logo

|

Home >

Scripture >

scripture >

English-Script

Mahaa Mrityunjaya Stotram.h

 

  • Please send your corrections

    mahāmṛtyuñjaya stotram

    dhyānam
    
    candrārkāgnivilocanaṁ smitamukhaṁ padmadvayāntasthitaṁ
    mudrāpāśamṛgākśasatravilasatpāṇiṁ himāṁśuprabham |
    koṭīndupragalatsudhāplutatamuṁ hārādibhūṣojjvalaṁ
    kāntaṁ viśvavimohanaṁ paśupatiṁ mṛtyuñjayaṁ bhāvayet ||
    
    rudraṁ paśupatiṁ sthāṇuṁ nīlakaṇṭhamumāpatim |
    namāmi śirasā devaṁ kiṁ no mṛtyuḥ kariṣyati || 1||
    
    nīlakanṭhaṁ kālamūrttiṁ kālajñaṁ kālanāśanam |
    namāmi śirasā devaṁ kiṁ no mṛtyuḥ kariṣyati || 2||
    
    nīlakaṇṭhaṁ virūpākśaṁ nirmalaṁ nilayapradam |
    namāmi śirasā devaṁ kiṁ no mṛtyuḥ kariṣyati || 3||
    
    vāmadevaṁ mahādevaṁ lokanāthaṁ jagadgurum |
    namāmi śirasā devaṁ kiṁ no mṛtyuḥ kariṣyati || 4||
    
    devadevaṁ jagannāthaṁ deveśaṁ vṛṣabhadhvajam |
    namāmi śirasā devaṁ kiṁ no mṛtyuḥ kariṣyati || 5||
    
    tryakśaṁ caturbhujaṁ śāntaṁ jaṭāmakuṭadhāriṇam |
    namāmi śirasā devaṁ kiṁ no mṛtyuḥ kariṣyati || 6||
    
    bhasmoddhūlitasarvāṅgaṁ nāgābharaṇabhūṣitam |
    namāmi śirasā devaṁ kiṁ no mṛtyuḥ kariṣyati || 7||
    
    anantamavyayaṁ śāntaṁ akśamālādharaṁ haram |
    namāmi śirasā devaṁ kiṁ no mṛtyuḥ kariṣyati || 8||
    
    ānandaṁ paramaṁ nityaṁ kaivalyapadadāyinam |
    namāmi śirasā devaṁ kiṁ no mṛtyuḥ kariṣyati || 9||
    
    arddhanārīśvaraṁ devaṁ pārvatīprāṇanāyakam |
    namāmi śirasā devaṁ kiṁ no mṛtyuḥ kariṣyati || 10||
    
    pralayasthitikarttāramādikarttāramīśvaram |
    namāmi śirasā devaṁ kiṁ no mṛtyuḥ kariṣyati || 11||
    
    vyomakeśaṁ virūpākśaṁ candrārddhakṛtaśekharam |
    namāmi śirasā devaṁ kiṁ no mṛtyuḥ kariṣyati || 12||
    
    gaṅgādharaṁ śaśidharaṁ śaṅkaraṁ śūlapāṇinam |
    namāmi śirasā devaṁ kiṁ no mṛtyuḥ kariṣyati || 13||
    
    gaṅgādharaṁ mahādevaṁ sarvābharaṇabhūṣitam |
    namāmi śirasā devaṁ kiṁ no mṛtyuḥ kariṣyati || 6||
    
    anāthaḥ paramānantaṁ kaivalyapadagāmini |
    namāmi śirasā devaṁ kiṁ no mṛtyuḥ kariṣyati || 14||
    
    svargāpavargadātāraṁ sṛṣṭisthityantakāraṇam |
    namāmi śirasā devaṁ kiṁ no mṛtyuḥ kariṣyati || 15||
    
    kalpāyurddehi me puṇyaṁ yāvadāyurarogatām |
    namāmi śirasā devaṁ kiṁ no mṛtyuḥ kariṣyati || 16||
    
    śiveśānāṁ mahādevaṁ vāmadevaṁ sadāśivam |
    namāmi śirasā devaṁ kiṁ no mṛtyuḥ kariṣyati || 17||
    
    utpattisthitisaṁhārakartāramīśvaraṁ gurum |
    namāmi śirasā devaṁ kiṁ no mṛtyuḥ kariṣyati || 18||
    
    phalaśruti
    
    mārkaṇḍeyakṛtaṁ stotraṁ yaḥ paṭhecchivasannidhau |
    tasya mṛtyubhayaṁ nāsti nāgnicaurabhayaṁ kvacit || 19||
    
    śatāvarttaṁ prakartavyaṁ saṁkaṭe kaṣṭanāśanam |
    śucirbhūtvā pathetstotraṁ sarvasiddhipradāyakam || 20||
    
    mṛtyuñjaya mahādeva trāhi māṁ śaraṇāgatam |
    janmamṛtyujarārogaiḥ pīḍitaṁ karmabandhanaiḥ || 21||
    
    tāvakastvadgataḥ prāṇastvaccitto'haṁ sadā mṛḍa |
    iti vijñāpya deveśaṁ tryambakākhyamanuṁ japet || 23||
    
    namaḥ śivāya sāmbāya haraye paramātmane |
    praṇatakleśanāśāya yogināṁ pataye namaḥ || 24||
    
    || iti śrīmārkaṇḍeyapurāṇe mārkaṇḍeyakṛta mahāmṛtyuñjayastotraṁ
    saṁpūrṇam ||
    

Related Content

Apamrutyuharam mahaamrutyunjjaya stotram

અપમૃત્યુહરં મહામૃત્યુઞ્જય સ્તોત્રમ્ - Apamrutyuharam Mahamru

अपमृत्युहरं महामृत्युञ्जय स्तोत्रम - Apamrutyuharam Mahamrut

অপমৃত্যুহরং মহামৃত্যুঞ্জয় স্তোত্রম্ - Apamrutyuharam Mahamru

أَبَمْرُتْيُهَرَمْ مَهَامْرُتْيُنْجَيَ سْتُوتْرَمْ - Apamrut