logo

|

Home >

Scripture >

scripture >

English-Script

bhaktasharaNastotram

Bhakta Sharana Stotram


bhakta sharaNa stotram

aardraataHkaraNastvaM yasmaadIshaana bhaktavRundeShu | 
aardrotsavapriyo&taH shrIkaNThaatraasti naiva sandehaH ||1|| 

draShTruMstavotsavasya hi lokaanpaapaattathaa mRutyoH | 
maa bhIrastviti shaMbho madhye tiryaggataagatairbrooShe ||2|| 

prakaroti karuNayaardraan shaMbhurnamraaniti prabodhaaya | 
gharmo&yaM kila lokaanaardraan kurute&dya gaurIsha ||3|| 

aardraanaTeshasya mano&bjavRuttirityarthasaMbodhakRute janaanaam | 
aardrarkSha evotsava maaha shastaM puraaNajaalaM tava paarvatIsha ||4|| 

baaNaarchane bhagavataH parameshvarasya 
prItirbhavennirupameti yataH puraaNaiH 
saMbodhyate parashivasya tataH karotti 
baaNaarchanaM jagati bhaktiyutaa janaaliH||5|| 

yathaandhakaM tvaM vinihatya shIghraM 
lokasya rakShaamakaroH kRupaabdhe | 
tathaaj~jataaM me binivaarya shIghraM 
vidyaaM prayacCaashu sabhaadhinaatha ||6|| 

iti bhaktasharaNastotraM saMpoorNam ||

Related Content

आर्तिहर स्तोत्रम - Artihara stotram

दक्षिणामूर्ति वर्णमालास्तोत्रम - DhakshiNamurthi varnamala

शिव प्रातः स्मरण स्तोत्रम - shiva praataH smaraNa stotram

शिवसहस्रनामावलिः (महाभारत) - shiva sahasra naamaavaLi from

श्री शिवापराधक्षमापण स्तोत्रम - Shivaaparaadhakshamaapana