logo

|

Home >

Scripture >

scripture >

English-Script

Panchabrahma Upanishat

 

  • This Page is courtesy of Sanskrit Documents List. Please send your corrections

     

  • This stotra is also available in  devanAgari PDF

    पञ्चब्रह्मोपनिषत्

    ब्रह्मादिपञ्चब्रह्माणो यत्र विश्रान्तिमाप्नुयुः .
    तदखण्डसुखाकारं रामचन्द्रपदं भजे ..
    AUM सह नाववतु .. सह नौ भुनक्तु .. सह वीर्यं करवावहै ..
    तेजस्विनावधीतमस्तु  मा विद्विषावहै ..
    AUM शान्तिः शान्तिः शान्तिः ..
    हरिः AUM .. 
    अथ पैप्पलादो भगवान्भो किमादौ किं जातमिति . सद्यो जातमिति . 
    किं भगव इति . अघोर इति . किं भगव इति . वामदेव इति .
    किं वा पुनरिमे भगव इति . तत्पुरुष इति . किं वा पुनरिमे भगव इति .
    सर्वेषां दिव्यानां प्रेरयिता ईशान इति . ईशानो भूतभव्यस्य
    सर्वेषां देवयोगिनाम् . कति वर्णाः . कति भेदाः . कति शक्तयः .
    यत्सर्वं तद्गुह्यम् . तस्मै नमो महादेवाय महारुद्राय प्रोवाच
    तस्मै भगवान्महेशः . 
    गोप्याद्गोप्यतरं लोके यद्यस्ति श्रुणु शाकल . 
    सद्यो जातं मही पूषा रमा ब्रह्मः त्रिवृत्स्वरः .. 1..
    ऋग्वेदो गार्हपत्यं च मन्त्राः सप्तस्वरास्तथा .
    वर्णं पीतं क्रिया शक्तिः सर्वाभीष्टफलप्रदम् .. 2..
    अघोरं सलिलं चन्द्रं गौरी वेद द्वितीयकम् .
    नीर्दाभं स्वरं सान्द्रं दक्षिणाग्निरुदाहृतम् .. 3..
    पञ्चाशद्वर्णसंयुक्तं स्थितिरिच्छक्रियान्वितम् .
    शक्तिरक्षणसंयुक्तं सर्वाघौघविनाशनम् .. 4..
    सर्वदुष्टप्रशमनं सर्वैश्वर्यफलप्रदम् .
    वामदेव महाबोधदायकं पावनात्मकम् .. 5..
    विद्यालोकसमायुक्तं भानुकोटिसमप्रभम् .
    प्रसन्नं सामवेदाख्यं नानाष्टकसमन्वितम् .. 6..
    धीरस्वरमधीनं चावहनीयमनुत्तमम् .
    ज्ञानसंहारसंयुक्तं शक्तिद्वयसमन्वितम् .. 7..
    वर्णं शुक्लं तमोमिश्रं पूर्णबोधकरं स्वयम् .
    धामत्रयनियन्तारं धामत्रयसमन्वितम् .. 8..
    सर्वसौभाग्यदं नॄणां सर्वकर्मफलप्रदम् .
    अष्टाक्षरसमायुक्तमष्टपत्रान्तरस्थितम् .. 9..
    यत्तत्पुरुषं प्रोक्तं वायुमण्डलसंवृतम् .
    पञ्चाग्निना समायुक्तं मन्त्रशक्तिनियामकम् .. 10.. 
    पञ्चाशत्स्वरवर्णाख्यमथर्ववेदस्वरूपकम् .
    कोटिकोटिगणाध्यक्षं ब्रह्माण्डाखण्डविग्रहम् .. 11..
    वर्णं रक्तं कामदं च सर्वाधिव्याधिभेषजम् .
    सृष्टिस्थितिलयादीनां कारणं सर्वशक्तिधृक् .. 12..
    अवस्थात्रितयातीतं तुरीयं ब्रह्मसंज्ञितम् .
    ब्रह्मविष्ण्वादिभिः सेव्यं सर्वेषां जनकं परम् .. 13..
    ईशानं परमं विद्यात्प्रेरकं बुद्धिसाक्षिणम् .
    आकाशात्मकमव्यक्तमोङ्कारस्वरभूषितम् .. 14..
    सर्वदेवमयं शान्तं शान्त्यतीतं स्वराद्बहिः .
    अकारादिस्वराध्यक्षमाकाशमयविग्रहम् .. 15..
    पञ्चकृत्यनियन्तारं पञ्चब्रह्मात्मकं बृहत् .
    पञ्चब्रह्मोपसंहारं कृत्वा स्वात्मनि संस्थितः .. 16..
    स्वमायावैभवान्सर्वान्संहृत्य स्वात्मनि स्थितः .
    पञ्चब्रह्मात्मकातीतो भासते स्वस्वतेजसा .. 17..
    aadaavante cha madhye cha bhaasase naanyahetunaa .
    मायया मोहिताः शम्भोर्महादेवं जगद्गुरुम् .. 18..
    न जानन्ति सुराः सर्वे सर्वकारणकारणम् .
    न सन्दृशे तिष्ठति रूपमस्य परात्परं पुरुषं विश्वधाम .. 19..
    येन प्रकाशते विश्वं यत्रैव प्रविलीयते .
    तद्ब्रह्म परमं शान्तं तद्ब्रह्मास्मि परमं पदम् .. 20..
    पञ्चब्रह्म परं विद्यात्सद्योजातादिपूर्वकम् .
    दृश्यते श्रूयते यच्च पञ्चब्रह्मात्मकं स्वयम् .. 21..
    पञ्चधा वर्तमानं तं ब्रह्मकार्यमिति स्मृतम् .
    ब्रह्मकार्यमिति ज्ञात्वा ईशानं प्रतिपद्यते .. 22..
    पञ्चब्रह्मात्मकं सर्वं स्वात्मनि प्रविलाप्य च .
    सोऽहमस्मीति जानीयाद्विद्वान्ब्रह्माऽमृतो भवेत् .. 23..
    इत्येतद्ब्रह्म जानीयाद्यः स मुक्तो न संशयः .
    पञ्चाक्षरमयं शम्भुं परब्रह्मस्वरूपिणम् .. 24..
    नकारादियकारान्तं ज्ञात्वा पञ्चाक्षरं जपेत् .
    सर्वं पञ्चात्मकं विद्यात्पञ्चब्रह्मात्मतत्त्वतः .. 25..
    पञ्चब्रह्मात्मिकीं विद्यां योऽधीते भक्तिभावितः .
    स पञ्चात्मकतामेत्य भासते पञ्चधा स्वयम् .. 26..
    एवमुक्त्वा महादेवो गालवस्य महात्मनः .
    कृपां चकार तत्रैव स्वान्तर्धिमगमत्स्वयम् .. 27..
    यस्य श्रवणमात्रेणाश्रुतमेव श्रुतं भवेत् .
    अमतं च मतं ज्ञातमविज्ञातं च शाकल .. 28..
    एकेनैव तु पिण्डेन मृत्तिकायाश्च गौतम .
    विज्ञातं मृण्मयं सर्वं मृदभिन्नं हि कायकम् .. 29..
    एकेन लोहमणिना सर्वं लोहमयं यथा .
    विज्ञातं स्यादथैकेन नखानां कृन्तनेन च .. 30..
    सर्वं कार्ष्णायसं ज्ञातं तदभिन्नं स्वभावतः .
    कारणाभिन्नरूपेण कार्यं कारणमेव हि .. 31..
    तद्रूपेण सदा सत्यं भेदेनोक्तिर्मृषा खलु .
    तच्च कारणमेकं हि न भिन्नं नोभयात्मकम् .. 32..
    भेदः सर्वत्र मिथ्यैव धर्मादेरनिरूपणात् .
    अतश्च कारणं नित्यमेकमेवाद्वयं खलु .. 33..
    अत्र कारणमद्वैतं शुद्धचैतन्यमेव हि .
    अस्मिन्ब्रह्मपुरे वेश्म दहरं यदिदं मुने .. 34..
    पुण्डरीकं तु तन्मध्ये आकाशो दहरोऽस्ति तत् . 
    स शिवः सच्चिदानन्दः सोऽन्वेष्टव्यो मुमुक्षिभिः .. 35..
    अयं हृदि स्थितः साक्षी सर्वेषामविशेषतः .
    तेनायं हृदयं प्रोक्तः शिवः संसारमोचकः .. 36..
    इत्युपनिषत् ..
    AUM सह नाववतु .. सह नौ भुनक्तु .. सह वीर्यं करवावहै ..
    तेजस्विनावधीतमस्तु मा विद्विषावहै ..
    
    AUM शान्तिः शान्तिः शान्तिः ..
    इति पञ्चब्रह्मोपनिषत्समाप्ता ..

Related Content