logo

|

Home >

Scripture >

scripture >

Marathi

शंभुस्तवः - Shambhustavah

Shambhustavah


शंभुस्तवः ।  

कैलासशैलनिलयात्कलिकल्मषघ्ना-
च्चन्द्रार्धभूषितजटाद्वटमूलवासात । 
नम्रोत्तमाङ्गविनिवेशितहस्तपद्मा-
च्छंभोः परं किमपि दैवमहं न जाने ॥१॥  

नाकाधिनाथकरपल्लवसेविताङ्घ्रे- 
र्नागास्यषण्मुखविभासितपार्श्वभागात । 
निर्व्याजपूर्णकरुणान्निखिलामरेड्या-
च्छंभोः परं किमपि दैवमहं न जाने ॥२॥  

मौनीन्द्ररक्षणकृते जितकालगर्वात-
पापाब्धिशोषणविधौ जितवाडवाग्नेः। 
माराङ्गभस्मपरिलेपनशुक्लगात्रा-
च्छंभोः परं किमपि दैवमहं न जाने ॥३॥ 

विज्ञानमुद्रितकराच्छरदिन्दुशुभ्रा-
द्विज्ञानदाननिरताज्जडपङ्क्तयेऽपि । 
वेदान्तगेयचरणाद्विधिविष्णुसेव्या-
च्छंभोः परं किमपि दैवमहं न जाने ॥४॥ 

इति शंभुस्तवः संपूर्णः ॥

Related Content

श्री दशिणामूर्ति स्तोत्रम - Shri daxinamurti stotram

आर्तिहर स्तोत्रम - Artihara stotram

दक्षिणामूर्ति वर्णमालास्तोत्रम - DhakshiNamurthi varnamala

दक्षिणामूर्ति स्तोत्रं - Shri dakshinaamuurti stotram

शिव प्रातः स्मरण स्तोत्रम - shiva praataH smaraNa stotram