logo

|

Home >

Scripture >

scripture >

English-Script

Dakshinamurti Upanishad

 

  • This Page is courtesy of Sanskrit Documents List. Please send your corrections

     

  • This stotra is also available in  devanAgari PDF

    Dakshinamurti Upanishad
    दक्षिणामूर्त्युपनिषत्

    यन्मौनव्याख्यया मौनिपटलं क्षणमात्रतः .
    महामौनपदं याति स हि मे परमा गतिः ..
    AUM सह नाववतु . सह नौ भुनक्तु . सह वीर्यं करवावहै .
    तेजस्विनावधीतमस्तु मा विद्विषावहै ..
    AUM शान्तिः शान्तिः शान्तिः ..
    AUM ब्रह्मावर्ते महाभाण्डीरवटमूले महासत्राय समेता
    महर्षयः शौनकादयस्ते ह समित्पाणयस्तत्त्वजिज्ञासवो
    मार्कण्डेयं chira~jiivinamupasametya पप्रच्छुः केन त्वं 
    चिरं जीवसि केन वानन्दमनुभवसीति . परमरहस्यशिव\-
    तत्त्वज्ञानेनेति स होवाच . किं तत्परमरहस्यशिवतत्त्वज्ञानम् .
    तत्र को देवः . के मन्त्राः . को जपः . का मुद्रा . का निष्ठा . 
    किं तज्ज्ञानसाधनम् . कः परिकरः . को बलिः . कः कालः . 
    किं तत्स्थानमिति . स होवाच . येन दक्षिणामुखः शिवोऽपरोक्षीकृतो
    भवति तत्परमरहस्यशिवतत्त्वज्ञानम् . यः सर्वोपरमे काले 
    सर्वानात्मन्युपसंहृत्य स्वात्मानन्दसुखे मोदते प्रकाशते
    वा स देवः . अत्रैते मन्त्ररहस्यश्लोका भवन्ति . मेधा
    दक्षिणामूर्तिमन्त्रस्य ब्रह्मा ऋषिः . गायत्री छन्दः . 
    देवता दक्षिणास्यः . मन्त्रेणाङ्गन्यासः . AUM आदौ नम उच्चार्य
    ततो भगवते पदम् . दक्षिणेति पदं पश्चान्मूर्तये पदमुद्धरेत् .. 1.. 
    
    अस्मच्छब्दं चतुर्थ्यन्तं मेधां प्रज्ञां पदं वदेत् . 
    समुच्चार्य ततो वायुबीजं च्छं च ततः पठेत् .
    अग्निजायां ततस्त्वेष चतुर्विंशाक्षरो मनुः .. 2..
    
    ध्यानम् .. 
    स्फटिकरजतवर्णं मौक्तिकीमक्षमाला\-
         ममृतकलशविद्यां ज्ञानमुद्रां कराग्रे .
    दधतमुरगकक्ष्यं चन्द्रचूडं त्रिनेत्रं
         विधृतविविधभूषं दक्षिणामूर्तिमीडे .. 3..
    
    मन्त्रेण न्यासः .
    आदौ वेदादिमुच्चार्य स्वराद्यं सविसर्गकम् .
    पञ्चार्णं तत उद्धृत्य अन्तरं सविसर्गकम् .
    अन्ते समुद्धरेत्तारं मनुरेष नवाक्षरः .. 4..
    
    मुद्रां भद्रार्थदात्रीं स परशुहरिणं बाहुभिर्बाहुमेकं
        जान्वासक्तं दधानो भुजगबिलसमाबद्धकक्ष्यो वटाधः .
    आसीनश्चन्द्रखण्डप्रतिघटितजटाक्षीरगौरस्त्रिनेत्रो
        दद्यादाद्यः शुकाद्यैर्मुनिभिरभिवृतो भावशुद्धिं भवो नः .. 5..
    
    मन्त्रेण न्यासः ब्रह्मर्षिन्यासः \-
    तारं ब्रूंनम उच्चार्य मायां वाग्भवमेव च .
    दक्षिणापदमुच्चार्य ततः स्यान्मूर्तये पदम् .. 6..
    
    ज्ञानं देहि पदं पश्चाद्वह्निजायां ततो न्यसेत् .
    मनुरष्टादशार्णोऽयं सर्वमन्त्रेषु गोपितः .. 7..
    
    भस्मव्यापाण्डुरङ्गः शशिशकलधरो ज्ञानमृद्राक्षमाला\-
         वीणापुस्तैर्विराजत्करकमलधरो योगपट्टाभिरामः .
    व्याख्यापीठे निषण्णो मुनिवरनिकरैः सेव्यमानः प्रसन्नः 
         सव्यालः कृत्तिवासाः सततमवतु नो दक्षिणामूर्तिरीशः .. 8..
    
    मन्त्रेण न्यासः . ##[##ब्रह्मर्षिन्यासः .##]##
    तारं परं रमाबीजं वदेत्सांबशिवाय च .
    तुभ्यं चानलजायां मनुर्द्वादशवर्णकः .. 9..
    
    वीणां करैः पुस्तकमक्षमालां 
         बिभ्राणमभ्राभगलं वराढ्यम् .
    फणीन्द्रकक्ष्यं मुनिभिः शुकाद्यैः 
         सेव्यं वटाधः कृतनीडमीडे .. 10..
    
    विष्णू ऋषिरनुष्टुप् छन्दः . देवता दक्षिणास्यः .
    मन्त्रेण न्यासः . 
    तारं नमो भगवते तुभ्यं वटपदं ततः .
    मूलेति पदमुच्चार्य वासिने पदमुद्धरेत् .. 11..
    
    प्रज्ञामेधापदं पश्चादादिसिद्धिं ततो वदेत् .
    दायिने पदमुच्चार्य मायिने नम उद्धरेत् .. 12..
    
    वागीशाय ततः पश्चान्महाज्ञानपदं ततः .
     वह्निजायां ततस्त्वेष द्वात्रिंशद्वर्णको मनुः .
    आनुष्टुभो मन्त्रराजः सर्वमन्त्रोत्तमोतमः .. 13..
    
    ध्यानम् .
    मुद्रापुस्तकवह्निनागविलसद्बाहुं प्रसन्नाननं
       मुक्ताहारविभूषणं शशिकलाभास्वत्किरीटोज्ज्वलम् .
    अज्ञानापहमादिमादिमगिरामर्थं भवानीपतिं
       न्यग्रोधान्तनिवासिनं परगुरुं ध्यायाम्यभीष्टाप्तये .. 14..
    
    मौनमुद्रा .
    सोऽहमिति यावदास्थितिः सनिष्ठा भवति .
    तदभेदेन मन्त्राम्रेडनं ज्ञानसाधनम् .
    चित्ते तदेकतानता परिकरः . अङ्गचेष्टार्पणं बलिः .
    त्रीणि धामानि कालः . द्वादशान्तपदं स्थानमिति .
    ते ह पुनः श्रद्दधानास्तं प्रत्यूचुः .
    कथं वाऽस्योदयः . किं स्वरूपम् . को वाऽस्योपासक इति .
    स होवाच . 
    वैराग्यतैलसंपूर्णे भक्तिवर्तिसमन्विते .
    प्रबोधपूर्णपात्रे तु ज्ञप्तिदीपं विलोकयेत् .. 15..
    
    मोहान्धकारे निःसारे उदेति स्वयमेव हि .
    वैराग्यमरणिं कृत्वा ज्ञानं कृत्वोत्तरारणिम् .. 16..
    
    गाढतामिस्रसंशान्त्यै गूढमर्थं निवेदयेत् .
    मोहभानुजसंक्रान्तं विवेकाख्यं मृकण्डुजम् .. 17..
    
    तत्त्वाविचारपाशेन बद्धं द्वैतभयातुरम् .
    उज्जीवयन्निजानन्दे स्वस्वरूपेण संस्थितः .. 18..
    
    शेमुषी दक्षिणा प्रोक्ता सा यस्याभीक्षणे मुखम् .
    दक्षिणाभिमुखः प्रोक्तः शिवोऽसौ ब्रह्मवादिभिः .. 19..
    
    सर्गादिकाले भगवान्विरिञ्चि\-
         रुपास्यैनं सर्गसामर्थ्यमाप्य .
    तुतोष चित्ते वाञ्छितार्थांश्च लब्ध्वा 
         धन्यः सोपास्योपासको भवति धाता .. 20..
    
    य इमां परमरहस्यशिवतत्त्वविद्यामधीते स सर्वपापेभ्यो मुक्तो भवति .
    य एवं वेद स कैवल्यमनुभवतीत्युपनिषत् ..
    AUM सह नाववतु . सह नौ भुनक्तु . सह वीर्यं करवावहै .
    तेजस्विनावधीतमस्तु मा विद्विषावहै ..
    AUM शान्तिः शान्तिः शान्तिः ..
    इति दक्षिणामूर्त्युपनिषत्समाप्ता ..     

Related Content

श्री दशिणामूर्ति स्तोत्रम - Shri daxinamurti stotram

दक्षिणामूर्ति स्तोत्रं - Shri dakshinaamuurti stotram

ਮੇਧਾਦਕ੍ਸ਼ਿਣਾਮੂਰ੍ਤਿ ਸਹਸ੍ਰਨਾਮਸ੍ਤੋਤ੍ਰ ਏਵਂ ਨਾਮਾਵਲੀ -Medhadakshin

A Synopsis of The Lectures on the Saivagamas By Mr. V. V. Ra

Akshamalika Upanishad