logo

|

Home >

Scripture >

scripture >

English-Script

aparaadhabhanjanastotram

Aparadhabanjana Stotram


aparaadha bhanjana stotram

shaantaM padmaasanasthaM shashidharamukuTaM pa~jchavaktraM trinetraM 
shoolaM vajraM cha KaDgaM parashumapi varaM dakShiNaa~gge vahantam | 
naagaM paashaM cha ghaNTaaM DamarukasahitaM chaa~gkushaM vaamabhaage 
naanaala~gkaaradIptaM sphaTikamaNinibhaM paarvatIshaM bhajaami ||1|| 

vande devamumaapatiM suraguruM vande jagatkaaraNaM 
vande pannagabhooShaNaM mRugadharaM vande pashoonaaM patim |
vande sooryashashaa~gkavahninayanaM vande mukundapriyaM 
vande bhaktajanaashrayaM cha varadaM vande shivaM sha~gkaram ||2|| 

aadau karmaprasa~ggaatkalayati kaluShaM maatRukukShau sthitaH san 
viNmootraamedhyamadhye vyathayati nitaraaM jaaTharo jaatavedaaH | 
yadyadvaa saaMba duHKaM viShayati viShamaM shakyate kena vaktuM 
kShantavyo me¶adhaH shiva shiva shiva bhoH shrImahaadeva shaMbho ||3|| 

baalye duHKaatireko malalulitavapuH stanyapaane pipaasaa 
no shakyaM chendriyebhyo bhavaguNajanitaa jantavo maaM tudanti | 
naanaarogotthaduHKaadudaraparivashaH sha~gkaraM na smaraami 
kShantavyo me¶adhaH shiva shiva shiva bhoH shrImahaadeva shaMbho ||4|| 

prauDho&haM yauvanastho viShayaviShadharaiH pa~jchabhirmarmasandhau 
daShFTo naShTo vivekaH sutadhana yuvatisvaadusauKye niShaNNaaH 
shaive chintaavihInaM mama hRudayamaho maanagarvaadhirooDhaM 
kShantavyo me¶adhaH shiva shiva shiva bhoH shrImahaadeva shaMbho ||5|| 

vaardhakye chendriyaaNaaM vigatagatanatairaadhidaivaaditaapaiH 
paapairrogairviyogairasadRushavapuShaM prauDhahInaM cha dInam | 
mithyaamohaabhilaaShairbhramati mama mano dhoorjaTerdhyaanashoonyaM 
kShantavyo me¶adhaH shiva shiva shiva bhoH shrImahaadeva shaMbho ||6||
 
no shakyaM smaartakarma pratipadagahanamatyavaayaakulaaKyaM 
shrautaM vaartaa kathaM me dvijakulavihite brahmamaarge cha saare | 
naShTo dharmyo vicaaraH shravaNamananayoH ko nididhyaasitavyaH 
kShantavyo me¶adhaH shiva shiva shiva bhoH shrImahaadeva shaMbho ||7||

stnaatvaa pratyooShakaale snapanavidhividhaamaahRutaM gaa~ggatoyaM 
poojaarthaM vaa kadaachidbahutarugahanaat KaNDabilvaikapatram |
naanItaa padmamaalaa sarasi vikasitaa gandhapuShpe tvadarthaM 
kShantavyo me¶adhaH shiva shiva shiva bhoH shrImahaadeva shaMbho ||8|| 

dugdhairmadhvaajyayuktairghaTashatasahitaiH snaapitaM naiva li~ggaM 
no liptaM chandanaadyaiH kanakavirachitaiH poojitaM na prasoonaiH | 
dhoopaiH karpooradIpairvividharasayutairnaiva bhakShyopahaaraiH 
kShantavyo me¶adhaH shiva shiva shiva bhoH shrImahaadeva shaMbho || 9|| 

nagno niHsa~ggashuddhastriguNavirahito dhvastamohaandhakaaro 
naasaagre nyastadRuShTirviharabhavaguNairnaiva dRuShTaM kadaachit | 
unmattaavasthayaa tvaaM vigatakalimalaM sha~gkaraM na smaraami 
kShantavyo me¶adhaH shiva shiva shiva bhoH shrImahaadeva shaMbho ||10|| 

dhyaanaM chitte shivaaKyaM pracurataradhanaM naiva dattaM dvijebhyo 
havyaM te lakShasaMKyaM hutavahavadane naarpitaM bIjamantraiH | 
no japtaM gaa~ggatIre vrataparicharaNai rudrajapyairna vedaiH 
kShantavyo me¶adhaH shiva shiva shiva bhoH shrImahaadeva shaMbho ||11|| 

sthitvaa sthaane saroje praNavamayamarutkuMbhake sookShmamaarge 
shaante svaante pralIne prakaTitagahane jyotiroope paraaKye | 
li~ggaM tatbrahmavaacyaM sakalamabhimataM naiva dRuShTaM kadaachit
kShantavyo me¶adhaH shiva shiva shiva bhoH shrImahaadeva shaMbho ||12|| 

aayurnashyati pashyato pratidinaM yaati kShayaM yauvanaM 
pratyaayaanti gataaH punarna divasaaH kaalo jagadbhakShakaH | 
lakShIstoyatara~ggabha~ggachapalaa vidyuccalaM jIvanaM 
tasmaanmaaM sharaNaagataM sharaNada tvaM rakSha rakShaadhunaa ||13|| 

chandrodbhaasitasheKare smarahare ga~ggaadhare sha~gkare
sapairbhooShitakaNThakarNavivare netrotthavaishvaanare 
dantitvakkatisundaraaMbaradhare trailokyasaare hare 
mokShaarthaM kuru cittavRuttimamalaamanyaistu kiM karmabhiH ||14|| 

kiM daanena dhanena vaajikaribhiH praaptena raajyena kiM
kiM vaa putrakaLatramitrapashubhirdehena gehena kim | 
j~jaatvaitatkShaNabha~gguraM sapadi re tyaajyaM mano doorataH 
svaatmaarthaM guruvaakyato bhaja bhaja shrIpaarvatIvallabham ||15|| 

karacharaNakRutaM vaakkaayajaM karmajaM vaa 
shravaNanayanajaM vaa maanasaM vaa¶adham | 
vihitamavihitaM vaa sarvametatkShamasva 
jaya jaya karuNaabdhe shrImahaadeva shaMbho ||16|| 

gaatraM bhasmasitaM smitaM cha hasitaM haste kapaalaM sitaM
KaTvaa~ggaM cha sitaM sitashca vRuShabhaH karNe site kuNDale|
ga~ggaaphenasitaM jaTaavalayakaM chandraH sito moordhani 
so&yaM sarvasito dadaatu vibhavaM paapakShayaM sha~gkaraH ||17|| 

ityaparaadhabha~jjanastotraM samaaptam ||

Related Content

आर्तिहर स्तोत्रम - Artihara stotram

दक्षिणामूर्ति वर्णमालास्तोत्रम - DhakshiNamurthi varnamala

शिव प्रातः स्मरण स्तोत्रम - shiva praataH smaraNa stotram

शिवसहस्रनामावलिः (महाभारत) - shiva sahasra naamaavaLi from

श्री शिवापराधक्षमापण स्तोत्रम - Shivaaparaadhakshamaapana