logo

|

Home >

Scripture >

scripture >

English-Script

Shiva Tandava Stotram

 


śivatāṇḍava stotram

  • jaṭāṭavīgalajjalapravāhapāvitasthale          gale'valambya lambitāṁ bhujaṅgatuṅgamālikām | ḍamaḍḍamaḍḍamaḍḍamanninādavaḍḍamarvayaṁ          cakāra caṇḍtāṇḍavaṁ tanotu naḥ śivaḥ śivam || 1|| jaṭākaṭāhasaṁbhramabhramannilimpanirjharī-     -vilolavīcivallarīvirājamānamūrdhani | dhagaddhagaddhagajjvalallalāṭapaṭṭapāvake      kiśoracandraśekhare ratiḥ pratikśaṇaṁ mama || 2|| dharādharendranaṁdinīvilāsabandhubandhura      sphuraddigantasantatipramodamānamānase | kṛpākaṭākśadhoraṇīniruddhadurdharāpadi      kvaciddigambare(kvaciccidaṁbare) mano vinodametu vastuni || 3|| jaṭābhujaṅgapiṅgalasphuratphaṇāmaṇiprabhā      kadambakuṅkumadravapraliptadigvadhūmukhe | madāndhasindhurasphurattvaguttarīyamedure     mano vinodamadbhutaṁ bibhartu bhūtabhartari || 4|| sahasralocanaprabhṛtyaśeṣalekhaśekhara     prasūnadhūlidhoraṇī vidhūsarāṅghripīṭhabhūḥ | bhujaṅgarājamālayā nibaddhajāṭajūṭaka     śriyai cirāya jāyatāṁ cakorabandhuśekharaḥ || 5|| lalāṭacatvarajvaladdhanañjayasphuliṅgabhā-    -nipītapañcasāyakaṁ namannilimpanāyakam | sudhāmayūkhalekhayā virājamānaśekharaṁ     mahākapālisampadeśirojaṭālamastu naḥ  || 6|| karālabhālapaṭṭikādhagaddhagaddhagajjvala-     ddhanañjayāhutīkṛtapracaṇḍapañcasāyake | dharādharendranandinīkucāgracitrapatraka-    -prakalpanaikaśilpini trilocane ratirmama ||| 7|| navīnameghamaṇḍalī niruddhadurdharasphurat-     kuhūniśīthinītamaḥ prabandhabaddhakandharaḥ | nilimpanirjharīdharastanotu kṛttisindhuraḥ     kalānidhānabandhuraḥ śriyaṁ jagaddhuraṁdharaḥ || 8|| praphullanīlapaṅkajaprapañcakālimaprabhā-    -valambikaṇṭhakandalīruciprabaddhakandharam | smaracchidaṁ puracchidaṁ bhavacchidaṁ makhacchidaṁ     gajacchidāṁdhakachidaṁ tamaṁtakacchidaṁ bhaje || 9|| akharva(agarva)sarvamaṅgalākalākadaṁbamañjarī     rasapravāhamādhurī vijṛṁbhaṇāmadhuvratam | smarāntakaṁ purāntakaṁ bhavāntakaṁ makhāntakaṁ     gajāntakāndhakāntakaṁ tamantakāntakaṁ bhaje || 10|| jayatvadabhravibhramabhramadbhujaṅgamaśvasa-    -dvinirgamatkramasphuratkarālabhālahavyavāṭ | dhimiddhimiddhimidhvananmṛdaṅgatuṅgamaṅgala     dhvanikramapravartita pracaṇḍatāṇḍavaḥ śivaḥ || 11|| dṛṣadvicitratalpayorbhujaṅgamauktikasrajor-    -gariṣṭharatnaloṣṭhayoḥ suhṛdvipakśapakśayoḥ | tṛṣṇāravindacakśuṣoḥ prajāmahīmahendrayoḥ     samapravṛtikaḥ (samaṁ pravartayanmanaḥ) kadā sadāśivaṁ bhaje || 12|| kadā nilimpanirjharīnikuñjakoṭare vasan     vimuktadurmatiḥ sadā śiraḥ sthamañjaliṁ vahan | vimuktalolalocano lalāmabhālalagnakaḥ     śiveti maṁtramuccaran kadā sukhī bhavāmyaham || 13|| idam hi nityamevamuktamuttamottamaṁ stavaṁ     paṭhansmaranbruvannaro viśuddhimetisaṁtatam | hare gurau subhaktimāśu yāti nānyathā gatiṁ     vimohanaṁ hi dehināṁ suśaṅkarasya ciṁtanam || 14|| pūjāvasānasamaye daśavaktragītaṁ yaḥ     śaṁbhupūjanaparaṁ paṭhati pradoṣe | tasya sthirāṁ rathagajendraturaṅgayuktāṁ     lakśmīṁ sadaiva  sumukhiṁ pradadāti śaṁbhuḥ || 15||   || iti śrīrāvaṇaviracitaṁ śivatāṇḍavastotraṁ saṁpūrṇam||

Related Content

Kalkikrutam Shiva Stotram

Raavanakrutam shivataandava stotram

कल्किकृतं शिवस्तोत्रम  - Kalkikrutam Shiva Stotram

कल्किकृतं शिवस्तोत्रम्  - Kalkikrutam Shiva Stotram

रावणकृतं शिवताण्डव स्तोत्रम - Ravanakrutam Shivatandava St