logo

|

Home >

Scripture >

scripture >

English-Script

Atharvashikha Upanishad

 

  • This Page is courtesy of Sanskrit Documents List. Please send your corrections

     

  • This stotra is also available in  devanAgari PDF

    Atharvashikha Upanishad
    atharvaśikhopaniṣat - 23

    oṅkārārthatayā bhātaṁ turyoṅkārāgrabhāsuram |
    turyaturyaṁtripādrāmaṁ svamātraṁ kalaye'nvaham ||
    om bhadraṁ karṇebhiḥ śṛṇuyāma devāḥ | bhadraṁ paśyemākśabhiryajatrāḥ |
    sthirairaṅgaistuṣṭuvāsastanūbhirvyaśema devahitaṁ yadāyuḥ |
    svasti na indro vṛddhaśravāḥ | svasti naḥ pūṣā viśvavedāḥ |
    svasti nastārkśyo ariṣṭanemiḥ | svasti no bṛhaspatirdadhātu ||
    om   śāntiḥ   śāntiḥ   śāntiḥ ||
    om atha hainaṁ paippalādo'ṅgirāḥ sanatkumāraścātharvaṇamuvāca bhagavankimādau prayuktaṁ 
            dhyānaṁ dhyāyitavyaṁ kiṁ taddhyānaṁ ko vā dhyātā kaśca dhyeyaḥ |
    sa ebhyotharvā pratyuvāca |
    omityetadakśaramādau prayuktaṁ dhyānaṁ dhyāyitavyamityetadakśaraṁ paraṁ brahmāsya 
            pādāścatvāro vedāścatuṣpādidamakśaraṁ paraṁ brahma | 
    pūrvāsya mātrā pṛthivyakāraḥ ṛgbhirṛgvedo brahmā vasavo gāyatrī gārhapatyaḥ | 
    dvitīyāntarikśaṁ sa ukāraḥ sa yajubhiryajurvedo viṣṇurudrāstriṣṭubdakśiṇāgniḥ | 
    tṛtīyaḥ dyauḥ sa makāraḥ sa sāmabhiḥ sāmavedo rudrā ādityā jagatyāhavanīyaḥ |
    yāvasāne'sya caturthyardhamātrā sā somaloka oṅkāraḥ sātharvaṇamantrairatharvavedaḥ 
            saṁvartako'gnirmaruto virāḍekarṣirbhāsvatī smṛtā |
    prathamā raktapītā mahadbrahma daivatyā |
    dvitīyā vidyumatī kṛṣṇā viṣṇudaivatyā | 
    tṛtīyā śubhāśubhā śuklā rudradaivatyā |
    yāvāsāne'sya caturthyardhamātrā sā vidyumatī sarvavarṇā puruṣadaivatyā |
    sa eṣa hyoṅkāraścaturakśaraścatuṣpādaścatuḥśiraścaturthamātraḥ sthūlametadhrasvadīrghapluta iti ||
    om om om iti triruktvā caturthaḥ śānta ātmāplutapraṇavaprayogeṇa samastamomiti prayukta ātmajyotiḥ 
            sakṛdāvartate sakṛduccāritamātraḥ sa eṣa ūrdhvamannamayatītyoṅkāraḥ |
    prāṇānsarvānpralīyata iti pralayaḥ |
    prāṇānsarvānparamātmani praṇānayatītyetasmātpraṇavaḥ |
    caturthāvasthita iti sarvadevavedayoniḥ sarvavācyavastu praṇavātmakam || 1||
    
    devāśceti saṁdhattāṁ sarvebhyo duḥkhabhayebhyaḥ saṁtārayatīti tāraṇāttāraḥ | 
    sarve devāḥ saṁviśantīti viṣṇuḥ | 
    sarvāṇi bṛhayatīti brahmā | 
    sarvebhyo'ntasthānebhyo dhyeyebhyaḥ pradīpavatprakāśayatīti prakāśaḥ | 
    prakāśebhyaḥ sadomityantaḥ śarīre vidyudvaddyotayati muhurmuhuriti vidyudvatpratīyāddiśaṁ 
    diśaṁ bhittvā sarvāṁllokānvyāpnoti vyāpayatīti vyāpanādvyāpī mahādevaḥ || 2||
    
    pūrvāsya mātrā jāgarti jāgaritaṁ dvitīyā svapnaṁ tṛtīyā suṣuptiścaturthī turīyaṁ 
    mātrā mātrāḥ pratimātrāgatāḥ samyaksamastānapi pādāñjayatīti svayaṁprakāśaḥ 
    svayaṁ brahma bhavatītyeṣa siddhikara etasmāddhyānādau prayujyate | 
    sarva karaṇopasaṁhāratvāddhāryadhāraṇādbrahma turīyam | 
    sarvakaraṇāni manasi saṁpratiṣṭhāpya dhyānaṁ viṣṇuḥ prāṇaṁ manasi saha 
    karaṇaiḥ saṁpratiṣṭhāpya dhyātā rudraḥ prāṇaṁ manasi sahakaraṇairnādānte 
    paramātmani saṁpratiṣṭhāpya dhyāyīteśānaṁ pradhyāyitavyaṁ sarvamidaṁ 
    brahmaviṣṇurudrendrāste saṁprasūyante sarvāṇi cendriyāṇi saha bhūtairna kāraṇaṁ 
    kāraṇānāṁ dhyātā kāraṇaṁ tu dhyeyaḥ sarvaiśvaryasaṁpannaḥ 
    śaṁbhurākāśamadhye dhruvaṁ stabdhvādhikaṁ kśaṇamekaṁ kratuśatasyāpi catuḥsaptatyā 
    yatphalaṁ tadavāpnoti kṛtsnamoṅkāragatiṁ ca sarvadhyānayogajñānānāṁ yatphalamoṅkāro 
    veda para īśo vā śiva eko dhyeyaḥ śivaṁkaraḥ sarvamanyatparityajya 
    samastātharvaśikhaitāmadhītya dvijo garbhavāsādvimukto vimucyata etāmadhītya dvijo 
    garbhavāsādvimukto vimucyata ityosatyamityupaniṣat || 3||
    
    om bhadraṁ karṇebhiriti śāntiḥ ||
    || iti atharvavedīya atharvaśikhopaniṣatsamāptā || 
    

Related Content

A Synopsis of The Lectures on the Saivagamas By Mr. V. V. Ra

Akshamalika Upanishad

Atharva Sikhopanishat

Atharvashira Upanishad

Atharvashira Upanishat