logo

|

Home >

Scripture >

scripture >

English-Script

Skanda Upanishat

 

  • This Page is courtesy of Sanskrit Documents List. Please send your corrections

     

  • This stotra is also available in  devanAgari PDF

    स्कन्दोपनिषत् - 51

    यत्रासंभवतां याति स्वातिरिक्तभिदाततिः . .
    संविन्मात्रं परं ब्रह्म तत्स्वमात्रं विजृम्भते ..
    AUM सह नाववतु . सह नौ भुनक्तु . सह वीर्यं करवावहै .
    tejasvi naavadhiitamastu maa vidvishhaavahai ..
    AUM शान्तिः शान्तिः शान्तिः ..
    
    अच्युतोऽस्मि महादेव तव कारुण्यलेशतः .
    विज्ञानघन एवास्मि शिवोऽस्मि किमतः परम् .. 1..
    
    न निजं निजवद्भाति अन्तःकरणजृम्भणात् .
    अन्तःकरणनाशेन संविन्मात्रस्थितो हरिः .. 2..
    
    संविन्मात्रस्थितश्चाहमजोऽस्मि किमतः परम् .
    व्यतिरिक्तं जडं सर्वं स्वप्नवच्च विनश्यति .. 3..
    
    चिज्जडानां तु यो द्रष्टा सोऽच्युतो ज्ञानविग्रहः .
    स एव हि महादेवः स एव हि महाहरिः .. 4..
    
    स एव हि ज्योतिषां ज्योतिः स एव परमेश्वरः .
    स एव हि परं ब्रह्म तद्ब्रह्माहं न संशयः .. 5..
    
    जीवः शिवः शिवो जीवः स जीवः केवलः शिवः .
    तुषेण बद्धो व्रीहिः स्यात्तुषाभावेन तण्डुलः .. 6..
    
    एवं बद्धस्तथा जीवः कर्मनाशे सदाशिवः .
    पाशबद्धस्तथा जीवः पाशमुक्तः सदाशिवः .. 7..
    
    शिवाय विष्णुरूपाय शिवरूपाय विष्णवे .
    शिवस्य हृदयं विष्णुः विष्णोश्च हृदयं शिवः .. 8..
    
    यथा शिवमयो विष्णुरेवं विष्णुमयः शिवः .
    यथान्तरं न पश्यामि तथा मे स्वस्तिरायुषि .. 9..
    
    यथान्तरं न भेदाः स्युः शिवकेशवयोस्तथा .
    देहो देवालयः प्रोक्तः स जीवः केवलः शिवः .. 10..
    
    त्यजेदज्ञाननिर्माल्यं सोऽहंभावेन पूजयेत् .
    अभेददर्शनं ज्ञानं ध्यानं निर्विषयं मनः .
    स्नानं मनोमलत्यागः शौचमिन्द्रियनिग्रहः .. 11..
    
    ब्रह्मामृतं पिबेद्भैक्ष्यमाचरेद्देहरक्षणे .
    vasedekaantiko bhuutvaa chaikaante dvaitavarjite .
    इत्येवमाचरेद्धीमान्स एवं मुक्तिमाप्नुयात् .. 12..
    
    shriiparamadhaamne svasti chiraayushhyonnama iti .
    विरिञ्चिनारायणशङ्करात्मकं नृसिंह देवेश तव
    प्रसादतः .
    अचिन्त्यमव्यक्तमनन्तमव्ययं वेदात्मकं ब्रह्म निजं विजानते.. 13..
    तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः .
    दिवीव चक्षुराततम् .. 14..
    
    तद्विप्रासो विपन्यवो जागृवांसः समिन्धते . विष्णोर्यत्परमं पदम् .
    इत्येतन्निर्वाणानुशासनमिति वेदानुशासनमिति
    वेदानुशासनमित्युपनिषत् .. 15..
    
    .. इति कृष्णयजुर्वेदीय स्कन्दोपनिषत्समाप्ता ..

Related Content