logo

|

Home >

Scripture >

scripture >

English-Script

Santhathi Pradama Abhilasha Ashtaka Stotram

(Santhathi Pradama Abhilasha Ashtaka Stotram)

ekaM brahmaivaadvitIyaM samastaM satyaM satyaM neha naanaasti ki~jchit | 
eko rudro na dvitIyo&vatasthe tasmaadekaM tvaaM prapadye mahesham ||1|| 

ekaH kartaa tvaM hi sarvasya shaMbho naanaaroopeShVvekaroopo&pyaroopaH | 
yadvatpratyakpoorNa eko&pyanekastasmaannaanyaM tvaaM vineshaM prapadye ||2|| 

rajjau sarpaH shuktikaayaaM ca raupyaM payaH poorastanmRugaaKye marIchau | 
yadvattadvadviShVvageva prapa~jcho yasmin j~jaate taM prapadye mahesham ||3|| 

toye shaityaM daahakatvaM cha vahnau taapo bhaanau shItabhaanau prasaadaH | 
puShpe gandho dugdhamadhye cha sarpiryattacCaMbho tvaM tatastvaaM prapadye ||4|| 

shabdaM gRuhNaasyashravaastvaM hi jighreraghraaNastvaM vya~gghriraayaasi dooraat | 
vyakShaH pashyestvaM rasaj~Jo&nyajihvaH kastvaaM samyagvettyatastvaaM prapadye ||5|| 

no vedastvaamIsha saakShaadviveda no vaa viShNurno vidhaataa&Kilasya || 
no yogIndraa nendramuKyaashca devaa bhakto veda tvaamatastvaaM prapadye ||6|| 

no te gotraM nesha janmaapi naaKyaa no tvaa roopaM naiva shIlaM na deshaH | 
itthaMbhooto&pIshvarastvaM trilokyaa sarvaankaamaan poorayestadbhaje tvaam ||7|| 

tvattaH sarvaM tvaM hi sarvaM smaraare tvaM gaurIshastvaM cha nagno&tishaantaH| 
tvaM vai shuddhastvaM yuvaa tvaM cha baalastatvaM yatkiM naastyatastvaaM nato&smi |8||

stutveti vipro nipapaata bhoomau sa daNDavadyaavadatIva hRuShTaH | 
taavatsa taalo&KilavRuddhavRuddhaH provaacha bhoodeva varaM vRuNIhi ||9|| 

tata utthaaya hRuShTaatmaa munirvishvaanaraH kRutI | 
pratyabravItkimaj~jaataM sarvaj~jasya tava prabho ||10|| 

sarvaantaraatmaa bhagavaan sarvaH sarvaprado bhagavaan | 
yaac~jaaM prati niyu~gkte maaM kimIsho dainyakaariNIm ||11|| 

iti shrutvaa vachastasya devo vishvaanarasya ha | 
shucheH shucivratasyaatha shuci smitvaa&bravIcCishuH ||12|| 

baala uvaacha|| 

tvayaa shuce shuchiShmatyaaM yo&bhilaaShaH kRuto hRudi | 
achireNaiva kaalena sa bhaviShyatyasaMshayam ||13|| 

tava putratvameShyaami shuchiShmatyaaM mahaamate | 
Kyaato gRuhapatirnaamnaa shuciH sarvaamarapriyaH ||14|| 

abhilaaShaaShTakaM puNyaM stotrametanmayeritam | 
abdaM trikaalapaThanaatkaamadaM shivasannidhau ||15|| 

etatstotrasya paThanaM putrapautradhanapradam | 
sarvashaantikaraM vaapi sarvaapattyarinaashanam ||16|| 

svargaapavargasaMpattikaarakaM naatra saMshayaH | 
praatarutthaaya susnaato li~ggamabhyarcya shaaMbhavam ||17|| 

varShaM japannidaM stotramaputraH putravaan bhavet | 
vaishaaKe kaartike maaghe visheShaniyamairyutaH ||18|| 

yaH paThet snaanasamaye sa labhetsakalaM phalam | 
kaartikasya tu maasasya prasaadaadahamavyayaH ||19|| 

tava putratvameSHyaami yaastvanyastatpaThiShyati | 
abhilaaShaaShTakamidaM na deyaM yasya kasyacit ||20|| 

gopanIyaM prayatnena mahaavandhyaaprasootikRut | 
striyaa vaa puruSheNaapi niyamaalli~ggasannidhau ||21|| 

abdaM japtamidaM stotraM putradaM naatra saMshayaH | 
ityuktvaantardadhe baalaH so&pi vipro gRuhaM yayau ||22|| 

iti shrIskandapuraaNe kaashIKaNDe santatipradamabhilaaShaaShTakastotraM saMpoorNam ||

Related Content

सन्तति प्रदम अभिलाष अष्टक स्तोत्रम - Santhathi Pradama Abhil

सन्तति प्रदम् अभिलाष अष्टक स्तोत्रम् - Santhathi Pradama Abh

সন্ততি প্রদম অভিলাষ অষ্টক স্তোত্রম - Santhathi Pradama Abhil

ਸਨ੍ਤਤਿ ਪ੍ਰਦਮ ਅਭਿਲਾਸ਼ ਅਸ਼੍ਟਕ ਸ੍ਤੋਤ੍ਰਮ - Santhathi Pradama Abhil

સન્તતિ પ્રદમ અભિલાષ અષ્ટક સ્તોત્રમ - Santhathi Pradama Abhil