logo

|

Home >

Scripture >

scripture >

English-Script

Rudraksha Jabala Upanishad

 

  • This Page is courtesy of Sanskrit Documents List. Please send your corrections

     

  • This stotra is also available in  devanAgari PDF

    रुद्राक्षजाबालोपनिषत्

    रुद्राक्षोपनिषद्वेद्यं महारुद्रतयोज्ज्वलम् .
    प्रतियोगिविनिर्मुक्तशिवमात्रपदं भजे ..
    AUM आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः
    श्रोत्रमथो बलमिन्द्रियाणि च .. सर्वाणि सर्वं ब्रह्मोपनिषदं
    माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणम\-
    स्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि
    सन्तु ते मयि सन्तु .. AUM शान्तिः शान्तिः शान्तिः ..
    हरिः AUM .. अथ हैनं कालाग्निरुद्रं भुसुण्डः पप्रच्छ कथं
    रुद्राक्षोत्पत्तिः . तद्धारणात्किं फलमिति . तं होवाच
    भगवान्कालाग्निरुद्रः . त्रिपुरवधार्थमहं निमीलिताक्षोऽभवम् . 
    तेभ्यो जलबिन्दवो भूमौ पतितास्ते रुद्राक्षा जाताः . 
    सर्वानुग्रहार्थाय तेषां नामोच्चारणमात्रेण 
    दशगोप्रदानफलं दर्शनस्पर्शनाभ्यां द्विगुणं
    फलमत ऊर्ध्वं वक्तुं न शक्नोमि . तत्रैते श्लोका भवन्ति .
    कस्मिंस्थितं तु किं नाम कथं वा धार्यते नरैः .
    कतिभेदमुखान्यत्र कैर्मन्त्रैर्धार्यते कथम् .. 1..
    दिव्यवर्षसहस्राणि चक्षुरुन्मीलितं मया .
    भूमावक्षिपुटाभ्यां तु पतिता जलबिन्दवः .. 2..
    तत्राश्रुबिन्दवो जाता महारुद्राक्षवृक्षकाः .
    स्थावरत्वमनुप्राप्य भक्तानुग्रहकारणात् .. 3..
    भक्तानां धारणात्पापं दिवारात्रिकृतं हरेत् .
    लक्षं तु दर्शनात्पुण्यं कोटिस्तद्धारणाद्भवेत् .. 4..
    तस्य कोटिशतं पुण्यं लभते धारणान्नरः .
    लक्षकोटिसहस्राणि लक्षकोटिशतानि च .. 5..
    तज्जपाल्लभते पुण्यं नरो रुद्राक्षधारणात् .
    धात्रीफलप्रमाणं यच्छ्रेष्ठमेतदुदाहृतम् .. 6..
    बदरीफलमात्रं तु मध्यमं प्रोच्यते बुधैः .
    अधमं चणमात्रं स्यात्प्रक्रियैषा मयोच्यते .. 7..
    ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चेति शिवाज्ञया .
    वृथा जाताः पृथिव्यां तु तज्जातीयाः शुभाक्षकाः .. 8..
    श्वेतास्तु ब्राह्मणा ज्ञेयाः क्षत्रिया रक्तवर्णकाः .
    पीतास्तु वैश्या विज्ञेयाः कृष्णाः शूद्रा उदाहृताः .. 9..
    ब्राह्मणो बिभृयाच्छ्वेतात्रक्तात्राजा तु धारयेत् .
    पीतान्वैश्यस्तु बिभृयात्कृष्णाञ्छूद्रस्तु धारयेत् .. 10..
    समाः स्निग्धा दृढाः स्थूलाः कण्टकैः संयुताः शुभाः .
    कृमिदष्टं भिन्नभिन्नं कण्टकैर्हीनमेव च .. 11..
    व्रणयुक्तमयुक्तं च षड्रुद्राक्षाणि वर्जयेत् .
    स्वयमेव कृतं द्वारं रुद्राक्षं स्यादिहोत्तमम् .. 12..
    यत्तु पौरुषयत्नेन कृतं तन्मध्यमं भवेत् .
    समान्स्निग्धान्दृढान्स्थूलान्क्षौमसूत्रेण धारयेत् .. 13..
    सर्वगात्रेण सौम्येन सामान्यानि विचक्षणः .
    निकषे हेमरेखाभा यस्य रेखा प्रदृश्यते .. 14..
    तदक्षममुत्तमं विद्यात्तद्धार्यं शिवपूजकैः .
    शिखायामेकरुद्राक्षं त्रिशतं शिरसा वहेत् .. 15..
    षट्त्रिंशतं गले दध्यात्बाहोः षोडशषोडश .
    मणिबन्धे द्वादशैव स्कन्धे पञ्चशतं वहेत् .. 16..
    अष्टोत्तरशतैर्मालामुपवीतं प्रकल्पयेत् .
    द्विसरं त्रिसरं वापि सराणां पञ्चकं तथा .. 17..
    सराणां सप्तकं वापि बिभृयात्कण्ठदेशतः .
    मुकुटे कुण्डले चैव कर्णिकाहारकेऽपि वा .. 18..
    केयूरकटके सूत्रं कुक्षिबन्धे विशेषतः .
    सुप्ते पीते सदाकालं रुद्राक्षं धारयेन्नरः .. 19..
    त्रिशतं त्वधमं पञ्चशतं मध्यममुच्यते .
    सहस्रमुत्तमं प्रोक्तमेवं भेदेन धारयेत् .. 20..
    शिरसीशानमन्त्रेण कण्ठे तत्पुरुषेण तु .
    अघोरेण गले धार्यं तेनैव हृदयेऽपि च .. 21..
    अघोरबीजमन्त्रेण करयोर्धारयेत्सुधीः .
    पञ्चाशदक्षग्रथितान्व्योमव्याप्यपि चोदरे .. 22..
    पञ्च ब्रह्मभिरङ्गैशच त्रिमाला पञ्च सप्त च .
    ग्रथित्वा मूलमन्त्रेण सर्वाण्यक्षाणि धारयेत् .. 23..
    
    अथ हैनं भगवन्तं कालाग्निरुद्रं भुसुन्डः पप्रच्छ
    रुद्राक्षाणां भेदेन यदक्षं यत्स्वरूपं यत्फलमिति .
    तत्स्वरूपं मुखयुक्तमरिष्टनिरसनं कामाभीष्टफलं
    bruuhiiti hovaacha . tatraite shlokaa bhavanti ..
    एकवक्त्रं तु रुद्राक्षं परतत्त्वस्वरूपकम् .
    तद्धारणात्परे तत्त्वे लीयते विजितेन्द्रियः .. 1..
    द्विवक्त्रं तु मुनिश्रेष्ठ चार्धनारीश्वरात्मकम् .
    धारणादर्धनारीशः प्रीयते तस्य नित्यशः .. 2..
    त्रिमुखं चैव रुद्राक्षमग्नित्रयस्वरूपकम् .
    तद्धारणाच्च हुतभुक्तस्य तुष्यति नित्यदा .. 3..
    चतुर्मुखं तु रुद्राक्षं चतुर्वक्त्रस्वरूपकम् .
    तद्धारणाच्चतुर्वक्त्रः प्रीयते तस्य नित्यदा .. 4..
    पञ्चवक्त्रं तु रुद्राक्षं पञ्चब्रह्मस्वरूपकम् .
    पञ्चवक्त्रः स्वयं ब्रह्म पुंहत्यां च व्यपोहति .. 5..
    षड्वक्त्रमपि रुद्राक्षं कार्तिकेयाधिदैवतम् .
    तद्धारणान्महाश्रीः स्यान्महदारोग्यमुत्तमम् .. 6..
    मतिविज्ञानसंपत्तिशुद्धये धारयेत्सुधीः .
    विनायकाधिदैवं च प्रवदन्ति मनीषिणः .. 7..
    सप्तवक्त्रं तु रुद्राक्षं सप्तमाधिदैवतम् .
    तद्धारणान्महाश्रीः स्यान्महदारोग्यमुत्तमम् .. 8..
    महती ज्ञानसंपत्तिः शुचिर्धारणतः सदा .
    अष्टवक्त्रं तु रुद्राक्षमष्टमात्राधिदैवतम् .. 9..
    वस्वष्टकप्रियं चैव गङ्गाप्रीतिकरं तथा .
    तद्धारणादिमे प्रीता भवेयुः सत्यवादिनः .. 10..
    नववक्त्रं तु रुद्राक्षं नवशक्त्यधिदैवतम् .
    तस्य धारणमात्रेण प्रीयन्ते नवशक्तयः .. 11..
    दशवक्त्रं तु रुद्राक्षं यमदैवत्यमीरितम् .
    दर्शनाच्छान्तिजनकं धारणान्नात्र संशयः .. 12..
    एकादशमुखं त्वक्षं रुद्रैकादशदैवतम् .
    तदिदं दैवतं प्राहुः सदा सौभाग्यवर्धनम् .. 13..
    रुद्राक्षं द्वादशमुखं महाविष्णुस्वरूपकम् .
    द्वादशादित्यरूपं च बिभर्त्येव हि तत्परम् .. 14..
    त्रयोदशमुखं त्वक्षं कामदं सिद्धिदं शुभम् .
    तस्य धारणमात्रेण कामदेवः प्रसीदति .. 15..
    चतुर्दशमुखं चाक्षं रुद्रनेत्रसमुद्भवम् .
    सर्वव्याधिहरं चैव सर्वदारोग्यमाप्नुयात् .. 16..
    मद्यं मांसं च लशुनं पलाण्डुं शिग्रुमेव च .
    श्लेष्मातकं विड्वराहमभक्ष्यं वर्जयेन्नरः .. 17..
    ग्रहणे विषुवे चैवमयने संक्रमेऽपि च .
    दर्शेषु पूर्णमासे च पूर्णेषु दिवसेषु च .
    रुद्राक्षधारणात्सद्यः सर्वपापैः प्रमुच्यते .. 18..
    रुद्राक्षमूलं तद्ब्रह्मा तन्नालं विष्णुरेव च .
    तन्मुखं रुद्र इत्याहुस्तद्बिन्दुः सर्वदेवताः .. 19.. इति ..
    अथ कालाग्निरुद्रं भगवन्तं सनत्कुमारः पप्रच्छाधीहि
    भगवन्रुद्राक्षधारणविधिम् . तस्मिन्समये निदाघ\-
    जडभरतदत्तात्रेयकात्यायनभरद्वाजकपिलवसिष्ठ\-
    पिप्पलादादयश्च कालाग्निरुद्रं परिसमेत्योचुः . अथ 
    कालाग्निरुद्रः किमर्थं भवतामागमनमिति होवाच .
    रुद्राक्षधारणविधिं वै सर्वे श्रोतुमिच्छामह इति . अथ
    कालाग्निरुद्रः प्रोवाच . रुद्रस्य नयनादुत्पन्ना रुद्राक्षा 
    इति लोके ख्यायन्ते . अथ सदाशिवः संहारकाले संहारं
    कृत्वा संहाराक्षं मुकुलीकरोति . तन्नयनाज्जाता रुद्राक्षा
    इति होवाच . तस्माद्रुद्राक्षत्वमिति कालाग्निरुद्रः प्रोवाच .
    तद्रुद्राक्षे वाग्विषये कृते दशगोप्रदानेन यत्फलमवाप्नोति
    तत्फलमश्नुते . स एष भस्मज्योती रुद्राक्ष इति . तद्रुद्राक्षं 
    करेण स्पृष्ट्वा धारणमात्रेण द्विसहस्रगोप्रदानफलं
    भवति . तद्रुद्राक्षे कर्णयोर्धार्यमाणे एकादशसहस्रगोप्रदानफलं
    भवति . एकादशरुद्रत्वं च गच्छति . तद्रुद्राक्षे शिरसि
    धार्यमाणे कोटिगोप्रदानफलं भवति . एतेषां स्थानानां 
    कर्णयोः फलं वक्तुं न शक्यमिति होवाच . य इमां रुद्राक्षजाबालोपनिषदं
    नित्यमधीते बालो वा युवा वा वेद स महान्भवति . स गुरुः सर्वेषां
    मन्त्राणामुपदेष्टा भवति एतैरेव होमं कुर्यात् . एतैरेवार्चनम् .
    तथा रक्षोघ्नं मृत्युतारकं गुरुणा लब्धं कण्ठे बाहौ 
    शिखायां वा बध्नीत . सप्तद्वीपवती भूमिर्दक्षिणार्थं नावकल्पते .
    तस्माच्छ्रद्धया यां काञ्चिद्गां दद्यात्सा दक्षिणा भवति . 
    य इमामुपनिषदं ब्राह्मणः सायमधीयानो दिवसकृतं पापं
    नाशयति . मध्याह्नेऽधीयानः षड्जन्मकृतं पापं नाशयति .
    सायं प्रातः प्रयुञ्जानोऽनेकजन्मकृतं पापं नाशयति .
    षट्सहस्रलक्षगायत्रीजपफलमवाप्नोति . ब्रह्महत्यासुरापान\-
    स्वर्णस्तेयगुरुदारगमनतत्संयोगपातकेभ्यः पूतो भवति . 
    सर्वतीर्थफलमश्नुते . पतितसंभाषणात्पूतो भवति . 
    पङ्क्तिशतसहस्रपावनो भवति . शिवसायुज्यमवाप्नोति . न च
    पुनरावर्तते न च पुनरावर्तत इत्योंसत्यमित्युपनिषत् ..
    AUM आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो
    बलमिन्द्रियाणि च .. सर्वाणि सर्वं ब्रह्मोपनिषदं माहं
    ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणम\-
    स्त्वनिराकरणं मेस्तु  तदात्मनि निरते य उपनिषत्सु धर्मास्ते
    mayi santu te mayi santu .. 
    
    AUM शान्तिः शान्तिः शान्तिः ..
    iti rudraakshajaabaalopanishhatsamaaptaa ..

Related Content

Bhasmajabala Upanishadam

Bhasmajabala Upanishat

Brihajjabala Upanishadham

Jabala Upanishat

Rudrakshajabala Upanishat - R A Sastri