषेधतदनुमतिवचनानां स्थिरचरादिविषयतया न व्यवस्था , कामिकादिसिद्धान्तमार्गो चरादिपूजायामपि चण्डसद्भावात् । किन्तु अन्नादिविषयो निषेधः फलापूपतांबूलादिविषयाऽनुमतिरिति व्यवस्था । तदितरेषुविशेषवचनसद्भावादितिषष्ठः पक्षः चरलिङ्गादिनिवेदितमन्नादिक मपिग्राह्यंएव । किन्तु भ्रात्रादिभ्योदेयं , नतु पूजकनभोक्तव्यंइति सप्तमः पक्षः । शिवार्पणबुद्ध्याशिवनिवेदितं पूजकेनापि भोज्यंइत्यष्टमः पक्षः । फलनिषेधवचनयोर्निषेधवचनस्य बलीयस्त्वात् सर्वस्यापिशिवनिर्माल्यस्यवर्जनमेव युक्तमिति नमवःपक्षः ॥एतेषु नवमः पक्षस्तावदत्यन्तमयुक्तः । शिवनिर्माल्यस्वीकारे महाफलप्रतिपादकानां बहूनां दिव्यागमपुराणादिवचसा मप्रामाण्यप्रसङ्गात् । नह्यार्षेषु वचनेषु वर्णमात्रमप्यप्रामाण्यं सहते । नितरां शिववाक्येषु । येष्वर्थवादकतया । प्रामाण्योपापादनमपि महते प्रत्यवायायेति सर्वदिव्यागमघण्टाघोषः । ’श्रूयतेच महान्दोष इत्यादि वचनं तु यत्र विधिनिषेधयोरुभयोरप्यन्यत्रप्रामाण्यावकाशः तत्र तयोःद्वयोः क्काचिन्मेळने निषेधोबलीयानित्येतत्परम् । यथाद्वादश्यामामलकप्राश्स्त्यवचन प्रामाण्य मर्कवारमेळ्नरहितद्वादश्यां सावकाशं अर्कवारे तन्निषेधवचनप्रामण्यं द्वादशीमेळनरहितेऽर्कवारे सावकाशम् । द्वादश्यर्कवारमेळने सात्यामामलकफल निषेधवचनद्वयप्राप्तौ निषेधवचनं बलीय इति । फलवचनानां सर्वथैवाप्रामाण्योप पादकं निषेधवचनानां बलीयस्त्वंतु प्रामाणिका नाद्रियन्ते । अतो विधिनिषेध वचनानां विषयव्यवस्थाप्रदर्श्नमेव युक्तम् ।

(श्र्लो) तां तु प्रदर्शयिष्यामः पूर्वदर्शितवर्त्मना । सर्वागमाविरोधेन सर्वशैवानुमोदिनीम् । शैवानां भोजनं त्रिविधम् । शिवपूजासमाप्तौ बाह्यकुण्डे शिवाग्निकार्यवत् तदनन्तरं शिवाग्निकार्यान्तर मात्मभोजनमिति भावनयैकम् । नैवेद्यसमये निवेद्यंआनद्रव्याणां रूपार्पणात्मकं शिवे निवेदनस्यारम्भमात्रकृत मात्मभोजनन्तु शिवाय तद्रुच्यर्पणात्मकनिवेदनपूरणमिति भावनया द्वितीयं । प्रथमं निवेदनसमय एव परस्वदादियागीयहविरिव सूक्ष्मरूपतया नैवेद्य रुच्यासह शिवेन उपभुक्तमेवात्मभोजनं शिवदासस्य कर्म तदुच्छिष्टस्वीकरणरूपमिति भावनया तृतीयं । तत्राद्यं सुप्रभेदे वह्निकार्यपटलेप्रपञ्चितम् -अग्निकार्यस्य चान्तेतु प्राणाग्रौहोममाचरेत् । तत्पार्श्वे वह्निशालायां भोजनस्थानमुच्यते ॥ गृहेवाऽपि प्रकर्तव्यं प्राणाग्नियजनं परम् । तत्स्थानं गोमयालिप्तं शुद्धं कृत्वा विशेषतः ॥ पिष्टचूर्णैरलंकृत्यसवितानं सदीपकम् । सौवर्णं राजतं ताम्रं कांस्यं वा कदळीदळम् । पात्रमेतत्तु सङ्ग्राह्यंशोधयित्वा यथार्हकम् ॥ पात्रेऽशेषाणि संयोज्यस्वात्मस्थं शिवमर्चयेत् । आत्मातु यजमानोऽसौ बुद्धिस्तत्पत्निकास्मृता ॥ केशरोमाणिदर्भास्स्युर्जिह्वाद्या यज्ञपात्रकम् । हृत्पुण्डरीकवेद्यं तमन्तस्थाग्रौ सुपूजयेत् ॥ रोमदर्भान्परिस्तीर्य प्राण्वं शिवसंयुतम् । उच्चार्य परिषिच्याथ शिवेनोद्भुक्ष्य मन्त्रवत् । शिवमन्त्रं जले जप्त्वा ब्रह्माण्यङ्गान्यनुक्रमात् ।शिवं ध्यात्वा शिवायेति जलं पीत्वा हृदा पुनः ॥ शिवाय जुहुया दीशमन्त्राद्यैर्ब्रह्मपञ्चभिः मध्यंआनामिकाङ्गुष्ठै रादायान्नं शनैश्शनैः यच्चामृतेत्यादिनैव जलं पीत्वा विशेषतः । पञ्चाहुतीश्च जुहुयात् प्राणमन्त्रैस्तु पञ्चभिः ॥ पात्रसंस्पर्शनं कृत्वा पश्चाद्भुञ्जीत साधकः । आचम्य च विधानेनादित्याभिमुखसंस्थितः ॥उदरं शिवमन्त्रेण सव्येनाभिमृशेत्ततः । दक्षिणांङ्गुष्ठकेनांभः पादाङ्गुष्ठे तु दक्षिणे ॥ स्त्रावयेत्तु शिवं स्मृत्वा हृन्मन्त्रं तु समुच्चरन् । चुळकोदकमेतत्स्यात् स्वात्मनः पादमूलतः ॥ प्राणाग्निहोत्रमित्येवं नित्यंएतदुदाहृतम् । अग्निकार्य मिद्ं प्रोक्तं शृणुत्वं कुण्डलक्षणमिति ॥ इदं भोजनमनिवेदितान्नेनैव कर्तव्यं । तदर्थमनिवेदितान्नसद्भावः परार्थपूजाया मेकभागं निवेद्यं स्यादेकभागं हुतं भवेत् । एकभागंं तु बल्यर्थं शेषमाचार्यभोजनमिति आगमवचनैर्दर्शितः । आत्मार्थपूजायां पाकादर्धं समुद्धृत्य तस्यार्धं शंभवेऽर्पयेत् । अग्रावर्धेन जुहुयात् तद्विधिश्च निगद्यत इत्यादि चुल्लीहोमप्रकरणागमवचनैर्दर्शितः द्वितीयभोजनन्तु वातुळोत्तरेदर्शितम् रूपं समर्प्य द्रव्यस्य रुचिमप्यर्पयेच्छिवे । उभयार्पणहीनं चेत् नैवेद्यं निष्फलं भवेत् ॥ तत्तप्रसादभोगान्तंनैवेद्यार्पणमुच्यते । प्रसाददानहीनं चेत् नैवेद्यंअपि निष्फलमित्यादिना । इदमारब्धासमाप्तनिवेदनक्रियेणान्नेन कर्तव्यं । नैवेद्योपचारसमये देवस्य पुरतो यन्नैवेद्यं निहितं तस्य तदानीं रूपार्पणेनारब्धानिवेद्नक्रिया रुच्यर्पणपर्यन्त मनुवर्तत इति तदेवारब्धासमप्तनिवेदनाक्रियंअन्नम् । तच्चं देवपित्राद्युद्देशेन दत्तमन्नं तत्समर्पणबुद्ध्येव पूजकश्शिवसमर्पण बुद्ध्या भुज्जीत । तत्तृतीयं भोजनं । मल्लिङ्गधारिणो लोके देशिका मत्परायणाः मदेकशरणास्तेषु योग्यं नैवान्यजन्तुषु ॥ स्वाद्यनिचादनीयानि पेयान्यन्यानि यानि च । देयानितानिवै शंभो रश्रीया द्दासभावतः ॥ दासमार्गप्रपन्नाये शैवे पाशुपते स्थिताः । तैरेव पेयं भोज्यं चाघ्रातव्यञ्च मुमुक्षुभि नैवेद्योपचारसमये यन्निहितं तत्तदनीमेव सूक्ष्मरूपेण रुच्यासहशिवेनोपभुक्तमिति निवेदितमुच्यते । तदेव शिवोच्छिष्टं शुश्रूषार्थं ब्राह्मणदास्यं प्रपन्नश्शूद्रस्तदुच्छिष्टमिव शिवदास्यं प्रपन्नः भुञ्जीत । एवञ्च शिवनिर्माल्ये यानि सामान्यतो निषेधवचनानि तानि शिवदास्यभावनारहितपशुरूपमनुष्यंआत्र विषयाणि । यानि तु दीक्षितान् शिवदास्यभावनावत एवाधिकृत्य तन्निषेधवचनानि तानि निवेदितातिरिक्तपञ्चविधनिर्माल्यविषयाणीति व्यवस्थाद्वयं प्राचीनैरेव दर्शितम् । अत्र द्वितीयव्यवस्था निर्माल्ये षड्विधे भोज्यंएकमेव निवेदित मित्याद्यागमप्रसिद्धा प्रथमव्यवस्था शिवपुराणे स्पष्टं प्रपञ्चिता । तत्राहि अनर्हं मम नैवेद्यं पादांबुकुसुमं दळम् । इतिश्वरेण कथितमिति केचिन्महार्षयः वदन्ति तत्कथं स्वामिन् यथार्थं कथयस्वमे इति जैमिनिप्रश्रे देवदेवस्य वचसोविषयस्तत्र जैमिने । ये वीर भद्रशपिताश्शिवभक्तिपराङ्मुखाः । शंभोरन्येषु देवेषु ये भक्ता ये न दीक्षिताः । ये शुद्धकर्मिणश्शिभक्तिपराङ्मुखाः शंभोरन्येषु देवेषु ये भक्ता ये न दीक्षिताः ये शुद्धकर्मिणश्श्म्भो रन्यत्र समबुद्धयः ॥ तेषामनर्हमीशस्य तत्प्रसादचतुष्टय मिति व्यासवचनं द्दश्यते । अन्यानि चादीक्षिताना मभक्तानां शिवनिर्माल्ययोग्य मित्यर्थे कामिकादिप्रसिद्धानि वचनानि प्रागुदाह्रुतानि । ननु शिवनिर्माल्यं सकलपातकहरं सकलव्याधिनिवर्तक मखिलयत्रफलप्रद मशेषतीर्थस्त्रानतुल्यं भुक्तिमुक्त्येक साधनमिति शिवशास्त्रज्ञैरुद्धृष्यते भक्तिदीक्षारहितैर्नभक्ष्यं नस्प्रष्टव्य मित्यप्युच्यते । कथमेतदुपपद्यते । तथ सकलपापनिवर्त नशक्त्यादियुक्तं सर्वप्रायश्चित्तादि वच्छिवनामकीर्तनवद्वा सर्वसाधारणीभवितुमेवहि योग्यं । कथं केषाञ्चित् परिहरणीयं स्यात् । अतश्शिवनिर्माल्यं निकृष्टमित्येव केषाञ्चित् परिहरणीय मासीदिति कुतो नभवति । हरदत्ताचार्यैरपि सममुक्तरीत्योत्कर्षापकर्षसाधारण्येनैवोक्तम् - ’उत्कर्षतः परिहरत्यपकर्षतो वा का वासना भवति कस्य कृते न विद्मः । यद्दीक्षितस्य पतितस्य च तुल्यरूपं प्रत्यादिशन्ति मुनयः कमनीयंअन्नम् ॥ चण्डाल चण्डिलचितानल शौण्डिकानां गोब्राह्मण ज्वलनदीक्षितयोषितां वा । स्पर्शःकथं भवति भावनया निषिद्धः स्पृष्टेषु वा शिवकथा विहिता विशुद्धिः ॥ वर्जयान्नमाहुरपि दीक्षित मग्निकल्पं भोज्यान्नमेव कृतराजपरिक्रयं तम् । शङ्खास्थि पावन मपावन मस्थिनृणामित्थं स्थिते वचनमत्र परायणं नःइति॥ तस्माद्विविच्येदं कथनीयंइति । किमुत्कर्षतः शिवनिर्माल्यं केषांचित्परिहरणीयं अपकर्षतोवेति । उच्यते । शिवनिर्माल्यं सकलपापहरत्वादिसर्वोत्कृष्टगुणशालीत्यत्र तावन्नविवादावकाशः । येषु पुराणागमेषु केषांचित्तन्निषेधः कृतः तेष्वेव तथाविधगुणशालीत्यपि प्रतिपादितत्वात् । श्रूयन्तेहिपुराणागमेषु वचनानि- पादोदकं च निर्माल्यं भक्त्या धार्यं प्रयत्नतः । न तं स्पृशन्ति पापानि मनोवाक्कायजान्यपि ॥ भक्षये द्यो नरो भक्त्या पवित्रमिति शंसितः । शुद्धात्मा ब्राह्मणस्तस्य पापं क्षिप्रं विनश्यति ॥ मत्प्रसादोदकं पुष्पं सदा धार्य मिहाश्रितैः । रोगिभिश्च विशेषेण विषदिग्धैश्च यत्नतः ॥ स्वेष्टलिङ्गे च यद्दत्तञ्चरुवत्तन्नसंशयः । राजसूयसहस्रस्य फलं प्राप्नोति नारद । पृथूदकं महातीर्थंगङ्गा च यंउनानदी । नर्मदा सरयूर्विप्रास्तथा गोदावरीनदी । सदासन्निहितास्त्वेता श्श्ंभोः स्न्रानोदके मुने । शंभोस्स्नानोदक्ं सेव्यं सर्वतीर्थमयं हि तत् ॥ अयुतं योगवां दद्याच्छ्रोत्रियायाहिताग्रये । मम पादजले स्न्रात्वा तत्फलं समवप्नुयात् इत्यादीनिच ॥ वैद्यशास्त्रेच - निर्माल्यसलिलं प्राश्य देवदेवस्य शूलिनः क्षयकुष्ठज्वरश्वासैर्मुच्यते किल्बिषै रपि इति ॥ रामायणेऽपि -तत्र देवर्षिगन्धर्वा वसुधातलवासिनः । भवांगपतितं तोयं पवित्रमिति पस्पृशुरिति ॥ भागवतेऽपिकि वा शिवाख्य मशिवं नविदुस्त्वद्न्ये ब्रह्मादयस्तदवकीर्यजटाःश्मशाने । तन्माल्यभस्मनृकपालवसत्पिशाचैर्ये मूर्द्धभिर्दधति तच्चरणावसृष्टमिति ॥ एवं परमपावनस्यापि शिवनिर्मालस्य स्पर्शे केषांचिन्निषेधश्शिवलिङ्गस्पर्शे निषेध इव तोषमनधिकारप्रयुक्त एव । यथाहि पूर्वं लौकिकशिलाविशेषरूपमपि शिवालिङ्गं प्रतिष्ठासंस्कारेण निरस्तमायाविकारभूताशुद्धरूपं चिन्मयं जातमिति तदनन्तरम् दीक्षितानामस्पृश्यंआशीत्, एवं निर्माल्यंअपि निरीक्षणादिसंस्कारवृन्देन तथाभूतं जातं तदनन्तरं शिवेन स्वोपभोगयोग्यंइत्युपभुक्तञ्चेत्यतिविशुद्धं जात मतस्तेषामस्पृश्यंआसीत् । स्पृश्यंआसीत् । एतदभिप्रायेणोक्तं वातुळोत्तरेसुप्रतिष्ठितलिङ्गेषु न यथापूर्वभावना । तथा शिवप्रसादस्य पूर्वनामनसंस्मरेत् इति ॥ एवंभूतं शिवनिर्माल्यं दीक्षया विधूतकल्मषाणां छिन्नपाशानांशिवभक्तानामेव शिवलिङ्गमिव स्पृश्यं तदाज्ञया भोज्यञ्च । ते हि शिवभक्तश्शिवदीक्षया प्रतिदिवसपरिचीयंआनभूतशुद्धिदण्डमुण्ड कलान्यासेन च शिवलिङ्गवच्छिवनिर्माल्यवच्चाप्राकृतरूपा स्संपन्नाः हस्तपादादि साधर्म्याद्रुद्रान्ममवपुर्धरान् । प्राकृतानेव मन्वानो नावजानाति बुद्धिमान् इति वायु संहितावचनात् । यत्तुसकलपापहरत्वादिगुणवत्वे सर्वप्रायश्चित्तवक्तिमिति सर्व साधारणं नजातमिति शङ्कितं तदप्येतेन निरस्तम् । अतिशुद्धशिवनिर्मल्यस्पर्श एवान्येषा मनधिकारस्योक्तत्वात् । नहि ब्रह्महत्यादिमहापातकहरमिति अघमर्षणादि वैदिकसूक्तं वेदश्रवणेऽप्यनधिकारिणामत्रैवर्णिकानां साधारणं भवति । नच तावता वैदिकसूक्तस्य कश्चिदपकर्षः । किंचोत्कर्ष एव । तदभिप्रयेणैव पुराणोष्वीश्वरवचनं अशुद्धात्माऽशुचिर्लेभान्मद्भुक्तं पावनं परम् । भक्षयन्नाशमाप्नोति शूद्रोह्यध्ययना दिव इति ॥ यत्तु शिवनामवदतिविशुद्धमपि शिवनिर्माल्यं सर्वसाधारणं किमिति न जातमिति शङ्कितं तत्र ब्रूमः । अतिविशुद्धमप्राकृतमपि शिवनाम शिवाज्ञया सर्व साधारणं जातम् । तद्धटितं वैदिकं पञ्चाक्षरं जीवरत्नमपि । तथाहि वायुसंहितायाम् कलौ कलुषिते काले दुर्जयेदुरतिक्रमे । अपुण्यतमसाच्छन्ने लोके धर्मपराङ्मुखे ॥ क्षीणेवर्णसमाचारे संकरे समुपस्थिते । सर्वाधिकारे संदिग्धे निश्चिते वा विपर्यये ॥ गुरुपदेशेविहितेगुरुशिष्यव्यतिक्रमे । केनोपायेन मुच्यन्ते भक्तास्तव महेश्वरेत्यंबिकायाः प्रश्ने । शिववचनम् - आश्रित्यपरमां विद्यां हृद्यां पञ्चाक्षरीं मम । भक्तयाच भावितात्मनो मुव्यन्ते कलिजानराः ॥ मनोवाक्कायजैर्दोषैर्वक्तुं स्मर्तुमगोचरैः । दूषितानां कृतघ्नानां निर्दयानां खलात्मनाम् ॥बद्धानां वक्रमनसा मपि मत्प्रवणात्मनाम् ॥ मम पञ्चाक्षरीविद्या संसारभयतारिणी । मयैव मसकृद्देविप्रतिज्ञातं धरातले ॥ पतितोऽपि विमुच्येत मद्धक्तो विद्ययाऽनये ति ॥ पुनश्च कर्मयोग्यो भवेन्मर्त्योऽपतितो यदि सर्वथा । कर्मायोग्येन यत्कर्म कृतं तन्नरकायहि ॥ ततः कथं विमुच्येत पतितोविद्ययाऽनयेति अंबिकाप्रश्र्ने। शिववचनम् सत्यंएतत् त्वया प्रोक्तं तथाऽपि श्रृणु सुन्दरि । रहस्यंइति मत्वैतत् गोपितं यन्मया पुरा ॥ स्वकर्मपतितो मर्त्यः पूजयेद्यदि मोहतः । नारकी स्यान्न सन्देहो मम पञ्चाक्षरं विनेति ॥ एवं शिवाज्ञयासर्वसाधारण्यापादनादेवेदमाज्ञा सिद्धमित्यपि तत्र व्यवहृतम् । तदल्पाक्षर मर्थाढ्यं वेदसारं विमुक्तिदम् । आज्ञासिद्ध मसंदिग्धं वाक्य मेतच्छिवात्मकमिति । तस्मादतर्कनीयश्शिवनाम्नो महिमेति तस्यपतितचण्डालादिसाधारण्यं युक्तमेवेत्यलं प्रपञ्चेन ॥ प्रकृतमनुसरामः ॥

यत्तु सदाशिवस्य निर्माल्यं मनुष्याणां नभोजनमित्युदाहृतं , तच्चण्डसमर्पित सदाशिवनिर्माल्यविषयं ॥ कामिके निर्माल्यं तुसमानीय चण्देशाय निवेदयेत् । यतो निर्मलतां याति तन्निर्माल्यं प्रकीर्तितम् ॥ चण्डस्याचमनं दत्वा निर्मालयन्तु विसर्जयेत् । अगाधेऽभसिवाऽग्रौवा गवां वा विनिवेदयेदिति चण्डसमर्पणानन्तर मेव जलादिषु प्रतिपत्तिविधानात् । तत्रैव -चण्डभोज्यं दुराधर्षं वर्जनीयं प्रयत्नतः इति देवस्वं चण्डभोज्यं वा नान्यभोगाय कल्प्यत इति च चण्डद्रव्यस्य सर्वाभोज्यत्वप्रतिपादनेन तावन्मात्रस्यैव जलादिषु प्रतिपत्यपेक्षत्वाच्च । नन्वेवं सति सर्वमपि शिवलिङ्ग निर्माल्य मभोज्यंएवेत्युक्तं भवति । लेह्यचोष्यान्नपानादि तांबूलंस्त्रग्विलेपनम् । निर्माल्यं निखिलं तुभ्यं प्रदत्तं तु शिवाज्ञयेति चण्डसमर्पणमन्त्रलिङ्गानुसारेण सर्वास्यापि शिवनिर्माल्यस्यचण्डायसमर्पणीयत्वावगमादिति केचित् । मैवम् । कामिके - परार्थपूजायाम् ऎशान्यां पूजयेच्चण्डं गन्धपुष्पादिभिः क्रमात् । तस्मै समर्पयेत्सर्वं निर्माल्यं यत्प्रकल्पितमिति सर्वस्य निर्माल्यंस्य चण्डेशाय समर्पणीयत्वपक्षमुक्त्वा लिङ्गमूर्ध्निस्थमित्येके पिण्डिकास्थमथापरे । ऐशान्यापिण्डिकास्थंवा बाह्येचण्डगृहेनयेदिति गन्धपुष्पनिर्मालयैकदेशसमर्पणपक्षस्याप्युक्तातया त न्नयायेननिवेदितान्नेऽप्येकदेशसमर्पणपक्षाङ्गीकारोन्नयनात् । अन्यत्रय शिवोपभुक्तं स्त्रग्गन्धमन्नपानादिकं तथा । निवेदितमिति प्रोक्तं सर्वपापहरं परम् ॥ निर्माल्ये षट् विधे भोज्यंएकमेव निवेदितमिति चण्डद्रव्यात्पृथक्निवेदितसद्भावस्य तद्भोज्यतायाश्च साक्षादेव प्रतिपादनाच्च । आत्मार्थपूजायां तु नैतच्छङ्कावकाशः । कामिकएव शिव पूजानिरूपणानन्तरं ’अन्ते चण्डेश्वरं यजेदित्युपक्रम्य बाणे लोहे चले सिद्धे न चण्डेशस्स्वयंभुवीति चण्डपूजानिषेधात् । अजितेऽप्यात्मार्थपूजायाम् - न द्वारिपूजा कर्तव्या न चण्डेशनिवेदनम् । नाममन्त्रहविस्तत्र न नित्योत्सवमेवच इति तत्प्रति षेधात् ।यदितु प्रागुदहृतकालोत्तरवचनानुसारेण चण्डपूजाक्रियते , तथाऽपि न दोषः । अंशुमति चण्देशार्चनपटलेषु केवलंसहजं चैव स्वतन्त्रं च त्रिधामतम् । आत्मार्थं केवलं प्रोक्तं मण्डलेतु समर्पयेत् ॥ यामाङ्गं सहजं ज्ञेयं चण्डरूपं प्रतिष्ठितम् । ग्रामाङ्गं चेत् स्वतन्त्रंस्याच्चण्डेश्स्यार्चनं त्रिधेति चण्डेशार्चनत्रैविधयंउप क्रम्यात्मार्थयजनान्तचण्डपूजायां विलेपनं च दानं च दत्वा तन्मूलमन्त्रतः । नैवेद्यं चैवतांबूलं तन्मूलेनैव दापयेदिति पृथगेव गन्धपुष्पादिकमुक्त्त्वा केवलस्यार्चन प्रोक्तं सहजस्यार्चनं श्रृणु । अन्तर्मण्डलदेशे तु मण्डलस्य च गोचरे ॥ चण्डेशं स्थाप येद्विद्वात्रिर्माल्येनैवचार्चयेदिति यामाङ्गचण्डेश्वरपूजायामेव निर्माल्यसमर्पणस्योक्तत्वात् । सिद्धान्तसारावळ्यामापि चण्डपूजाप्रकरणे -नैवेद्यं तद्विधानोक्तं दत्वा तांबूलसंयुतम् ॥ यामाङ्गश्चेच्छिवेनोपभुक्तं चापि निवेदये दित्युक्तत्वाच्च। सदाशिवस्यनिर्माल्यं चण्डेशायसमर्पयेदिति आत्मार्थपूजागतसूक्ष्मवचनानुरोधेन चण्डेशाय निर्माल्यसमर्पणपक्षेऽपि नदोषः । परार्थपूजोक्तरीत्या तदेकदेशसमर्पणसंभवात् । स्मृतिनिबन्धनेषुच विष्वक्सेनाय दातव्यं नैवेद्यञ्च शतांशकम् । पादोदकं प्रसादं चलिङ्गे चण्डेश्वराय चेतिनिवेदितशतांशस्य चण्डांशस्यैव चण्डभागत्व प्रतिपादनाच्च । एवं सदाशिवस्य निर्माल्यंइति सुप्रभेदवचनस्य कामिकवचनाद्यनुसारेण यत्सदा शिवनिर्माल्यं चण्डेशाय समर्पितम् तन्मनुष्याणांनभोज्यंइत्यर्थः ॥ अथवैवं तद भिप्रायः शिवस्य निर्माल्यं शिवदास्यभावरहितानां पशुप्रायाणां केवलमनुष्याणां नभोज्यं । अतः काम्यतया परार्थपूजाया मात्मार्थपूजायांवा समृद्धमहाहविर्निवेदने सति तावद्भोजनासमर्थानां देवालये परिचारकाणां पूजकगृहवासिना मन्येषाञ्च शिवदीक्षावतां शिवभक्तानामलाभे तेभ्योदत्तवशिष्टं यथाकथञ्चिन्मनुष्पमात्रेन दातव्यं । किंतु गोगजेभ्यो देयं । अगाधेऽम्भस्यग्रौवा क्षेप्तव्यं भूमौ वाखातव्यंइत्येतत्परम् । यथाऽश्व्मेधादिक्रतुषुऋत्विजां हविश्शेषभक्षणसामर्थ्या भावेऋत्विग्भ्योदत्तावशिष्टंहविरनुपनीतेषु वर्णान्तरेषु नदातव्यत् । किंतूपनीतेषु ब्राह्मणादिषु दातव्यंअग्रौ वाक्षोप्तव्यंइत्येतत्परं हविश्शेषान्भक्षयितु मृत्विजश्चेन्न शक्रुयुः । विप्रेभ्यस्संप्रयच्छेयुः क्षिपेयुर्वा हुताशन इति वचनम् । यथावा ब्रह्मणोच्छिष्टभोक्तृ तद्दासशूद्राभावे तदुच्छिष्ट मप्सुक्षेप्तव्यं भूमौवाखातव्यंइत्येपर मशक्तौभूमौ निखनेदप्सुवा प्रवेशये दितिवचनम् । एतदभिप्रायेणैवोक्तं हरदत्ताचार्यैः यद्बाह्मणस्त्वमसिनाकसदां निकाये तुभ्यं निवेदितमभोज्यंइति स्मरन्ति । अच्छिष्ठमीश्वर विशिष्टमपि द्विजानां भूमौ निखेय मथवाऽम्भसिमज्जनीय मिति । अस्य श्लोकस्य उच्छिष्ट भोक्तृदाससद्भावेऽपि तदुच्छिष्टं भूमौ निखेय मंभसिवा मज्जनीयंइति न तात्पर्यं। उच्छिष्टमन्नं दातव्यंशीर्णानि वसनानिचेति दासेन प्रपन्नाय शुश्रूषुशूद्रायोच्छिष्टदान स्मरणात् ॥ जीर्णान्युपानच्छत्रवासः कूर्चान्युच्छिष्टाशनं शिल्पवृत्तिश्चेति शुश्रूषुशूद्र-धर्मस्मरणाच्च। एवमेव तुभ्यं निवेदितं भोज्यंइत्यत्रापि शिवनिवेदितभोजनार्हस्य शिवदास्यं प्रपन्नस्यालाभे यस्मैकस्मैचिन्नदातव्यं किन्तु खननादिनैव तत्प्रतिपादनीय मिति तात्पर्यं । इत्थमनेन श्लोकेनाचार्यै रुत्कर्षतएवनिर्मल्यं दासादिरिक्तैः परिहार्यं नत्वपकर्षत इति विभावितमेव । उत्कर्षत इत्याद्यनन्तरश्लोकैस्तु शिवोत्कर्ष निरूपणग्रन्थे तत्प्रसादोत्कर्ष निरूपणं नोपयोगीति विभावनाय प्रौड्यसममुक्तरीति रवलंबिता । यानितु स्वेष्टलिङ्गसमर्पितमपि भ्रातृपुत्रभगिन्यादिभ्य एव देयंइत्येवं प्रतिपादितानि तान्याग्निकार्यरूपभोजनकर्तृशिवार्चकविषयाणि। तेन तत्स्वयंभोक्तुमशक्यं । शिवाग्निकार्यरूपस्वभोजनेनैव प्रसङ्गात् आपत्तिरूपस्वकार्य स्यापि सिद्धेः । अदिक्षितेभ्यस्तु तद्दानंप्रतिषिद्ध्ं इष्ट्यादि हविश्शेषवदुपेक्षापरिहाराय न्यायतो भक्षणे-नैव प्रतिपादनीयं । दीक्षितानाञ्च तद्भोजनं महाफलप्रदम् । अतः केभ्यो देय मित्याकाङ्क्षयां स्वगृहदीक्षावत्वेऽपि येऽग्रिकार्यानधिकारिणः स्रीबालादयस्तेभ्योदेय मित्येवंपराणि । यत्तु कामिके निर्माल्यलङ्घनं कृत्वा दक्षिणस्यायुतं जपेत । लङ्घनेन समस्स्पर्श स्समे विक्रयभक्षणे इति लङ्घ्ननिर्माल्यस्पर्शेऽपि दीक्षितानां प्रायश्चित्तविधानम् । यच्च यन्निर्माल्येन संस्पॄष्टं तद्भुजा पुरुषेण वा। पादोनं तत्र पूर्वोक्तं स्पर्ह्स्लङ्घनभक्षण इति निर्माल्यतद्भक्षयितृस्पृष्टस्य स्पर्शे प्रायश्चित्तविधानं तत्र सर्वत्रापि निर्माल्यपदं बहिः क्षिप्तनिर्माल्यविषयं । तस्मिन् प्रायश्चित्तप्रकरणे देवस्वं देवताद्रव्यं नैवेद्यञ्च निवेदितम् । चण्डद्रव्यं च निर्माल्य निर्माल्यं षड्विधं भवेदिति बहिः क्षिप्ते विशिष्य निर्माल्यसंज्ञाकरणात् । पिण्डिकारथं न निर्माल्यंअपिदेवे विसर्जित मितिदेवविसर्जनानन्तरमपि बहिः क्षेपर्पयन्तस्पर्शप्रायश्चित्तपरिहाराय प्रायश्चित्तविधानगतनिर्माल्यशब्दानां सर्वनिर्माल्यविषयत्वे तत्र बहिः क्षिप्तेति विशिष्य निर्माल्यसंज्ञाकरणस्य वैयर्थ्यप्रसङ्गात् । निसर्जनानन्तरमपि बहिः क्षेपपर्यन्तं निर्माल्यत्वाभाववर्णनस्यासामञ्चस्यप्रसङ्गाच्च । देवभूम्यादिस्पर्श तत्संस्पॄष्टस्पर्शेषु दोष भावेन स्पर्शप्रायश्चित्तगतनिर्माल्यशब्दानां विशेषविषयत्वावश्यंभावाच्च । बहिः क्षिप्तञ्च तदुच्यते यन्महाहविर्निवेदनादिषु भक्तपरिचारकेभ्यो दत्तवशिष्टं गोगजादिभ्यो बहिनीतं जलादिषु क्षिप्तं बहिर्बल्यर्थं दत्तं तत्सर्वं वचनबलाद्धूपोपस्थाननान्तरंधूपव दस्पृश्य मेव । नन्वेवं तर्हि तत्र निर्माल्यभक्षणादिप्रायश्चित्तोपदेशानां बहिः क्षिप्तमात्रविषत्वे देवस्य देवताद्रव्यनिवेद्यचण्डद्रव्याणां भक्षणादिषु प्रायश्चित्तविधानं नलभ्यत इति चेन्न । तत्रैव निर्माल्यभक्षणोपेक्षणदानविक्रयलङ्घनस्पर्शेषु,निर्माल्यतद्भक्षयितृस्पृष्टभक्षणलङ्घनस्पर्शेषुच प्रायश्चित्तविधानानन्तरं देवायतनवस्त्वन्यद्देवग्रामादि संभवम् । व्रीह्यादियेनकेनैवोपाधिनाऽऽदायभक्षणम् ॥ करोति यस्स संमूढोमलिनःस्तेनकृन्मत इत्यादिना देवस्व देवताद्रव्यनिवेद्यचण्डद्रव्याणां भोगदानयोःपृथगेवस्तेयप्रायश्चित्तवर्णनात् । सूक्ष्मागमे -निर्माल्यस्य निवेद्यस्य लङ्घने दानकर्मणि । चान्द्रायणं चरेत्तत्तुगोनागानां विनिक्षिपेदिति निर्माल्यात्पृथक् निवेद्यग्रहणादपि प्रायश्चित्तोपदेशगतनिर्माल्यशब्दानां विशिष्य निर्माल्यसंज्ञिक बहिः क्षिप्तमात्रविषयत्वं ज्ञायते । अन्यथा तेषां षड्विधनिर्माल्यपरत्वे निवेदनस्यापि तदन्तर्भूततया प्राक् निवेदनग्रहणं व्यर्थं स्यात् । यत्तु कामिक एव स्नानपानीयदुग्धाद्यैर्यदि सिक्रो भवेत्तदा । स्नायात् प्रक्षाळयेत् द्वेधानाभे रूर्द्ध्वमधस्तथा ॥ चललिङ्गेऽप्ययं न्यायोविहितो यज्ञमन्दिरे इति शिवस्याभिषेकसमये अभिषेकजल दुग्धदध्यादिकरण सेकेनाप्यूर्द्ध्व तदधोगात्र विभागेन स्नानप्रक्षाळन विधानं , तत् शिवाभिषेकजलादिचिन्दूनामर्चकं प्रति अपवित्रताभिप्रायेण न भवति । शिवाभिषेकजलादिप्राशस्त्यस्य प्राक्प्र पञ्चितत्वात् । किन्तु तदनन्तरमर्चकेन करिष्यंआणं शिवस्य गन्धविलेपनादिकं त न्निर्माल्यसंसिक्तगात्रेण कर्तुमयुक्तम् , गुरोरभ्यङ्गस्नपनं कृतवता तत्तैलबिन्दुसंसिक्त गात्रेण शिष्येण गुरोर्गन्धविलेपनादिकमिवेत्याभिप्रायेण । एवमन्यान्यप्येवं संभावि तानि वचनानि नेतव्यानि । तदित्थमग्रिकार्यबुद्ध्या भुञ्जानै र्निवेदितशेषं भोक्तव्यं । दास्यबुद्ध्या भुञ्जाने र्निवेदितं भोक्तव्यंइति व्यवस्था निरवद्या । तथाच वायुसंहितायामपि दर्शितम् -ततस्स्वयञ्ज भुञ्जीत शुद्धमन्नं यथासुखम् । निवेदितंवा देवेशे तच्छेषं वाऽऽत्मशुद्धये ॥ श्रद्दधानो नलोभेन न चण्डाय समर्पितम् । गन्ध माल्यादि यच्छान्यत्तत्राप्येष समो विधिः ॥ नतुतत्र शिवोऽस्मीति बुद्धिं कुर्याद्विचक्षण इति ॥ निवेदितं भुञ्जानः स्वहृत्पुण्डरीकान्तरवह्निमध्यगतशिवभावनय स्वस्य शिवाग्निकार्य रूप शिवपूजाकर्तृतामभिप्रेत्य श्रीशिवो‍ऽहमिति बुद्धिं न कुर्यात् । किन्तु शिवदास्यबुद्धिमेव कुर्यादित्यर्थः । एवं निवेदितान्नभोजनं कुर्वता प्राणाहुतयोऽपि निवेदितेनैव कर्तव्याः प्राणाग्रिहोत्रं यः कुर्याच्छिवस्यैव प्रसादतः । अश्वमेधायुतं पुण्यं सिद्धे सिद्धे भवेन्नरः इति शिवपुराणवचनात् ॥

॥भोजनविधिः ॥

अथभोजनविधिः ॥ स्वाहान्तैः स्वसूत्रोक्तमन्त्रैःहुत्वातान्विसर्जयेत् । एवमग्निकार्यं निर्वर्त्यधौताङ्घ्रिकर स्ममाचान्त श्शिवभक्तैस्सदाचारैस्सहितो हीनजाती यानदीक्षितानेकपङ्क्तौ परिहरन् भोजनस्थानमासाद्य पीटे प्राङ्मुख उपविश्य चतुरश्रेण हस्तमानेनाचार्यपुत्रसाधकसमयिक्रमेण चतुस्रिद्व्येकरेखाङ्कितपरितोभस्मरेखांकितेन मण्डले नभूषितभूतले सुवर्णरजतताम्रलोहान्यतमनिर्मितं कांस्यनिर्मितं वा सप्तधा भस्मना शोधितमघोराभिमन्त्रितं तदभावे कदळीपलाशपद्मचूतमधूकाद्यनिन्दितपत्रं वा पात्रं निवेश्य तत्र घृतेनोपस्तिर्य परिवेषितं द्विरभिघारितं सव्यंञ्जनं शुद्धमन्नमस्रेण संप्रोक्ष्यत्र्यक्षरमृत्युञ्जयपूर्वकेण मृत्युञ्जयाय वौषडिति मन्त्रेण सप्तवारमभिमन्त्र्य यथावर्णं परिषेचनादिकं कृत्वाग्रासार्द्धमात्रेणात्रेन नागकूर्मक्रकर देवदत्तधनञ्जयेभ्यः उपप्राणवायुभ्यः स्वाहेति स्वस्यदक्षिणभागे मोमयोपलिप्ते मण्डले दद्यात् । ततस्सव्य हस्तकनिष्ठिकया स्त्रवणेन नागादिभ्यश्चुळकोदकं दत्वा माषामज्जनार्हं शिष्टजलममृत मन्त्रेण प्राश्य प्राणाहुतिपञ्चकं कुर्यात् । तेन प्राणापानव्यानोदानसमानानां क्रमेण तदावाहिताना मात्मभूतयोनयः पाताळतलवासिनः पितरो देवा इत्येतेषाञ्च तृप्तिंभावयेत् । ततो यथाकिञ्चिदुच्छिष्टान्नमादाय नरकवासिभ्यःस्वाहेति भूमौ दत्वा उत्तरापोशनानन्तरं तच्छेषजलं कनिष्ठाङ्गुळ्यानि स्राव्य हस्तोद्वर्तनादि शुद्धाचमनान्तं कर्म कृत्वा भुक्तदोषशुद्ध्यर्थं दक्षिणकराङ्गुष्ठजलेन दक्षिणपादाङ्गुष्ठाग्रस्थकालाग्रिरुद्रं सेचयेत् । अनिवेदितभोजिनां तु भोजने विशेषः प्रागेव सुप्रभेदोदाहरणेन दर्शितः । निवेदितभोजिनामनिवेदितभोजिनाञ्च भोजनकालादन्यन्न यदन्यदौषधतांबूलपानीयादि भोज्यं गन्धपुष्पादि भोग्यं वोपतिष्ठते, तत्सर्वं मनसावादेवाय समर्प्यैव भोक्तव्यं । पत्रं पुष्पं फलं तोय मन्नपानाद्य मौषधम् । अनिवेद्यनभुञ्जीत भगवन्तं समाहित इति कामिकवचनात् । उपभोगाय पुरतो वस्तु यद्यदुपस्थितम् । तत्तत्समर्प्य देवाय विदधीतात्मसा त्ततः इति वातुळवचनाच्च । यत्तु- अन्नाद्यंऔषधं तोयं पत्रं पुष्पं फलादिकम् । शिवस्य दत्वा तचछेषं भिज्यं भुञ्जीत बुद्धिमा नित्यौषधादे र्निवेदित शेषस्य बोजनविधानं , तत् कार्यार्थमनिवेदितभोजनं कुर्वतो भोजनमध्यग्राह्यौ षधादिविषयं । अन्यत्र शिवदासानां शिवोच्छिष्टमेव ग्राह्यं । किञ्च भक्तेन यक्तिञ्चित्फलमुद्दिश्यया क्रिया लौकिकी वैदिकीवा कर्तुमिष्यते सा सर्वाऽपि शिवाराधन रूपेति भावेन कर्तव्या । तत्तत्क्रियाजन्यसुखमपि शिवस्तद्भोक्तेति शिवे समर्प्यतद्भुक्तमेव सुखं मया भुज्यताइति भावेन भोक्तव्यं । एवं विनैव स्वयत्नमुपनता श्शब्द स्पर्शरूपरसगन्धाख्या विषयाश्च शिवसमर्पण पूर्वकं तदुच्छिष्टबुद्ध्यैवस्वेन्द्रियैरनुभवितव्याः तत्तद्विषयानुभवजन्यंसुखमपि तदुच्छिष्टबुद्धयैवभोक्तव्यं । या या क्रिया विधाताव्या प्रस्तुता जायते पुरः । तां तां कुर्यान्महादेवसमर्पितधिया सुधीः ॥ इन्द्रियादागतं किञ्चिद्यत्सुखं तच्छिवार्पितम् । कृत्वा प्रसादं भोक्तव्यं तदिन्द्रिय मुखेनचेतिवातुळ्श्र्वणात् ॥ तदर्धंच भक्तेन सदा सावधानेन भाव्यं । संयोगेषुवियोगेषु सावधानोनिरन्तरम् ॥ गच्छन्तिष्ठन्स्वपन्जाग्रद्भुञ्जानो मैथुनेरतः ॥ यश्शिवार्पितचेतस्कोभक्तिमांस्तु नचान्यथे तिबृहत्कालोत्तरे श्रवणात् । एवं क्रिया समर्पणपूर्वकं क्रियां कुर्वतः विषयसमर्पणपूर्वकं विषयाननुभवत स्तत्तज्जन्यसुख समर्पणपूर्वकं सुखं भुञ्जानस्य च सावधानस्य भक्तस्य पूर्वजन्मवासनान्ते क्कचित् क्कचित् प्रमादान्निषिद्धक्रियां कुर्वतोऽपि निषिद्धविषयाननुभवतोऽपि निषिद्धसिखं भुञ्जानस्यापिनपापलेपोभवति । किंतुसर्वं शिवसमाराधनमितिभावयत स्सर्वमपि शिवप्रीतय एव भवति । तत्रात्मभोगार्थं नृत्तावलोकनहर्म्योपवनदीर्धिकादिक्रीडारूपां क्रियामारभमाणस्तत्तत्क्रियासमये संभावितानां वाक्पाणिपादपायूपस्थरूपकर्मेन्द्रिय व्यापारसाध्यानां श्रोत्रादिज्ञानेन्द्रियपञ्चके वागादिकर्मेन्द्रियपञ्चके च क्रमेणाधिष्ठातृत्वेन सन्निहिताना मीशानादीनां श्रोत्रादिवागादीनि स्वकीयश्रोत्रादिष्वैक्येनानुसंधाय तत्तदिन्द्रियव्यापारसाद्ध्यसुखान्यैशानादि मूर्तिरधिष्ठात्राशिवेनानुभूयंआनानि विभाव्य तान्येव सुखानि शिवोच्छिष्टबुद्ध्या स्वयं भुञ्जीत । अयत्नोपनमद्विषयसुखसमर्पणं तत्तद्विषयोपभोगसमयेषुसावधानेनकर्तुमशक्तः प्रातर्वाशिवपूजावसानेवाभविष्यदेत त्समयपर्यन्तं भावितायत्नोपनमच्छन्दरूपरसगन्धात्मकविषयानुभवतज्जन्यसुखानि शिवायार्पयामीति युगपदेवार्पयेत् । एवं युगपद्विषयार्पणं हृदयादिषु वा हृदयादि स्थानभावितस्यसांवशिवस्य श्रोतादिषुवा, हृदयादिस्थानभावितस्य सदाशिवस्य क्रमादीशानादिमुखगतश्रोत्रादिषु वा स्वकीयश्रोत्राद्यैक्येन संहितेष्वीशानादीनां श्रोत्रादीषुवा कर्तव्यं । सर्वत्रापि समर्पणे नमोन्तशिवमन्त्र एवमन्त्रः । तस्यच शिवायेदं नममेति अर्थो भावनीयः सनार्थो मकारस्य जीववाधकस्य षष्ठ्यन्तततया लभ्यत इति सर्वमेतदतिरहस्यं । एवं प्रतिदिनंप्रातश्शिवचिन्तनंशक्यस्त्रानविभूतिरुद्राक्ष धारणसंध्योपासनपूर्वकं त्रिकालंद्विकालमेककालंवा चत्वारिंशता षोडशभिर्दशभिः पञ्चभिरुपचारे रष्टपुष्पिकामात्नेण वा शिवं पूजयन् यथावसरंशिवशास्त्राण्यधीयान श्शिवकथास्समाकर्णयन् भोजनकाले शिवाग्निकार्यबुद्ध्या शिवनिवेदितशेषं वा शिवदास्यबुद्ध्या शिवनिवेदितंवा स्वीकुर्वन् अन्यत्तांबूलपानीयगन्धपुष्पादिभोग्यजातं शिवसमर्पितं जानन् चिकीर्षितं कर्मजातं तत्फलरूपाणां सुखानां शिवोपभोग्यत्वं विभाव्य शिवाराधनबुद्ध्या कुर्वाणः स्वयत्नमनपेक्ष्य उपनतानपि विषयान् तत्तद्विषयोपस्थितिसमयेषु युगपद्वा शिवार्पितान्विदधानः सर्वाण्यपि सुखानि शिवोच्छिष्ट बुद्ध्यैवानुभवन् बहिर्लौकिककार्यविचारकालेप्यनन्तशिवनामानुसन्धानेन सफलयन्न न्तरध्वनि गमागमाभ्यां विहरतीं निरतिशयप्रकाशाममृतरूपिणी मानन्दलेखामपि समयेष्वाकलयन् पञ्चाक्षरपरदेवता मशेषोपनिषदन्विष्यंआणचरणांबुज मखिलदेवता सार्वभ्ॐअ मपाकरुणांबुधि माश्रितरक्षाधुरन्धर मंबिकयासह निजहृदयजलरुहकुहरे विहरमाणमानन्तसन्दोहमूर्ति परमशिवमनवरतमन्तर्द्दशावलोकयन् इष्टबन्धुभिस्सह सुखमासीत् ॥

वेलूरधीशचिनबोम्मविभोरुदारे चित्ते च धामनि चिरादभिवर्धमानाम् । अर्चाविधां पशुपते रमराभिनन्द्य मित्थं समाचकलमीश्वरशासनेन ॥ सद्राजयोगनिजचंचुरनाहताज्ञा शक्त्यादिसारसमुदञ्चितदिव्यतेजाः । आवाहनक्रमकलानिपुणोऽतिधीरः श्रीबोम्मभूपतिलकश्शिवपूजकस्सयात् ॥ करोतु ज्वरकण्ठेशस्स्वकीयार्चनचन्द्रिकाम् । आकल्पस्थायिनी मेनां द्दुस्थले चन्द्रिकामिव ॥ हरिः ओम् ॥ शुभमस्तु । जुरुभ्यो नमः ॥ भजामिज्वरकण्ठेशमृत्युञ्चयपदांबुजम् । यदाश्रितो नखव्याजाद्भाति जैवाकस्सदा ॥ शिवार्चनाचन्द्रिका समाप्ता॥ शिवार्चनाचन्द्रिकायाः विषयसूचिका ॥ विषयाः पृष्ठे दन्तधावनविधिः स्नानविधिः संक्षिप्तशैवसन्ध्याविधिः भस्मधारणविधिः त्रिपुण्ड्रविधिः रुद्राक्षधारणविधिः सकळीकरणप्रकारः द्वारपालार्चनम् आत्मशुद्धिः देहशुद्धिः अन्तर्यागक्रमः अग्निकायक्रमः स्थानशुद्धिः द्रव्यशुद्धिः पाद्यादिपूजा पञ्चामृतविधिः स्नपनोदकविधानं द्रव्यसुद्धिः मन्त्रशुद्धिः लिङ्गशुद्धिः पाद्यादिप्रकारः आवरणार्चनं नैवेद्यविधिः तांबूलदानं आरात्रिकविधिः पञ्चाक्षरजपविधिः प्रदक्षिणविधिः प्रणामविधिः अग्निकार्यविधिः शिवज्ञानपूजाविधिः कपिलापूजा परार्थालयदर्शनं चुल्लीहोमः निर्माल्यविचारः भोजनविधिः

॥ श्री शिवाभ्यां नमः ॥
श्रीमदप्पयदीक्षितविरचितम्
॥आर्याशतकम्॥

दयया यदीयया वाङ्नवरसरुचिरा सुधाधिकोदेति । शरणागतचिन्तितदं तं शिवचिन्तामणिं वन्दे ॥ १॥ शिरसि सितांशुकलाढ्यं करुणापीयूषपूरितं नयने । स्मितदुग्धमुग्धवदनं ललनाकलितं महः कलये ॥२॥ अन्ते चिन्तयते यत्तत्तामेतीति च त्वया गदितम् । शिव तव चरणद्वन्द्वध्यानन्निर्द्वन्द्वता चित्रम् ॥३॥ द्रुतमुद्धर हर संहर संहर भववैरिणं त्वतित्वरया। भव भवतोऽपि भवोऽयं रिपुरेतन्निन्दितं जगति ॥४॥ चेतसि चिन्त्य वामां वा मां वा न द्विधा स्थितस्याहम् । इति यदि वदसि दयाब्धे वामार्धे सा तवाप्यस्ति ॥५॥ मित्रकलत्रसुतादीन् ध्यायस्यनिशं न मां क्षणं जातु। यदि कुप्यसि मयि दीने तुलयामि त्वां कथं सह तैः ॥६॥ मत्कृतदुष्कृतशान्तिर्विषवह्निजलादियातनया । यदि निश्चयस्तवायं प्रेषय गरलाग्निगङ्गौघान् ॥७॥ भोगं विहाय योगं साधय दास्ये तवापि परभागम् । मम किं न वावकाशस्त्वद्भूषाभोगिनां मध्ये ॥८॥ ललनालोलविलोकनजितमित्यवमन्यसे कथं मां त्वम्। त्वयि जायार्धशरीरे शिव शिव नाऽऽलोकनानुभवः ॥९॥ स्मरणादनुपदमीद्दग्विस्मॄतिशीलो न वल्लभोऽसि मम। उत्पाद्याशां भङ्क्तुर्लग्रा वृत्तिस्तवैवेयं ॥१०॥ पुत्रः पितृवत्पुत्री मातृवदित्थं ममात्र को दोषः । अहमपि भोगासक्तः प्रकृतिर्जाता विषादवती ॥११॥ वपुरर्धं वामार्धं शिरसि शशी सोऽपि भूषणं तेऽर्धम् । मामपि तवार्धभक्तं शिव शिव देहे न धारयसि ॥१२॥ स्तनपं शिशुं त्वदीयं पालय साम्ब द्रुतं न पासि यदि । जगतः पितेति गीतं यातं नामेति जानीहि ॥१३॥ मातरि हित्वा बालं कार्याकुलधीः पिता बहिर्याति । शिव बत शक्नोषि कथं स्वाङ्गान्मन्मातरं मोक्तुम् ॥१४॥ गुणहीनतां तनूजे मयि द्दष्ट्वा किं परित्यजस्येवम् । उचितं गुणिनस्त्वेतन्निर्गुणरूपस्य तेऽनुचितम् ॥१५॥ कामकोधकटाभ्यां मदजलधारां निरङ्कुशे स्रवति । मत्कृतदुष्कृतकरिणि प्रकटा पञ्चास्यता ते‍ऽस्तु ॥१६॥ त्वद्धीनं मां दीनं दष्ट्वा विषयातिरागसम्बद्धम् । धावत्यकीर्तिरेषा नाथः शक्तोऽप्युदासीनः ॥१७॥ अरिभिर्जितैरशक्तैर्विज्ञाप्यं सेवकैः प्रभोनींतिः । विषयैर्जितोऽस्मि शम्भो तव यच्छ्लाघ्यं तदारचय ॥१८॥ संरक्ष्यते स्वदासैर्यद्यद्वस्तु प्रभोरभीष्टतरम् । दासस्तवेष्टकामः कान्तां कनकं कथं त्यजेयंअहम् ॥१९॥ पापी पापं सुकृती सुकृतं भुंक्ते ममात्र किं न गतम्। इत्यौदास्यंअयुक्तं भृत्याकीर्तिः प्रभोरेव ॥२०॥ विकलेऽतिदीनचित्ते विषयाशामात्रधारिणि नितान्तम् । मयि रोषतः कियत् ते वद वद शम्भो यशो भावि ॥२१॥ स्वगॄहे भुवनत्रितये योगक्षेमे मुखानि चत्वारि । मत्प्रतिवचनं हि विना पञ्चमवदनस्य कुत्र गतिः ॥२२॥ तव कोऽहं त्वं मम कः पञ्चस्वेवं विचारयस्वेति । ब्रूषे दीनदयाब्धे पञ्चमुखत्वं त्वयि व्यक्तम्॥२३॥ याचस्वान्यं धनिनं भविता तव को दिगम्बराल्लाभः । मां मा प्रतारयैवं ख्यातः श्रीकण्ठनामासि॥२४॥ वसनाशनप्रदातरि मयि जीवति किं समाकुलस्त्वमिति । दोहाय मोच्यंआनो वत्सः किं न त्वरामयते ॥२५॥ पातकराशिरितीदं त्वयाभिधानं श्रुतं न तद् द्दष्टम्। तद्दर्शनकुतुकं यदि मां द्रष्टुं किं विलम्बसे देव ॥२६॥ पातकराशिरसि त्वं पश्याम्यत एव नाहमिति वदसि । पातकरूपाज्ञाने शिव तव सर्वज्ञताभङ्गः ॥२७॥ पापं पापमितीदं करोषि शिव किं मुधा बुधान् भ्रान्तान् । तत्सत्यं चेन्न कथं त्वयानुभूतं न द्दष्टं वा ॥२८॥ पापे लोकानुभवः स एव मानं ममाप्यननुभूते । न हि परकीयानुभवः ज्ञातुं शक्यः परेणापि ॥२९॥ लोकाभिन्नः सोऽहं वक्तुं वाक्यं ह्युपक्रमस्तव चेत्। सिद्धा मनोरथा मे त्वत्तः कस्यापि लोकस्य ॥३०॥ अतिवल्ग्नं ममैतन्मूढत्वं यद्यपि प्रभोः पुरतः । दीनः करोमि किं वा मद्विषये को निवेदयति ॥३१॥ लघुरसि किं त्वयि दयया मा मा मंस्थाः शिवेति सहसा त्वम्। भारो भुवोऽस्मि धृत्वा स्वकरे तुलयाशु मां शम्भो॥३२॥ सस्ये तृणे च वृष्टिं तुल्यां देवः सदैव विदधाति । देवो महान् बत त्वं गुरुलघुवार्तां कथं कुरुषे ॥३३॥ दिष्टोद्दिष्टं दास्याम्यन्यन्नेष्टं यदि स्फुटं वाक्यं । दत्ता कथं त्वयासावजरामरता मृकण्डुजनेः ॥३४॥ नादत्तं प्राप्नोतीत्येतद्वाक्यं प्रतारणामात्रम् । उपमन्युना कदा वा कस्मै दुग्धोदधिर्दत्तः ॥३५॥ प्रबलतरोन्मादाढ्यं त्वामप्यगण्य्य धावमानं च । मच्चेतोऽपस्मारं नियंअय शम्भो पदाभ्यां ते ॥३६॥ आशापिशाचिका मां भ्रमयति परितो दशस्वपि दिशासु । स्वीये पिशाचवर्गे सेवायै किं न योजासि ॥३७॥ यक्षाधीनां रक्षां त्र्यक्ष निधीनां कुतो नु वा कुरुषे। साक्षान्मनुष्यधर्माऽप्यहह कथं नु विस्मृतिर्मम ते ॥३८॥ धनदे सखित्वमेतत् तव यत् तत्रास्ति विस्मयः क इव । मयि निर्धने तदास्तां त्रिजगति चित्रं कियद्भावि ॥३९॥ सखितारूपनिधानं वित्तनिधानं द्विधा धनं तव यत् । नैककरे नृपनीतिस्तत्रान्यतरन्निधेहि मयि ॥४०॥ पालय वा मां मा वा मत्तनुभूता तु पञ्चभूतततिः । पोष्यावश्यं भवता भविता नो चेन्न भूतपतिः ॥४१॥ अतिकोमलं मनस्ते मुनिभिर्गीतं कुतोऽधुना कठिनम् । मन्ये विषाशनार्थं कठिनं चेतस्त्वया विहितम् ॥ ४२॥ मां द्रष्टुमष्टमूर्ते करुणा तेऽद्यापि किं न वोल्लसति । भिक्षाप्रसङ्गतो वा कियतां नो यासि सदनानि ॥४३॥ वित्तधिपः सखा ते भार्या देहे तवान्नपूर्णाख्या । ऊरीकृतं न दूरीकुरुषे भिक्षाटनमपीश ॥४४॥ नाङ्गीकृतो मया त्वं तत एव न दर्शनं मम तवास्ति । इति नोत्तरं प्रदेयं शिव शिव विश्वेशनामासि ॥४५॥ यदि देहगेहरूपं ददासि देशाधिकारकार्यं मं । रसनाख्यलेख्पत्रे सुद्द्ढां कुरु नाममुद्रां ते ॥४६॥ रसनोक्तं कुरु सर्वं शिव तव नामाधिमुद्रितास्तीयं । गणयसि मुद्रां न हि चेत् प्रभुतोच्छिन्ना तवैव स्यात् ॥४७॥ अत्याटिनं करालं भिक्षायुक्तं कपालशूलकरम् । मद्दारिद्र्यं भैरवरूपं कुरु चार्धचन्द्रयुतम् ॥४८॥ दारिद्र्यचण्डरश्मौ प्रतपति केदारवच्च मयि शुष्के । जलधरतायां सत्यां त्वयि शिव नाद्यापि समुपैषि ॥४९॥ दारिद्र्याख्यंअनोभूः क्कीबं चेतोऽपि मोहयत्यनिशम् । एनं लीनं कर्तुं धन्यः कोऽन्यस्त्वदन्योऽस्ति ॥५०॥ भालानलाक्षियुक्तस्रिजगति नान्यो मदन्य इति। गर्वं मा वह यावद्दारिद्र्याग्निः कपाले मे॥५१॥ चेतः कुरु मा कलहं तव वैक्लव्येऽपि शम्भुना प्रभुणा। न वदति यद्यपि भर्ता तवोपकर्ता स एवास्ति ॥५२॥ अयि चित्त वित्तलेशे सहजप्रंम्णा कियन्नु लुब्धमसि । न तथापि तद्वियोगः केवलमास्ते शिवेनापि ॥५३॥ चेतः कीर विहारं परिहर परितः स्वयं प्रयत्नेन। अत्तुं कालबिडालो धावति शिवपञ्जरं प्रविश ॥५४॥ चेतः सदागते त्वं प्रत्याशावात्ययानुगतमूर्तिः। मा वह विषयारण्ये लीनो भव सच्चिदाकाशे ॥५५॥ चेतः शृणु मद्वचनं मा कुरु रचनं मनोरथानां त्वम् । शरणं प्रयाहि शर्वं सर्वं सकृदेव सोऽर्पयिता ॥५६॥ भ्रातः शृणु मच्चेतो मा नय कालं त्वितस्ततो भ्रमणात् । कालक्षेपेच्छा चेदवलम्बय कालकालं त्वम् ॥५७॥ अयि चेतोविहग त्वं विषयारण्ये भ्रमन्नसि श्रान्तः । विश्रामकामना चेच्छिवकल्यरुहे चिरं तिष्ठ ॥५८॥ चेतोमधुकर दूरं दूरं कमलाशया कुतो यासि । ध्यानादनुपदमेतच्छिवपदकमलं तवायाति ॥५९॥ चेतश्चकोर तापं भूपं संसेव्य किं वॄथा यासि । यदि चन्द्रिकाभिलाषो निकषा भव चन्द्रचूडस्य ॥६०॥ चेतःकुरङ्ग गीते रक्तं चेतस्तवास्त्वनवगीते । भगवद्गीतागीते नगजाकलिते तदारचय ॥६१॥ रसने निन्दाव्यसने पैशुन्ये वा न वाग्मितां याहि । त्रिपुरारिनाममालां जितकालां शीलयाशु त्वम् ॥६२॥ रसने रसान् समस्तान् रसयित्वा तद्विवेचने कुशला । असि तद्वदाशु पश्येः शिवनाम्नः को रसोऽयंइति ॥६३॥ शिवनामसल्लतां त्वं रसनापल्लव कदापि न विहातुम् । यदि वाञ्छसे तदा मा कोमलतां सर्वथा जहिहि ॥६४॥ हालहलस्य तापः शशिना गङ्गाम्बुना न यदि याति । शिव मा गॄहाण भुजगान् मद्रसनापल्लवे स्वपिहि ॥६५॥ लोचन कोऽभूल्लाभः सर्वानेव द्विलोचनान् वीक्ष्य । द्दष्टस्रिलोचनश्चेत् सफलं जन्मैव ते भावि ॥६६॥ नालोकते यदि त्वां मन्नेत्रं कृष्णमस्तु मुखमस्य । स्वां त्र्यक्ष दक्षतां मे दर्शय नयनावलोकस्य ॥६७॥ त्वं लोचनान्धकारे द्रष्टुं वस्त्वन्धकारभिन्नं किम् । वाच्छस्यनेन सङ्गेऽद्दश्यंअपीदं त्वया द्दश्यं ॥६८॥ श्रवण सखे श्रृणु मे त्वं यद्यपि जातो बहुश्रुतोऽस्ति भवान् । शब्दातीतं श्रोतुं शिवमन्त्रात् कोऽपरो मन्त्रः ॥६९॥ घ्राण प्राणसखो मे भवसि भवान् पार्थिवोऽस्ति किमु वान्यत् । शिवपदकमलामोदे मोदं गन्तासि यदि शीघ्रम् ॥७०॥ तामास्पर्शसुखे ते नितरां भो विग्रहाग्रहोऽस्ति यदि । आलिङ्गयार्धरामं रामाऽभिन्नः स्वयं भवसि ॥७१॥ विग्रह विग्रहमेव त्वं कुरु देवेन नाऽमुना सख्यं । रुचिरप्यस्मिन् शम्भौ जनयत्यरुचिं स्वदेहेऽपि ॥७२॥ संमीलयाशु रामां त्वद्वामाङ्गान्मया समं शम्भो । जातं ममापि यस्माद् दुःखेनार्धं शरीरमिदम् ॥७३॥ अपराधकारिणं मां मत्वा शम्भो यदि त्यजस्येवम् । व्याधः शिरसि पदं ते दत्वा न जगाम किं मुक्तिम् ॥७४॥ पार्थः कलहं धनुषा ताडनमपि मूर्ध्नि ते न किं कृतवान् । तत्रापि ते प्रसन्नं चेतः सन्ने मयि कुतो न ॥७५॥ त्वयि तुष्टे रुष्टे वा शिव का चिन्ता स्वदुःखभङ्गे मे । उष्णं वानुष्णं वा शमयति सलिलं सदैवाग्निम् ॥७६॥ दोषाकरे द्विजिह्वे रतिमतिशयितां करोषि यदि शम्भो। अहमस्मि तथा वितथा कुरुषे मां द्दक्यथातीतम् ॥७७॥ चेतो मदीयंएतत्सेवाचौर्ये यदि प्रसक्तं ते । दण्डय नितरां शम्भो सर्वस्वं लुण्ठयैतस्य ॥७८॥ सदनं प्रत्यागमनं कुशलप्रश्नोक्तिरस्तु दूरतरे । आलोकनेऽपि शम्भो यदि सन्देहः कथं जीवे ॥७९॥ आवाहितः स्वभक्तैस्त्वरयैवायासि सर्वपाषाणे । चित्तोपले मदीये हे शिव वस्तुं कुतोऽस्यलसः ॥८०॥ वृषभे पशौ दया ते कियती शम्भो पशुप्रियोऽसि यदि । विषयविषाशनतोऽहं पशुरेवास्मीति मां पाहि ॥८१॥ त्वयि द्दष्ट्वौदासीन्यं तत्स्पर्धातो विवर्धते दैन्यं । मयि तज्जेतुं त्वरया प्रेषय निकटेऽस्ति यत् सैन्यं ॥८२॥ परिपालयाम्यहं त्वां निकटेन मया किमस्ति ते कार्यं । मैवं दूरे रमणे सुभृताऽपि न मोदते साधवी ॥८३॥ कतिकतिवारं जननं तव नो जातं न मत्स्मृतिं क्कापि । इति कुपितोऽसि यदि त्वत्पदयोर्निदधामि मूर्धानम् ॥८४॥ शिव शङ्कर स्मरारे किञ्चित्प्रष्टव्यंअस्ति तत्कथय । वञ्चनमेव करिष्यसि किं वा कालान्तरे प्रीतिम् ॥ ८५॥ यो यन्न वेत्ति दुःखं कर्म स तस्मिन्नियोजयतु शम्भो । भिक्षादुःखं जानंस्तत्र कथं मां नियोजयसि ॥८६ काकूक्तिर्मुखदैन्यं शिव मे बाष्पस्तथाश्रुसम्पातः । त्वय्येकस्मिन् पुरुषे सर्वमिदं निष्फलं भवति ॥८७॥ शिव देहि मे स्वभक्तिं तृष्णा स्वयंएव यास्यति ततो मे । पतिमन्यत्र विषक्तं द्दष्ट्वा कान्ता न किं त्यजति ॥८८॥ गुणहीनोऽपि शिवाहं त्वत्करमुक्तोऽपि तत् पदं यास्ये । भ्रष्टोऽपि भूपहस्तादुणतोऽपि शरो यथा लक्ष्यं ॥८९॥ भक्तजनेष्वनुरक्तं धरणीधरकन्यया परिष्वक्तम् । प्रख्यातनामधेयं जयतितरां भागधेयं मे ॥९०॥ फणिकुण्डलं वहन्ती श्रवणे ताटङ्गमप्यपरभागे । सितशोणकान्तियुक्ता काचिन्मद्वासना जयति ॥९१॥ आलिङ्गितोऽपि सव्ये शम्पातत्या शिवः प्रकृतितोऽयं । करुणाम्बुपूर्णगर्भः कश्चिद्धाराधरो जयति ॥९२॥ जटिलं शिरःप्रदेशे निटिले कुटिलं गले तथा नीलम् । हृदयीकृताद्रिबालं विलसति कालं जयत् तेजः ॥९३॥ धनुरेकत्र पिनाकं सशरं बिभ्रत् तथाऽपरत्राऽपि । शरमैक्षवं च चापं किञ्चित् तत् प्रेम मे जयति ॥९४॥ वाञ्छितवितरणशीलं विचित्रलीलं निरालवालं च । ललनालतैकतानं कलये शिवकल्पभूमिरुहम् ॥९५॥ परिहृतदुर्जन तिमिरं नगजानन्दैकसिन्धुवृद्धिकरम् । नन्दितभक्तचकोरं वन्दे चन्द्रोदयं कञ्चित् ॥९६॥ निखिलनिगमैगदुग्धां दानविदग्धां शुकादिमुनिदुग्धाम् । वपुषा सदैव मुग्धां कलये शिवकामधेनुमहम् ॥९७॥ नित्यप्रभाभिरामं विदलितकामं सदार्धधृतभामम् । हृदि कोमलं निकामं श्रीशिवचिन्तामणिं वन्दे ॥९८॥ निर्व्याधि मे शरीरम् निराधि चेतः सदा समाधिपरम् । कुरु शर्व सर्वदा त्वं नान्यं कामं वृणे कञ्चित् ॥ ९९॥ आर्यापतेः पदाब्जे निहितं शतपद्यपत्रमयपुष्पम् । आर्याशतं सुकॄतिनां हृदयामोदं सदा वहतु ॥१००॥ आर्याशतकं समाप्तम् ॥ श्रीशिवाभ्यां नमः ॥ अथ श्रीमद्दीक्षितेन्द्रविरचित शिवध्यान पद्धतिः ॥ श्रीगुरुभ्यो नमः । मध्येहृदयपाथोजं महादेवासनोचितम् । महिताकारशोभाढ्यं मणटपं परिचिन्तयेत् ॥१॥ अतिचिन्तामणिप्रख्यैरतिकौस्तुभकान्तिभिः । रत्नैरप्राकॄतैर्लोकं रञ्जयन्तं समन्ततः ॥२॥ दक्षिणद्वारपार्श्वस्थं संस्मरेन्नन्दिकेश्वरम् । अनेकरुद्रप्रमथभूतसङ्घैर्निषेवितम् ॥ ३॥ शिवधर्ममहाध्यक्षं शिवान्तः पुरपालकम् । चामीकराचलप्रख्यं सर्वाभरणभूषितम् ॥ ४॥ बालेन्दुमुकुटं सौ म्यं चतुर्बाहुं त्रिलोचनम् । चन्द्रबिम्बाभवदनं हरिवक्त्रमथापि वा ॥५॥ उत्तरद्वारपार्श्वे तु तत्पत्नीं मरुतस्सुताम् । सुयशां सुव्रतामम्बापादमण्डनतत्पराम् ॥६॥ सहितां रुद्रकन्याभिः सखीभिश्चाप्यनेकशः । मध्ये च मण्डपस्यास्य वेदिकां विपुलप्रभाम् ॥७॥ चतुस्तम्भयुत्तां ध्यायेत् चतुरश्रां मनोहराम् । तस्यां शक्त्यादिशक्त्यन्तं तन्वीत परमासनम् ॥८॥ आधारशक्तिं श्यामाङ्गीमादौ धृतवराभयाम् । तस्याः परस्तादुत्कण्ठमनन्तं कुण्डलाकृतिम् ॥९॥ तस्योपरि शुभं ध्यायेत् सिंहासनमुमापतेः । धर्मो ज्ञानं च वैराग्यंऐश्वर्यं च तदङ्घ्रयः ॥१०॥ आग्रेय्यादिस्थिताः श्वेतपीतरक्तहरित्प्रभाः । सिंहाकाराः सिंहकोट्या प्रत्येकं परिवारिताः ॥११॥ अधर्मादीनि पूर्वादिफलकानि समन्ततः । राजावर्तप्रकाशानि नराकारधराणि च ॥१२॥ मध्यंअं फलकं तस्य सूक्ष्माल्लक्ष्मीपतिः स्वयं । तस्मिन् प्रागादिमध्यस्थं प्रणवादिस्वराष्टकम् ॥१३॥ योगासनं विभोर्धायेत कूर्माकॄत्यनलप्रभम् । तस्योर्ध्वच्छदनं पद्ममासनं विमलं स्मरेत् ॥१४॥ शिवाधर्ममहाकन्दं शिवज्ञानैकनालकम् । अष्टैश्वर्यदलोपेतं पूर्वादिहरितः क्रमात ॥१५॥ अष्टावामादिशाक्त्यन्तरुद्रकल्पितकेसरम् । वैराग्यकर्णिकाश्वभ्रं वामादिनवबीजकम् ॥१६॥ वामा ज्येष्ठा च रौद्री च काली विकरणी तथा । बलापूर्वा विकरिणी बलप्रमथिनी तथा ॥१७॥ अष्टावेताः सर्वभूतदमन्या सह शक्तयः । केसरेषु स्थिता ध्येया रक्ताभा धृतचामराः ॥१८॥ कलाधरकरद्योतकर्णिकायां मनोन्मनी । स्मर्तव्येशानदिग्भागे पाशाङ्कुशवराभयैः ॥१९॥ पद्मासनस्थितं ध्यायेद्देवस्य विमलासनम् । गणाम्बिका महादेवी तन्नो देवी प्रचोदयात् ॥२०॥ क्रान्तं शक्तिभिरेताभिः सौ म्यादिविमलासनम् । तस्योपरि गुणानां च मण्डलानां च साधकः ॥२१॥ तत्त्वानामपि मूर्तीनां त्रितयानि विभावयेत । सर्वासनोपरिचितं विचित्रकुसुमास्तरम् ॥२२॥ परं व्योमावकाशाख्यंआसनं कल्पयेत् प्रभोः । तस्मिन् सदाशिवं ध्यायेत् बद्धपद्मासनस्थितम् ॥२३॥ शुद्धस्फटिकसंकाशं प्रसन्नं शीतलद्युतिम्। विद्युद्वलयविद्योतिजतामुकुटण्डितम् ॥२४॥ शार्दूलचर्मवसनं मन्दस्मितमुखाम्बुजम् । रक्तपद्मदलप्रख्यपाणिपादतलाधरम् ॥२५॥ द्वात्रिंशल्लक्षणोपेतं सर्वाभरणभूषितम् । दिव्यगन्धानुलिप्ताङ्गं दिव्यंआल्यैरलङ्कृतम् ॥२६॥ पञ्चवक्त्रं दशभुजं प्रतिवक्त्रं त्रिलोचनम् । दक्षिणे शूलवज्रासिपरश्वभयंउद्रिकाः ॥२७॥ वामे च दधतं नागपाशघण्टानलाङ्कुशान्। अस्योर्ध्ववक्त्रं विलसद्वाल्यंइन्दुकलाधरम् ॥२८॥ ध्यानस्थमूर्ध्वभिमुखं गगनच्छाययासितम्। पूर्ववक्त्रं महेन्द्रस्य छायया कनकप्रभम् ॥२९॥ बालेन्दुशेखरं सौ म्यं सम्प्राप्तनवयौवनम् । दक्षिणं वदनं कालछायासक्त्याञ्जनप्रभम् ॥३०॥ भ्रुकुटीकुटिलं घोरं रक्तवृत्तेक्षणत्रयं । दंष्ट्राकरालदुर्धर्षं स्फुरिताधरपल्लवम् ॥३१॥ चन्द्रापीडं ज्वलत्केशं किञ्चिच्चलितयौवनम्। उत्तरं यक्षराजस्य छायया विद्रुमप्रभम् ॥३२॥ ललाटतिलकोपेतं नीलालकविभूषितम् । सविलासं त्रिणयनं चन्द्राभरणभास्वरम् ॥३३॥ अङ्गनाकृतिबिम्बोष्ठं सलीलभ्रूलताञ्चितम् । पश्चिमं पाशहस्तस्य छायया चन्द्रसंनिभम् ॥३४॥ चन्द्रोत्तंसं नृपाकारं कृतभस्मावगुण्ठनम् । इति ध्यात्वा पुनरपि ध्यायेदेवं सदाशिवम् ॥३५॥ इच्छाज्ञानक्रियारूपविलसल्लोचनत्रयं । ज्ञानचन्द्रकलाचूडदशदिग्बाहुमण्डलम् ॥३६॥ त्रैगुण्यादिमयैर्भान्तं दिव्यैर्दशभिरायुधैः । सर्वज्ञानादिसंसिद्धहृदयादिषडङ्गकम् ॥३७॥ पञ्चब्रह्माख्यवदनं पञ्चसादाख्यवक्रकम् । श्रीमत्पञ्चाक्षरमयं प्रणवाकारमेव वा ॥३८॥ समस्ततन्त्ररूपञ्च वर्णब्रह्मकलामयं । निवृत्त्या जानुपर्यन्तमानाभेश्च प्रतिष्ठया ॥३९॥ आकण्ठं विद्यया सिद्धमाललाटं तु शान्तया । तदूर्ध्वं शान्त्यतीताख्यकलया परिकल्पितम् ॥४०॥ एवं पञ्चकलारूपमेकं सादाशिवं वपुः । चतुर्मुखी तटिद्वर्णा निवृत्तिर्वज्रधारिणी ॥४१॥ एकवक्त्रा शशाङ्काभा प्रतिष्ठा पद्मधारिणी । अग्निवर्णा त्रिवदना विद्या शक्तिलसत्करा ॥४२॥ कृष्णवर्णा चतुर्वक्त्रा शान्तिर्ध्वजविधारिणी । पाशभृत्पञ्चवदना शान्त्यतीता शशिप्रभा ॥४३॥ सर्वाःपद्माक्षमालाभ्यामभयेन् विराजिताः । चतुर्भुजास्त्रिणेत्राश्च पीनोन्नतपयोधराः ॥४४॥ आसां पञ्चाध्वगर्भत्वात् षडध्वात्मा सदाशिवः । मन्त्राध्वा च पदाध्वा च वर्णाध्वा भुवनाध्वकः ॥४५॥ तत्वाध्वा च कलाध्वा च षडध्वान इमे मताः । चतुर्विशत्युत्तरं यद्भुवनानां शतद्वयं ॥४६॥ भुवनाध्वा स संचिन्त्यो रोमबृन्दात्मना विभोः । पञ्चाशदुद्ररूपैस्तु वर्णैर्वर्णाध्वकल्पना ॥४७॥ असौ त्वगात्मना चिन्त्यो देवदेवस्य शूलिनः । सप्तकोट्या महामन्त्रैर्मूलविद्यासमुद्धवैः ॥४८॥ मन्त्राध्वा रुधिरात्मासौ संचिन्त्यः पार्वतीपतेः । अनेकभेदसंभित्रमन्त्राणां पदसंहतिः ॥४९॥ पदाध्वासौ पशुपतेः सिरामांसात्मना मतः । पृथिव्यादीनि षटिंत्रशत्तत्वान्यागमवेदिभिः ॥५०॥ उक्तान्यंईभिस्तत्त्वाध्वा शुक्लमज्जास्थिरूपधृक् । नास्यदेहेऽस्ति रुधिरं न मांसं नास्ति किञ्चन ॥५१॥ प्रतिबिम्बमिवादर्शे शक्रचापमिवाम्बरे । ज्योतिर्मयतया सिद्धमिदं सादाशिवं वपुः ॥५२॥ तथापि कल्पनामात्रं कलाव्याप्याध्वनामिदम् । ब्रह्मस्वीशेनमूर्धानः पुरुषेण चतुर्मुखी ॥५३॥ हृदयादीन्यघोरेण गुह्यादीनि च वामतः । सद्योजातेन मन्त्रेण पादादीनि जगत्पतेः ॥५४॥ पञ्चमन्त्रतनुः शम्भुरेवं कल्पनया भवेत् । ओंकारबीजप्रभवः कलापञ्चकसंयुतः ॥५५॥ शुद्धस्फटिकसंकाशः शुभमेधाविवर्धनः । सदाशिवात्मा व्योमस्थ ईशानः परिकीर्तितः ॥५६॥ गायत्रीप्रभवो मन्त्रः स्वर्ण्वर्णश्चतुष्कलः । वश्यकृद्गन्धवाहस्थः ईश्वरः पुरुषःस्मृत ॥५७॥ अथर्वप्रभवो मन्त्रः कलाष्टकविभूषितः । आभिचारकरोऽत्यर्थमञ्जनाद्गिसमप्रभः ॥५८॥ अशेषाघहरःपुंसामघोरो रुद्रविग्रहः । सामवेदोद्भवो मन्त्रस्त्रयोदशकलान्वितः ॥५९॥ वामदेवः प्रवालाभो वारितत्त्वस्थितो हरिः । यजुर्वेदोद्भवो मन्त्रः कलाष्टकयुतः सितः ॥६०॥ शान्तिकृत् पृथिवीसंस्थःसद्योजातः पितामहः । पञ्चवक्त्राः स्मृताः सर्वे दशदोर्दण्डभूषिताः ॥६१॥ ख्ड्गखेटधनुर्बाणकमण्डल्वक्षसूत्रिणः । वराभयोपेतकराः शूलपङ्कजपाणयः ॥६२॥ अघोरो घोर एतेषु तदन्ये सौ म्यविग्रहाः । एवं ध्यात्वा सदेशस्य पञ्चब्रह्मात्मतां विभोः ॥६३॥ तत्तद्वह्मकलाभेदैर्विविच्याङ्गादि कल्पयेत् । ईशानस्सर्वविद्यानामित्येषा शङ्खपाण्डरा ॥६४॥ धूर्जटेरूर्ध्वमूर्धासौ शशिन्या सहिता कला । ईश्वरः सर्वभूतानामित्येषा कुन्दसन्निभा ॥६५॥ शर्वस्य पूर्वमूर्धासौ श्क्त्या युक्ताङ्गदाख्यया । ब्रह्माधिपतिरित्यग्रे ब्रह्मणोऽधिपतिस्ततः ॥६६॥ ब्रह्मेत्येषा शशाङ्काभा सैषा मूर्धास्य दक्षिणः । शिवो मे अस्त्विति कला शुद्धस्फटिकभास्वरा ॥६७॥ महेशास्योत्तरो मूर्धा मरीचिरसवीचिका । सदाशिवोमिति कला गोक्षीरधवलाकृतिः ॥६८॥ शिवस्य पश्चिमो मूर्धा नलिनीमेलनोज्वला । कला तत्पुरुषायेति पूर्वा विद्मह इत्यसौ ॥६९॥ शान्तियुक्ता जपावर्णा पूर्ववक्त्रं पुरद्विषुः । महादेवाय पूर्वा या धीमहीति कला श्रुता ॥७०॥ सा विद्या सहिता कृष्णा दक्षिणं वक्त्रमीशितुः । कला प्रतिष्ठा सहिता तन्नोरुद्र इति श्रुता ॥ ७१॥ वक्त्रमुत्तरमीशस्य वर्णेन स्फटिकोपमा। प्रचोदयादिति कला प्रतप्तकनकोपमा ॥७२॥ शिवस्य पश्चिमं वक्त्रं निवृत्या नित्यसंहिता । अघोरेभ्यः कला नीला हृदयन्तमया युता ॥७३॥ अथ घोरेभ्य इत्येषा रक्ता मोहा सखीगलः । पीता घोरकला स्कन्धो दक्षिणःक्षयया युता ॥७४॥ वामो निद्रायुता घोरतरेभ्य इति कीरभा । कुक्षिःसर्वेभ्य इत्येषा शुभ्राभा मायया युता ॥७५॥ नीला मृत्युयुता नाभिः सर्वेभ्यः शर्वरूपिणी । नमस्ते अस्तु रुद्रेति पृष्ठं रत्नाभया युता ॥७६॥ पक्षे रूपेभ्य इत्येषा सजरा काञ्चनप्रभा । वामदेवाय नम इत्येषा सिन्दूरसुन्दरी ॥७७॥ जरया सहिता याति मूलाधारा धरात्मताम् । लिङ्ग रक्षायुत्ता पीता ज्येष्ठाय नम इत्यसौ ॥७८॥ सव्योरुस्सरतिर्निला स्यद्रुद्राय नमःकला । पीता सबल्या वामोरूः कालाय नम इत्यसौ ॥७९॥ शुक्लाकला कला वामासहिता जानु दक्षिणम् । वामं विकरणायाऽथ नमः श्यामा ससंयंआ ॥८०॥ सक्रिया दक्षिणा जङ्घा नीला बलकला विभोः । वामा विकरणायाऽथ नमो बुद्धियुतारुणा ॥८१॥ विद्युद्वर्णा बलकला सव्यस्फिक्कार्ययायुता । वामः प्रमथनायाऽथ नमो धात्रीयुतासिता ॥८२॥ बालार्काभा सर्वभूतदमनाय नमःकला । भ्रामण्या धृतलावण्या कटिःकन्दर्पविद्विषः ॥८३॥ सव्यपार्श्वं मनकला नीलाभा मोहिनीयुता । उल्लसत्कीरपक्षाभा ह्युन्मनाय नमःकला ॥८४॥ मनोन्मनीयुतं ध्यायेत् वामपार्श्वं पिनाकिनः । सद्योजातं प्रपद्यामीत्येषा बालार्कसन्निभा ॥८५॥ कला सिद्धिसमायुक्ता धूर्जटेर्दक्षिणं पदम् । सद्योजाताय वै पूर्वा नम इत्यसिता कला ॥८६॥ ॠद्धिशक्तेः सहचरी वामं गौरीपतेः पदम्। नील भवेकलाद्युक्ता सहिता दक्षिणःकरः ॥ ८७॥ नीला भवेकलाऽन्या तु वामो लक्ष्मीयुता करः । मेधा सहचरी नासा पीता नातिभवेकला ॥८८॥ भजस्व मामितिकला सकान्तिररुणा शिरः । नीला भवकला बाहुः दक्षिणः स्वधया युता ॥८९॥ उद्यदर्क कराभासामुद्भवाय नमः कलाम् । धृतिशक्तियुतां ध्यायेद्वामाबाहुं जगत्पतेः ॥९०॥ अष्टत्रिंशत्कलादेवाः त्रिणेत्राश्च चतुर्भुजाः । वराभयपरश्वेणविलसत्करपल्लवाः ॥९१॥ तत्तद्बह्मसमाकारवर्णायुधभृतोऽथ वा । एतेषां वामभागेषु विचिन्त्याः शक्तयस्त्विमाः ॥९२॥ पाशाङ्कुशाभयवरद्योतमानकराम्बुजाः । श्रीकण्ठप्रमुखान् रुद्रान् वर्णरूपान् सशक्तिकान् ॥९३॥ प्रभोरवयवान् ध्यायेद्वायुक्तान् न्यासवर्त्मना । स्मरेत् सशक्तिकान् रुद्रान् अर्धनारीश्वराकृतीन् ॥९४॥ सिन्दूरकाञ्चनप्रख्यवामदक्षिणपार्श्वकान् । पाशाङ्कुशाक्षवलयवरमुद्राविराजितान् ॥ ९५॥ प्रसन्नवक्त्रकमलान् विश्ववाञ्छितदायकान् । कामिकं पादकमलं योगजं गुल्फयोर्युगम् ॥९६॥ चिन्त्यं पदाङ्गुलीरूपं कारणं प्रसॄतिद्वयं । अजितं जानुनो युग्मं दीप्तमूरुद्वयं विभोः ॥९७॥ गुह्यं बीजात्मकं सूक्ष्मं सहस्रं तु कटीतटम। पृष्ठभागोंशुमानस्य नाभिः श्रीसुप्रभेदकम् ॥९८॥ विजयं जठरं बाहुः निश्वासं हृदयात्मकम् । स्वायंभुवं स्तनद्वन्द्वमनलं लोचनत्रयं ॥९९॥ वीरागमःकण्ठदेशः रौरवं श्रवणद्वयं । मुकुटं मुकुटं तन्त्रं बाहवो विमलागमः ॥१००॥ चन्द्रज्ञानमुरः शम्भोर्बिम्बं वदनपङ्कजम् । जिह्वा प्रोद्गीतमीशस्य ललितं गण्डयोर्युगम् ॥१०१॥ सिद्धं ललाटफलकं सन्तानं कुण्डलद्वयं । यज्ञोपवीतं सर्वोक्तं हारस्त्रक् पारमेश्वरम् ॥१०२॥ किरणं रत्नभूषास्य वातुलं वसनात्मकम् । एवं तन्त्रात्मकं रूपमीश्वरस्य विचिन्तयेत् ॥१०३॥ शिवज्ञानप्रदं पुंसां शिवधर्मप्रवर्तकम् । प्रणवस्य च मात्राभिः वर्णेःपञ्चाक्षरस्य च ॥१०४॥ वदनांसोरुयुगलं कल्पयेदम्बिकापतेः । विशुद्ध्ं शिवसादाख्यं विद्युदृन्दमिवाम्बरे ॥१०५॥ विश्वतः स्फुरितं ज्योतिर्विद्यादूर्द्ध्वमुखं विभोः । अमूर्तमथ सादाख्यं मूलस्तम्भ इति श्रुतम् ॥१०६॥ ज्योतिस्तम्भमयं लिङ्गं स्मर्दस्योत्तरं मुखम् । ज्योतिर्लिङ्गैकभागोत्थमेकवक्त्रं त्रिलोचनम् ॥१०७ मूर्तं सादाख्यंइत्युक्तं ध्यायेत् पश्चिममाननम् । शूलं च परशुं वज्रमभीतिं दक्षिणैःकरैः ॥१०८ पाशं वह्निं च घण्टां च वरं वामैःकरैरपि । दधानं कर्तृसादाख्यं चतुर्वक्त्राम्बुजोज्ज्वलम् ॥१०९॥ लिङ्गमध्ये समुद्भूतं स्मरेद्दक्षिणमाननम् । पञ्चवक्त्रं दशभुजं पीठलिङ्गे समुद्गतम् ॥११०॥ प्रसिद्धं कर्मसादाख्यं पुरारेः पूरारेःपूर्वमाननम् । पञ्चब्रह्माण्यर्ध्व पूर्वदक्षिणोत्तरपश्चिमान् ॥१११॥ वक्त्रपद्मान् विभोर्ध्यायेदीशानप्रभृति प्रभोः ॥११२॥ सर्वज्ञतातृप्तिरनादिबोधः स्वतन्त्रता नित्यंअलुप्तशक्तिः । अनन्तशक्तिश्च विभोर्विधिज्ञाः षडाहुरङ्गानि महेश्वरस्य ॥११३॥ हृदयं हृदये शुभ्रं शिरःशिरसि पिङ्गलम् । शिखां शिखां पदे रक्तां कवचं पार्श्वयोः स्थितम् ॥११४॥ नेत्रेषु श्यामलं नेत्रं करेऽस्त्रमसितं स्मरेत् । चतुर्भुजास्त्रिणेत्राश्च जटामकुटमण्डिताः ॥११५॥ वराभये कपालं च शूलं च दधतः करैः। अङ्गदेवाः स्मृताः सौ म्या नेत्रास्तेऽत्युग्रविग्रहे ॥११६॥ त्रिशूलं त्रिगुणं प्राहुः परशुः सत्यनिष्ठता । ख्ड्गःप्रतापो वज्रं तु शम्भोः शक्तिरभेद्यता ॥११७॥ वह्निःसंहारिणी शक्तिः शक्तिर्नागोऽप्रधृष्यता । मलमायाकर्मपाशो घण्टा नादस्वरूपिणी ॥११८॥ अभयं पालिनीशक्तिर्विवर्णं त्वङ्कुशं विदुः । एवं दशभुजश्चिन्त्यो दिव्यैर्दशभिरायुधैः ॥११९॥ जपकाले तु मन्त्रस्य ध्येयो देवश्चतुर्भुजः । वराभयपरश्वेणलसत्करसरोरुहः ॥१२०॥ वक्त्रेष्वीशानवक्त्रं यदूर्ध्वाशाभिमुखं सदा । पूजाकालेषु तत्पूजा द्वाराभिमुखतां व्रजेत् ॥१२१॥ द्वारभेदान्न भिद्यन्ते स्वस्वस्थानव्यवस्थया । अथवा मण्डपद्वारदिगादिपरितः क्रमात् ॥१२२॥ चत्वार्येतानि वक्त्राणि प्रादक्षिण्येन कल्पयेत् । एवं सदाशिवं ध्यात्वा निश्च्लेनान्तरात्मना ॥१२३॥ मन्त्रन्यासादिकं चैवं कृत्वा स्वस्यां तनौ यथा । मूर्तित्वेनैव संकल्प्य शिवस्य परमात्मनः ॥१२४॥ अभ्यर्च्य गन्धपुष्पाद्यैर्मनसैवोपपादितैः । तस्यां मूर्तो मूर्तिमन्तं शिवं सदसतःपरम् ॥१२५॥ प्राणस्थानं सदेशस्य चिन्तयेदम्बया सह । ब्रह्मा विष्णुश्च रुद्रश्च तथान्ये च सुरासुराः ॥१२६॥ तपोभिरुग्रैरद्यापि यस्य दर्शनकाङ्किणः । यस्मात्सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रपूर्वकम् ॥१२७॥ सहभूतेन्द्रियैःसर्वैः प्रथमं संप्रसूयते । कारणानां च यो धाता ध्याता परमकारणम् ॥१२८॥ न संप्रसूयतेऽन्यस्मात् कुतश्चन कदाचन । सर्वैश्वर्येण सम्पन्नः नाम्ना सर्वेश्वरः स्वयं ॥१२९॥ सर्वैर्मुमुक्षुभिर्ध्येयः शम्भुराकाशमध्यगः । सर्वोपरिकृतावासः सर्ववासश्च साश्वतः ॥१३०॥ षड्विधाध्वमयस्यास्य सर्वस्य जगतः पतिः । उत्तरोत्तरभूतानामुत्तरश्च निरुत्तरः ॥ १३१॥ अनन्तमहिमाम्भोधिरपरिच्छिन्नवैभवः । अशेषविषयामिघशुद्धबुद्धिविजृम्भणः ॥१३२॥ आत्मशक्त्यंऋतास्वादप्रमोदरसलालसः । अनन्तानन्दसन्दोहमकरन्दमधुव्रतः ॥१३३॥ अखण्डजगदण्डानां पिण्डीकरणपण्डितः । औदार्यवीर्यगाम्भीर्यंआधुर्यंअकरालयः ॥१३४॥ अतुलः सर्वभूतानां राजराजो महेश्वरः । अप्राकृतशरीरं तमतिमन्मथरूपिणम् ॥१३५॥ घृतरीतिघनीभूतसच्चिदानन्दविग्रहम् । सर्वलक्षणसम्पन्नं सर्वावयवशोभनम् ॥१३६॥ सर्वातोशयसंयुक्तं सर्वाभरणभूषणम् । रक्तास्यपाणिचरणं कुन्दमन्दस्मिताननम् ॥१३७॥ शुद्धस्फटिकसंकाशं फुल्लपद्मत्रिलोचनम् । चतुर्भुजमुदाराङ्गं चारुचन्द्रकलाधरम् ॥ १३८॥ वरदाभयहस्तं च मृगटङ्कधरं हरम् । सर्वकल्याणनिलयं चारुनीलगलान्तरम् ॥१३९॥ सर्वोपमानरहितं सर्वात्मानं विचिन्तयेत् । ततः संचिन्तयेत्तस्य वामभागे महेश्वरीम् ॥१४०॥ उत्फुल्लोत्पलपत्राभविस्तीर्गायतलोचनाम् । पूर्णचन्द्राभवदनां नीलकुञ्चितमूर्धजाम् ॥१४१॥ नीलोत्पलदलप्रख्यां चन्द्रार्ध्कृतशेखराम् । अतिवृत्तघनोत्तुङ्गस्त्रिग्धपीनपयोधराम् ॥१४२॥ तनुमध्यां पृयुश्रोणीं पीनसूक्ष्मोत्तराम्बराम् । सर्वाभरणसम्पन्नां ललाटतिलकोज्वलाम् ॥१४३॥ विचित्रपुष्पसंकीर्णकेशपाशोपशोभिताम् । सर्वातीतगुणाकारां किञ्चिल्लज्जनताननाम् ॥१४४॥ काव्याकारस्फुरद्दिव्यनासामुक्ताफलाञ्चिताम् । हेमारविन्दं विलसद्दधानां दक्षिणे करे ॥१४५॥ दण्डवच्चापरं हस्तं न्यस्यासीनां सुखासने । पापविच्छेदिकां साक्षात् सच्चिदानन्दरूपिणीम् ॥१४६॥ सदाशिवेश्वरहरश्रीशदुहिणमातरम् । सनस्तगौरीवाण्यादिलक्ष्म्यादिपरिसेविताम् ॥१४७॥ एवं देवं च देवीं च ध्यात्वा तरुणविग्रहौ । सर्वोपचारवद्भक्त्या भावपुष्पैः समर्चयेत् ॥ १४८॥ एवं ध्यात्वा क्षणमहो अग्निष्टोमायुतात् फलम् । उमासहायं विश्वेशं ध्यात्वा प्राप्नोति मानवः ॥१४९॥ इत्याकलय्य शैवानि शास्त्राणि सकलान्यपि । उद्धृत्य तेभ्यः सारांशः संगृहीतो यथामतिः॥१५०॥ श्रीपतिध्येयपादाब्जश्रीशिवध्यानपद्धतिः । अनुसन्धीयतां प्राज्ञैरनुसन्ध्यंइयं मुदा ॥१५१॥ ॥श्री साम्बशिवाय नमः ॥ ॥श्रीमदप्पय्यदीक्षितेन्द्रविरचिता श्रीशिवाध्यानपद्धतिः सम्प्पूर्णा ॥ ॥शिवाभ्यां नमः ॥

ष्रीमदप्पय्यदीक्षितविरचितम्
॥श्री गङ्गाधराष्टकम् ॥

क्षीराम्भोनिधिमन्थनोद्भवविषात्सन्दह्यंआनान् सुरान् ब्रह्मादीनवलोक्य यः करुणया हालाहलाख्यं विषम् । निश्शङ्कं निजलीलया कबळयन्लोकान् रक्षादरा दार्तत्राणपरायणः स भगवन्गङ्गाधरो मे गतिः ॥१॥ क्षीरं स्वादु निपीय मातुलगृहे ग्तवा स्वकीयं गृहं क्षीरालाभवशेन खिन्नमनसे घोरं तपः कुर्वते । कारुण्यादुपमन्यवे निरवधिं क्षीराम्बुधिं दत्तवा नार्तत्राणपसयणस्स भगवान्गङ्गाधरो मे गतिः ॥२॥ मृत्युं वक्षसि ताडयन्निजपदध्यानैकभक्तं मुनिं मार्कण्डेयंअपालयत्करुणया लिङ्गाद्विनिर्गत्य यः । नेत्राम्भोजसमर्पणेन हरयेषऽभीष्टं रथाङ्गन्ददावा र्तत्राणपरायणस्स भगवान्गङ्गाधरो मे गतिः ॥३॥ सोढुं द्रोणजयद्रथादिरथिकैस्सैन्यं महात्कौरवं दृष्ट्वा कृष्णसहायवन्तमपि तं भीतं प्रपन्नार्तिहा । पार्थं रक्षितवानमोघविषयं दिव्यास्त्रमुद्बोधय त्रार्तत्राणपरायणः स भगवान्गङ्गाधरो मे गतिः ॥४॥ बालं शैवकुलोद्भवं परिहसत्स्वज्ञातिपक्षाकुलं खिद्यन्तं तव मूर्ध्नि पुष्पनिचयं धातुं समुद्यत्करम् । दृष्ट्वानम्यविरिञ्चिरम्यनगरे पूजां त्वदीयाम्भज न्नार्तत्राणपरायणः स भगवान्गङ्गाधरो मे गतिः ॥५॥ सन्त्रस्तेषु पुरा सुरासुरभयादिन्द्रादिबृन्दारके ष्वारूढो धरणीरथं श्रुतिहयं कृत्वा मुरारिं शरम् । रक्षन्यः कृपया समस्तविबुधान् जित्वा पुरारीन् क्षणा दार्तत्राणपरायणः स भगवान्गङ्गाधरो मे गतिः ॥६॥ श्रौतस्मार्तपथो पराङ्मुखमपि प्रोद्यन्महापाताकं विश्वाधीशमपत्यंएव गतिरित्यालापवन्तं सकृत् । रक्षन्यः करुणापयोनिधिरिति प्राप्तप्रसिद्धिः पुरा ह्यार्तत्राणपरायणः स भगवान्गङ्गाधरो मे गतिः ॥७॥ गाङ्गं वेगमवाप्य मान्यविबुधैस्सोढुं पुरा या चितो दृष्ट्वा भक्तभगीरथेन विनतो रुद्रो जटामण्डले । कारुण्यादवनीतले सुरनदीमापूरयन्पावनी मार्तत्राणपरायणः स भगवन्गङ्गाधरो मे गतिः ॥८॥ ॥इति श्रीमदप्पयदीक्षितविरचितं श्रीगङ्गाधराष्टकम् ॥

श्रीमदप्पयदीक्षितविरचितम्
॥निग्रहाष्टकम् ॥

मार्गे सहायं भगवन्तमेव विश्वस्य विश्वाधिक निर्गतोऽस्मि। शास्त्रं प्रमाणं यदि सा विपत्स्यात् तस्यैव मन्दो मयि यां चिकीर्षेत् ॥१॥ कान्तारे प्रान्तरे वा मदकुशलकृतं सान्तरं सान्तरङ्गं मह्यं द्रुह्यन्तमन्तं गमयतु भगवानन्तकस्यान्तकारी । क्षिप्रं विप्राधमस्य क्षिपतु च तदुरस्येव मायाविवर्ता नार्तान् बन्धूनबन्धूनिव मम शिशिराभ्यन्तरान् सन्तगोतु ॥२॥ सहस्त्रं वर्तन्तां पथि परे साहसकृतः प्रवर्तन्तां बाधां मयि विविधमप्यारचयितुम् । न ल्क्ष्यीकुर्वेऽहं नलिनजलिपिप्राप्तमपि त- न्मम स्वामी चामीकरशिखरचापोऽस्ति पुरतः ॥३॥ संकलय स्याणुशास्त्रप्रचरणविहतिः स्वेन कार्या भुवीति श्मश्रूणि स्वैरमश्रूण्यपि दृशि महतां स्पर्धया वर्धयन्तः । क्षुद्रं विद्रावयेयुर्झटिति वृषपतिक्रोधनिश्वासलेशाः शास्त्रं शैलादिभृत्यास्तनुयुरखिलभूमण्डलव्याप्तमेतत् ॥४॥ क्वचिदवयवे कांशिचद्दग्धुं बलादनुचिन्तयन् निरसनमितो देशात् कर्तुं महेश्वरमाश्रितान् । प्रमथपरिषद्रोषैर्दग्धाखिलावयवः स्वयं निरसनमितो लोकादेव क्षणेन समश्नुताम् ॥५॥ कालप्रतीक्षा नहि तस्य कार्या पुलस्त्यपुत्रादिवदन्तकारे । त्वदाश्रितद्रोहकृतोद्यंआनां सद्यः पतेदेव हि मूर्ध्नि दण्डः ॥६॥ कण्ठे रुद्राक्षमालं भसितमतिशितं फालदेशे न पश्यन् नश्यन्येव क्रुधा यः तदपहृतिमतिं सत्सु कुर्वीत गुर्वीम् । तत्फालात्तूर्णमायुर्लिखितमसुगणं चापि तत्कण्ठदेशात् क्रुद्धास्ते ह्युद्धरेयुर्निजपदकमलाङ्गुष्ठलीलाविलासात् ॥७॥ सकलभुवनकर्ताः साम्बमूर्तिः श्शिवश्चेत् सकलमपि पुराणं सागमं चेत्प्रमाणम् । यदिभवनि महत्वं भस्मरुद्राक्षभाजां किमिति न मृतिरस्मद्रोहिणस्स्यादकण्डे ॥८॥ ॥इति श्रीमद्प्पय्यदीक्षितविरचितं श्रीनिग्रहाष्टकम् ॥

 

Related Content

(कुछ) श्री दक्षिणामूर्ति स्तुति - Various hymns on Lord shr

A Synopsis of The Lectures on the Saivagamas By Mr. V. V. Ra

A Thesis On The Veerasaiva Religion By H. K. V.

aparaadhabhanjanastotram

Appaya Dikshita By J. M. Nallasami Pillai, B.A., B.L.