logo

|

Home >

Scripture >

scripture >

English-Script

Shiva Kavacham.h

 

  • Please send your corrections

    śiva kavacam

    asya śrī śivakavaca stotramahāmantrasya
    ṛṣabhayogīśvara ṛṣiḥ |
    anuṣṭup chandaḥ |
    śrīsāmbasadāśivo devatā |
    
    oṁ bījam |
    namaḥ śaktiḥ |
    śivāyeti kīlakam |
    mama sāmbasadāśivaprītyarthe japeviniyogaḥ |
    
    (karanyāsaḥ )
    oṁ sadāśivāya aṁguṣṭhābhyāṁ namaḥ |
    naṁ gaṁgādharāya tarjanībhyāṁ namaḥ |
    maṁ mṛtyuñjayāya madhyamābhyāṁ namaḥ |
    śiṁ śūlapāṇaye anāmikābhyāṁ namaḥ |
    vāṁ pinākapāṇaye kaniṣṭhikābhyāṁ namaḥ |
    yaṁ umāpataye karatalakarapṛṣṭhābhyāṁ namaḥ |
    
    (hṛdayādi aṁganyāsaḥ )
    oṁ sadāśivāya hṛdayāya namaḥ |
    naṁ gaṁgādharāya śirasesvāhā |
    maṁ mṛtyuñjayāya śikhāyaivaṣaṭ |
    śiṁ śūlapāṇaye kavacāya huṁ |
    vāṁ pinākapāṇaye netratrayāya vauṣaṭ |
    yaṁ umāpataye astrāyaphaṭ |
    bhūrbhuvassuvaromiti digbandhaḥ ||
    
    (dhyānam )
    vajradaṁśṭraṁ trinayanaṁ kālakaṇṭha mariṁdamam |
    sahasrakaramatyugraṁ vande śaṁbhu mumāpatim ||
    
    rudrākṣakaṅkaṇalasa tkaradaṇḍayugmaḥ
       pālāntarālasitabhasmadhṛtatripuṇḍraḥ |
    pañcākṣaraṁ paripaṭhan varamantrarājaṁ
       dhyāyan sadā paśupatiṁ śaraṇaṁ vrajethāḥ ||
    
    ataḥ paraṁ sarvapurāṇaguhyaṁ
       niḥśeṣapāpaughaharaṁ pavitram |
    jayapradaṁ sarvavipatpramocanaṁ
       vakṣyāmi śaivam kavacaṁ hitāya te ||
    
    (pañcapūjā )
    laṁ pṛthivyātmane gandhaṁ samarpayāmi |
    haṁ ākāśātmane puṣpaiḥ pūjayāmi |
    yaṁ vāyvātmane dhūpamāghrāpayāmi |
    raṁ agnyātmane dīpaṁdarśayāmi |
    vaṁ amṛtātmane amṛtaṁ mahā naivedyam nivedayāmi |
    saṁ sarvātmane sarvopacārapūjāṁ samarpayāmi ||
    
    (mantraḥ )
    ṛṣabha uvāca 
    namaskṛtya mahādevaṁ viśva vyāpina mīśvaram |
    vakṣye śivamayam varma sarva rakṣākaraṁ nṛṇām ||
    
    śucau deśe samāsīno yathāvatkalpitāsanaḥ |
    jitendriyo jitaprāṇaścintayecchivamavyayam ||
    
    hṛtpuṇḍarīkāntarasaṁniviṣṭaṁ
       svatejasā vyāptanabho'vakāśam |
    atīndriyaṁ sūkṣma manantamādyaṁ
       dhyāyt parānandamayaṁ maheśam ||
    
    dhyānāvadhūtākhilakarmabandha-
       ściraṁ cidānanda nimagnacetāḥ |
    ṣaḍakṣaranyāsa samāhitātmā
       śaivena kuryātkavacena rakṣām ||
    
    māṁ pātu devo'khiladevatātmā
       saṁsārakūpe patitaṁ gabhīre |
    tannāma divyaṁ paramantramūlaṁ
       dhunotu me sarvamaghaṁ hṛdistham ||
    
    sarvatra māṁ rakṣatu viśvamūrti-
       rjyotirmayānandaghanaścidātmā |
    aṇoraṇiyānuruśaktirekaḥ
       sa īśvaraḥ pātu bhayādaśeṣāt ||
    
    yo bhūsvarūpeṇa bibharti viśvaṁ
       pāyātsa bhūmergiriśo'ṣtamūrtiḥ |
    yo'pāṁ svarūpeṇa nṛṇāṁ karoti
       saṁjīvanaṁ so'vatu māṁ jalebhyaḥ ||
    
    kalpāvasāne bhuvanāni dagdhvā
       sarvāṇi yo nṛtyati bhūrilīlaḥ |
    sa kālarudro'vatu māṁ davāgneḥ
       vātyādibhīte rakhilācca tāpāt ||
    
    pradīptavidyutkanakāvabhāso
       vidyāvarābhīti kuṭhārapāṇiḥ |
    caturmukhastatpuruṣastrinetraḥ
       prācyāṁ sthito rakṣatu māmajasram ||
    
    kuṭhārakheṭāṅkuśa śūlaḍhakkā-
       kapālapāśākṣa guṇāndadhānaḥ |
    caturmukho nīlarucistrinetraḥ
       pāyādaghoro diśi dakṣiṇasyām ||
    
    kundenduśaṅkha sphaṭikāvabhāso
       vedākṣamālā varadābhayāṅkaḥ |
    tryakṣaścaturvaktra uruprabhāvaḥ
       sadyo'dhijāto'vatu māṁ pratīcyām ||
    
    varākṣamālābhaya ṭaṅkahastaḥ
       saroja kiñjalka samānavarṇaḥ |
    trilocanaścārucaturmukho māṁ
       pāyādudīcyāṁ diśi vāmadevaḥ ||
    
    vedābhayeṣṭāṅkuśa ṭaṅkapāśa-
       kapālaḍhakkākṣaraśūlapāṇiḥ |
    sitadyutiḥ pañcamukho'vatānmāṁ
       īśāna ūrdhvaṁ paramaprakāśaḥ ||
    
    mūrdhānamavyā nmama candramauliḥ
       phālaṁ mamāvyādatha phālanetraḥ |
    netre mamāvyā dbhaganetrahārī
       nāsāṁ sadā rakṣati viśvanāthaḥ ||
    
    pāyāchrutī me śrutigītakīrtiḥ
       kapolamavyā tsatataṁ kapālī |
    vaktraṁ sadā rakṣatu pañcavaktro
       jihvāṁ sadā rakṣatu vedajihvaḥ ||
    
    kaṇṭhaṁ girīśo'vatu nīlakaṇṭhaḥ
       pāṇidvayaṁ pātu pinākapāṇiḥ |
    dormūlamavyānmama dharmabāhuḥ
       vakṣaḥ sthalaṁ dakṣamakhāntako'vyāt ||
    
    mamodaraṁ pātu girīndradhanvā
       madhyaṁ mamāvyā nmadanāntakārī |
    herambatāto mama pātu nābhiṁ
       pāyātkaṭiṁ dhūrjaṭirīśvaro me ||
    
    ūrudvayaṁ pātu kuberamitro
       jānudvayaṁ me jagadīśvaro'vyāt |
    jaṅghāyugaṁ puṅgavaketuravyāt
       pādau mamāvyā tsuravandyapādaḥ ||
    
    maheśvaraḥ pātu dinādiyāme
       māṁ madhyayāme'vatu vāmadevaḥ |
    trilocanaḥ pātu tṛtīyayāme
       vṛṣadhvajaḥ pātu dināntyayāme ||
    
    pāyānniśādau śaśiśekharo māṁ
       gaṅgādharo rakṣatu māṁ niśīthe |
    gaurīpatiḥ pātu niśāvasāne
       mṛtyuṁjayo rakṣatu sarvakālam ||
    
    antaḥsthitaṁ rakṣatu śaṁkaro māṁ
       sthāṇuḥ sadā pātu bahiḥsthitaṁ mām |
    tadantare pātu patiḥ paśūnāṁ
       sadāśivo rakṣatu māṁ samantāt ||
    
    tiṣṭhantamavyād bhuvanaikanāthaḥ
       pāyādvrajantaṁ pramathādhināthaḥ |
    vedāntavedyo'vatu māṁ niṣaṇṇaṁ
       māmavyayḥ pātu śivaḥ śayānam ||
    
    mārgeṣu māṁ rakṣatu nīlakaṇṭhaḥ
       śailādidurgeṣu puratrayāriḥ |
    araṇyavāsādi mahāpravāse
       pāyānmṛgavyādha udāraśaktiḥ ||
    
    kalpāntakālograpaṭuprakopa-
      sphuṭāṭṭahāsoccalitāṇḍakośaḥ |
    ghorārisenārṇava durnivāra-
      mahābhayā drakṣatu vīrabhadraḥ ||
    
    pattyaśvamātaṅgarathāvarūthinī-
       sahasralakṣāyuta koṭibhīṣaṇam |
    akśauhiṇīnāṁ śatamātatāyināṁ
       chindyānmṛḍo ghorakuṭhāra dhārayā ||
    
    nihantu dasyūnpralayānalārciḥ
       jvalattriśūlaṁ tripurāntakasya |
    śārdūlasiṁharkṣavṛkādihiṁsrān
       saṁtrāsaya tvīśadhanuḥ pinākaḥ ||
    
    duḥ svapna duḥ śakuna durgati daurmanasya-
       durbhikṣa durvyasana duḥ saha duryaśāṁsi |
    utpātatāpaviṣabhītimasadgrahārtiṁ
       vyādhīṁśca nāśayatu me jagatāmadhīśaḥ ||
    
    oṁ namo bhagavate sadāśivāya  sakalatatvātmakāya  sarvamantrasvarūpāya 
    sarvayantrādhiṣṭhitāya  sarvatantrasvarūpāya  sarvatatvavidūrāya 
    brahmarudrāvatāriṇe  nīlakaṇṭhāya  pārvatīmanoharapriyāya
    somasūryāgnilocanāya bhasmoddūlita vigrahāya  mahāmaṇi mukuṭadhāraṇāya 
    māṇikyabhūṣaṇāya  sṛśṭisthiti pralayakālaraudrāvatārāya 
    dakṣādhvaradhvaṁsakāya  mahākāla bhedanāya  mūladhāraikanilayāya 
    tatvātītāya  gaṁgādharāya  sarvadevādidevāya  ḍāśrayāya  vedāntasārāya
     trivargasādhanāya  anantakoṭi brahmāṇḍanāyakāya  ananta  vāsuki 
    takṣaka  kārkoṭaka  śaṅkha kulika  padma  mahāpadmeti aṣṭamahānāga
    kulabhūṣaṇāya  praṇavasvarūpāya  cidākāśāya  ākāśa  dik svarūpāya
     grahanakṣatramāline  sakalāya  kalaṅkarahitāya  sakalalokaikakartre
     sakalalokaikabhartre  sakalalokaikasaṁhartre  sakalalokaikagurave 
    sakalalokaikasākṣiṇe sakalanigamaguhyāya sakala vedānta pāragāya 
    sakalalokaikavarapradāya  sakalalokaikaśaṁkarāya
    sakaladuritārtibhañjanāya  sakalajagadabhayaṁkarāya  śaśāṅkaśekharāya
     śāśvatanijāvāsāya  nirākārāya  nirābhāsāya  nirāmayāya  nirmalāya 
    nirmadāya  niścintāya  nirahaṁkārāya  niraṁkuśāya  niṣkalaṅkāya
     nirguṇāya  niṣkāmāya  nirūpaplavāya  niravadyāya  nirantarāya 
    niṣkāraṇāya  nirātaṁkāya niṣprapañcāya  nissaṅgāya  nirdvandvāya
     nirādhārāya  nīrāgāya  niṣkrodhāya  nirlopāya  niṣpāpāya 
    nirbhayāya  nirvikalpāya  nirbhedāya  niṣkriyāya  nistulāya 
    nissaṁśayāya  niraṁjanāya  nirupamavibhavāya 
    nityaśuddabuddamuktaparipūrṇasaccidānandādvayāya  paramśānatasvarūpāya
     paramaśāntaprakāśāya  tejorūpāya  tejomayāya  tejo'dhipataye  jaya
    jaya rudra mahārudra  mahāraudra  bhadrāvatāra  mahābhairava 
    kālabhairava  kalpāntabhairava  kapālamālādhara  khaṭvāṅga 
    carmakhaḍgadhara  pāśāṅkuśa ḍamaru triśūla cāpa bāṇa gadā śakti
    bhiṇḍi vāla tomara musala bhuśuṇṭhi mudgara pāśa parighaśataghnī
    cakrādyāyudhabhīṣaṇākāra  sahasramukha  daṁṣṭrākarālavadana 
    vikaṭāṭṭahāsa visphāritabrahmāṇḍamaṇḍala  nāgendrakuṇḍala  nāgendrahāra 
    nāgendravalaya  nāgendracarmadhara  nāgendraniketana  mṛtyuñjaya 
    tryambaka  tripurāntaka  viśvarūpa  virūpākṣa  viśveśvara 
    vṛṣabhavāhana  viṣabhūṣaṇa  viśvatomukha  sarvatomukha  māṁ
    rakṣarakṣa  jvala jvala  prajvala prajvala  mahāmṛtyubhayaṁ 
    śamaya śamaya apamṛtyubhayaṁ  nāśaya nāśaya  rogabhayaṁ
    utsādayotsādaya  viṣasarpabhayaṁ śamaya śamaya  corān māraya māraya 
    mama śatrūn uccāṭayoccāṭaya  triśūlene vidāraya vidāraya 
    kuṭhārene bhindhi bhindhi  khaḍgena chinddi chinddi  khaṭvāṅgena
    vipodhaya vipodhaya  mama pāpaṁ śodhaya śodhaya  musalena niṣpeṣaya
    niṣpeṣaya  bāṇaiḥ saṁtāḍaya saṁtāḍaya  yakṣa rakṣāṁsi bhīṣaya
    bhīṣaya  aśeṣa bhūtān vidrāvaya vidrāvaya 
    kūṣmāṇḍabhūtavetālamārīgaṇabrahmarākṣasagaṇān saṁtrāsaya saṁtrāsaya
     mama abhayaṁ kuru kuru  narakbhayānmāṁ uddara uddara  vitrastaṁ māṁ
    āśvāsaya āśvāsaya  amṛtakaṭākṣavīkṣaṇena māṁ ālokaya ālokaya 
    saṁjīvaya saṁjīvaya  kṣuttṛṣṇārtaṁ māṁ āpyāyaya āpyāyaya  
    duḥkhāturaṁ māṁ ānandaya ānandaya  śivakavacena māṁ ācchādaya
    ācchādaya  hara hara  mṛtyuṁjaya  tryambaka  sadāśiva  paramaśiva
     namaste namaste namaḥ ||
    
            pūrvavat - hṛdayādi nyāsaḥ | pañcapūjā ||
            bhūrbhuvassuvaromiti digvimokaḥ ||
    
    (phala śrutiḥ )
    ṛṣabha uvāca -
    ityetatparamaṁ śaivaṁ kavacaṁ vyāhṛtaṁ mayā |
    sarva bādhā praśamanaṁ rahasyaṁ sarva dehinām ||
    
    yaḥ sadā dhārayenmartyaḥ śaivaṁ kavacamuttamam |
    na tasya jāyate kvāpi bhayaṁ śaṁbhoranugrahāt ||
    
    kṣīṇāyuḥ prāptamṛtyurvā mahārogahato'pi vā |
    sadyaḥ sukhamavāpnoti dīrghamāyuśca vindati ||
    
    sarvadāridrayaśamanaṁ saumāṅgalyavivardhanam |
    yo dhatte kavacaṁ śaivaṁ sa devairapi pūjyate ||
    
    mahāpātakasaṅghanātairmucyate copapātakaiḥ |
    dehānte muktimāpnoti śivavarmānubhāvataḥ ||
    
    tvamapi śraddayā vatsa śaivaṁ kavacamuttamam |
    dhārayasva mayā dattaṁ sadyaḥ śreyo hyavāpsyasi ||
    
    śrīsūta uvāca -
    ityuktvā ṛṣabho yogī tasmai pārthiva sūnave |
    dadau śaṅkhaṁ mahārāvaṁ khaḍgaṁ ca ariniṣūdanam ||
    
    punaśca bhasma saṁmantrya tadaṅgaṁ parito'spṛśat |
    gajānāṁ ṣaṭsahasrasya dviguṇasya balaṁ dadau ||
    
    bhasmaprabhāvāt saṁprāptabalaiśvarya dhṛti smṛtiḥ |
    sa rājaputraḥ śuśubhe śaradarka iva śriyā ||
    
    tamāha prāñjaliṁ bhūyaḥ sa yogī nṛpanandanam |
    eṣa khaḍgo mayā dattastapomantrānubhāvataḥ ||
    
    śitadhāramimaṁ khaḍgaṁ yasmai darśayasi sphuṭam |
    sa sadyo mriyate śatruḥ sākṣānmṛtyurapi svayam ||
    
    asya śaṅkhasya nirhrādaṁ ye śṛṇvanti  tavāhitāḥ |
    te mūrcchitāḥ patiṣyanti nyastaśastrā vicetanāḥ ||
    
    khaḍgaśaṅkhāvimau divyau parasainyavināśakau |
    ātmasainyasvapakṣāṇāṁ śauryatejovivardhanau ||
    
    etayośca prabhāvena śaivena kavacena ca |
    dviṣaṭsahasra nāgānāṁ balena mahatāpi ca ||
    
    bhasmadhāraṇa sāmarthyācchatrusainyaṁ vijeṣyase |
    prāpya siṁhāsanaṁ pitryaṁ goptāsi pṛthivīmimām ||
    
    iti bhadrāyuṣaṁ samyaganuśāsya samātṛkam |
    tābhyāṁ saṁpūjitaḥ so'tha yogī svairagatiryayau ||
    
    (iti śrīskānde mahāpurāṇe brahmottarakhaṇḍe śivakavaca prabhāva 
    varṇanaṁ nāma dvādaśo'dhyāyaḥ saṁpūrṇaḥ || )
    

Related Content

शिव कवचम - shiva kavacham.h

Amogha Shivakavacha

Amogha shivakavacha- அமோக ஷிவகவசம்

Shivakavacha Stotram

अमोघ शिवकवच - Amogha Shivakavacha