logo

|

Home >

Scripture >

scripture >

Marathi

विश्वनाथाष्टकम - vishvanathashtakam

Vishvanathashtakam

विश्वनाथाष्टकम

Please send your corrections

vishvanAthAShTakam विश्वनाथाष्टकम गङ्गातरंग रमणिय जटकलापं गौरी निरन्तर विभूषित वामभागम । नारायण प्रिय मनंग मदापहारं वाराणसीपुरपतिं भज विश्वनाथम ॥ वाचामगोचर मनेगगुणस्वरूपं वागीशविष्णु सुरसेवित पादपीठम । वामेन विग्रहवरेण कलत्रवन्तं वाराणसीपुरपतिं भज विश्वनाठम ॥ भूताधिपं भुजग भूषण भूषितांगं व्याघ्राजिनांबरधरं जटिलं त्रिनेत्रम । पाशांकुशाभय वरप्रद शूलपाणिं वाराणसीपुरपतिं भज विश्वनाठम । शीतांशु शोभित किरीट विराजमानं भालेक्शणानल विशोषित पंचबाणम । नागाधिपारचित भासुरकर्णपूरं वाराणसीपुरपतिं भज विश्वनाथम ॥ पंचाननं दुरित मत्त मदंगजानां नागान्तकं दनुजपुंगव पन्नगानाम । दावानलं मरणशोक जराटवीनां वाराणसीपुरपतिं भज विश्वनाथम ॥ तेजोमयं सगुण निर्गुण मद्वितीयं आनन्दकन्द मपराजित मप्रमेयम । नागात्मकं सकलनिष्कल मात्मरूपं वाराणसीपुरपतिं भज विश्वनाथम ॥ रागादिदोष रहितं स्वजनानुरागं वैराग्य शान्ति निलयं गिरिजा सहायम । माधुर्य धैर्य सुभगं गरलाभिरामं वाराणसीपुरपतिम भज विश्वनाथम ॥ आशां विहाय परिहृत्य परस्य निन्दां पापे रतिं च सुनिवार्य मनः समाधौ । आधाय हृत्कमल मध्यगतं परेशं वाराणसीपुरपतिं भज विश्वनाथम ॥ वाराणसी पुरपतेः स्तवनं शिवस्य व्याख्यात मष्टकमिदं पठते मनुष्यः । विद्यां श्रियं विपुलसौख्यमनन्तकीर्तिं सम्प्राप्य देह विलये लभते च मोक्शम ॥ विश्वनाथाष्टकमिदं यः पठेच्च्हिव सन्निधौ । शिवलोकमवाप्नोति शिवेन सह मोददे ॥   ॥ इति व्यासप्रणीतं श्री विश्वनाथाष्टकम संपूर्णम ॥

Back to Sanskrit Scriptures and Stotras Page
Back to Scriptures and Stotras Page

Related Content

Srikaashivishveshvaraadi Stotram

Vishveshvara Neeraajanam

Vishwanatha Ashtakam

Viswanatha Ashtaakam

विश्वेश्वर नीराजनम् - Vishveshvara Neeraajanam