logo

|

Home >

Scripture >

scripture >

Marathi

(कुछ) श्री दक्षिणामूर्ति स्तुति - Various hymns on Lord shri daxinamurti

Various hymns on Lord shri daxinamurti

(कुछ) श्री दक्षिणामूर्ति स्तुति

Please send your corrections

Various hymns on Lord shrI daxiNAmUrti
दक्षिणामूर्ति स्तुति

मौनव्याख्याप्रकटितपरब्रह्मतत्त्वं युवानं
	वर्षिष्टान्ते वसदृषिगणैरावृतं ब्रह्मनिष्ठैः ।
आचार्येन्द्रं करकलितचिन्मुद्रमानन्दरूपं
	स्वात्मारामं मुदितवदनं दशिणामूर्तिमीडे ॥

वटविटपिसमीपे भूमिभागे निषण्णं
	सकलमुनिजनानां घ्य़ानदातारमारात ।
त्रिभुवनगुरुमीशं दशिणामूर्तिदेवं
	जननमरणदुःखच्च्हेददशं नमामि ॥

चित्रं वटतरोर्मूले वृद्दाः शिष्या गुरुर्युवा ।
गुरोस्तु मौनं व्याख्यानं शिष्यास्तु च्हिन्नसंशयाः ॥

निधये सर्वविद्यानां भिषजे भवरोगिणाम ।
गुरवे सर्वलोकानां दशिणामूर्तये नमः ॥

ऒं नमः प्रणवार्थाय शुद्दघ्य़ानैकमूर्तये ।
निर्मलाय प्रशान्ताय दशिणामूर्तये नमः  ॥

दक्शिणामूर्ति गायत्रि
ऒं तत्पुरुषाय विद्महे विद्या वासाय धीमहि ।
तन्नो दक्शिणामूर्तिः प्रचोदयात ॥

Related Content

श्री दशिणामूर्ति स्तोत्रम - Shri daxinamurti stotram

आर्तिहर स्तोत्रम - Artihara stotram

दक्षिणामूर्ति वर्णमालास्तोत्रम - DhakshiNamurthi varnamala

दक्षिणामूर्ति स्तोत्रं - Shri dakshinaamuurti stotram

शिव प्रातः स्मरण स्तोत्रम - shiva praataH smaraNa stotram