logo

|

Home >

Scripture >

scripture >

English-Script

Garbha Upanishad

 

  • This Page is courtesy of Sanskrit Documents List. Please send your corrections

     

  • This stotra is also available in  devanAgari PDF

    Garbha Upanishad
    गर्भोपनिषत् - 17

    यद्गर्भोपनिषद्वेद्यं गर्भस्य स्वात्मबोधकम् .
    शरीरापह्नवात्सिद्धं स्वमात्रं कलये हरिम् ..
    AUM सहनाववत्विति शान्तिः ..
    AUM पञ्चात्मकं पञ्चसु वर्तमानं षडाश्रयं
    षड्गुणयोगयुक्तम् .
    तत्सप्तधातु त्रिमलं द्वियोनि
    चतुर्विधाहारमयं शरीरं भवति ..
    पञ्चात्मकमिति कस्मात् पृथिव्यापस्तेजोवायुराकाशमिति .
    अस्मिन्पञ्चात्मके
    शरीरे का पृथिवी का आपः किं तेजः को वायुः किमाकाशम् .
    तत्र यत्कठिनं सा पृथिवी यद्द्रवं ता आपो यदुष्णं
    तत्तेजो यत्सञ्चरति स वायुः यत्सुषिरं तदाकाशमित्युच्यते ..
    तत्र पृथिवी धारणे आपः पिण्डीकरणे तेजः प्रकाशने
    वायुर्गमने आकाशमवकाशप्रदाने . पृथक् श्रोत्रे
    शब्दोपलब्धौ त्वक् स्पर्शे चक्षुषी रूपे जिह्वा रसने
    नासिकाऽऽघ्राणे उपस्थश्चानन्दनेऽपानमुत्सर्गे बुद्ध्या
    बुद्ध्यति मनसा सङ्कल्पयति वाचा वदति . षडाश्रयमिति
    कस्मात् मधुराम्ललवणतिक्तकटुकषायरसान्विन्दते .
    षड्जर्षभगान्धारमध्यमपञ्चमधैवतनिषादाश्चेति .
    इष्टानिष्टशब्दसंज्ञाः प्रतिविधाः सप्तविधा भवन्ति .. 1..
    
    शुक्लो रक्तः कृष्णो धूम्रः पीतः कपिलः पाण्डुर इति .
    सप्तधातुमिति कस्मात् यदा देवदत्तस्य द्रव्यादिविषया
    जायन्ते .. परस्परं सौम्यगुणत्वात् षड्विधो रसो
    रसाच्छोणितं शोणितान्मांसं मांसान्मेदो मेदसः
    स्नावा स्नाव्नोऽस्थीन्यस्थिभ्यो मज्जा मज्ज्ञः शुक्रं
    शुक्रशोणितसंयोगादावर्तते गर्भो हृदि व्यवस्थां
    नयति . हृदयेऽन्तराग्निः अग्निस्थाने पित्तं पित्तस्थाने
    वायुः वायुस्थाने हृदयं प्राजापत्यात्क्रमात् .. 2..
    
    ऋतुकाले संप्रयोगादेकरात्रोषितं कलिलं भवति
    सप्तरात्रोषितं बुद्बुदं भवति अर्धमासाभ्यन्तरेण पिण्डो
    भवति मासाभ्यन्तरेण कठिनो भवति मासद्वयेन शिरः
    संपद्यते मासत्रयेण पादप्रवेशो भवति . अथ चतुर्थे मासे
    जठरकटिप्रदेशो भवति . पञ्चमे मासे पृष्ठवंशो भवति .
    षष्ठे मासे मुखनासिकाक्षिश्रोत्राणि भवन्ति . सप्तमे
    मासे जीवेन संयुक्तो भवति . अष्टमे मासे सर्वसंपूर्णो
    भवति . पितू रेतोऽतिरिक्तात् पुरुषो भवति . मातुः
    रेतोऽतिरिक्तात्स्त्रियो भवन्त्युभयोर्बीजतुल्यत्वान्नपुंसको
    भवति . व्याकुलितमनसोऽन्धाः खञ्जाः कुब्जा वामना
    भवन्ति . अन्योन्यवायुपरिपीडितशुक्रद्वैध्याद्द्विधा
    तनुः स्यात्ततो युग्माः प्रजायन्ते .. पञ्चात्मकः समर्थः
    पञ्चात्मकतेजसेद्धरसश्च सम्यग्ज्ञानात् ध्यानात्
    अक्षरमोङ्कारं चिन्तयति . तदेतदेकाक्षरं ज्ञात्वाऽष्टौ
    प्रकृतयः षोडश विकाराः शरीरे तस्यैवे देहिनाम् . अथ
    मात्राऽशितपीतनाडीसूत्रगतेन प्राण आप्यायते . अथ
    नवमे मासि सर्वलक्षणसंपूर्णो भवति पूर्वजातीः स्मरति
    कृताकृतं च कर्म विभाति शुभाशुभं च कर्म विन्दति .. 3..
    
    नानायोनिसहस्राणि दृष्ट्वा चैव ततो मया .
    आहारा विविधा भुक्ताः पीताश्च विविधाः स्तनाः ..
    जातस्यैव मृतस्यैव जन्म चैव पुनः पुनः .
    अहो दुःखोदधौ मग्नः न पश्यामि प्रतिक्रियाम् ..
    यन्मया परिजनस्यार्थे कृतं कर्म शुभाशुभम् .
    एकाकी तेन दह्यामि गतास्ते फलभोगिनः ..
    यदि योन्यां प्रमुञ्चामि सांख्यं योगं समाश्रये .
    अशुभक्षयकर्तारं फलमुक्तिप्रदायकम् ..
    यदि योन्यां प्रमुञ्चामि तं प्रपद्ये महेश्वरम् .
    अशुभक्षयकर्तारं फलमुक्तिप्रदायकम् ..
    यदि योन्यां प्रमुञ्चामि तं प्रपद्ये
    भगवन्तं नारायणं देवम् .
    अशुभक्षयकर्तारं फलमुक्तिप्रदायकम् .
    यदि योन्यां प्रमुञ्चामि ध्याये ब्रह्म सनातनम् ..
    अथ जन्तुः स्त्रीयोनिशतं योनिद्वारि
    संप्राप्तो यन्त्रेणापीड्यमानो महता दुःखेन जातमात्रस्तु
    वैष्णवेन वायुना संस्पृश्यते तदा न स्मरति जन्ममरणं
    न च कर्म शुभाशुभम् .. 4..
    
    शरीरमिति कस्मात्
    साक्षादग्नयो ह्यत्र श्रियन्ते ज्ञानाग्निर्दर्शनाग्निः
    कोष्ठाग्निरिति . तत्र कोष्ठाग्निर्नामाशितपीतलेह्यचोष्यं
    पचतीति . दर्शनाग्नी रूपादीनां दर्शनं करोति .
    ज्ञानाग्निः शुभाशुभं च कर्म विन्दति . तत्र त्रीणि
    स्थानानि भवन्ति हृदये दक्षिणाग्निरुदरे गार्हपत्यं
    मुखमाहवनीयमात्मा यजमानो बुद्धिं पत्नीं निधाय
    मनो ब्रह्मा लोभादयः पशवो धृतिर्दीक्षा सन्तोषश्च
    बुद्धीन्द्रियाणि यज्ञपात्राणि कर्मेन्द्रियाणि हवींषि शिरः
    कपालं केशा दर्भा मुखमन्तर्वेदिः चतुष्कपालं
    शिरः षोडश पार्श्वदन्तोष्ठपटलानि सप्तोत्तरं
    मर्मशतं साशीतिकं सन्धिशतं सनवकं स्नायुशतं
    सप्त शिरासतानि पञ्च मज्जाशतानि अस्थीनि च ह
    वै त्रीणि शतानि षष्टिश्चार्धचतस्रो रोमाणि कोट्यो
    हृदयं पलान्यष्टौ द्वादश पलानि जिह्वा पित्तप्रस्थं
    कफस्याढकं शुक्लं कुडवं मेदः प्रस्थौ द्वावनियतं
    मूत्रपुरीषमाहारपरिमाणात् . पैप्पलादं मोक्षशास्त्रं
    परिसमाप्तं पैप्पलादं मोक्षशास्त्रं परिसमाप्तमिति ..
    
    AUM सह नाववत्विति शान्तिः ..
    iti garbhopanishhatsamaaptaa ..

Related Content

Irandam Thandhiram