logo

|

Home >

Scripture >

scripture >

English-Script

Shivakavacha Stotram

śrī śivāya namaḥ ..

asya śrī śivakavacastotramantrasya

brahmā ṛṣiḥ,
anuṣṭup chaṃdaḥ,
śrīsadāśivarudro devatā,
hrīṃ śaktiḥ,
raṃ kīlakam,
śrīṃ hrīṃ klīṃ bījam,
śrīsadāśivaprītyarthe śivakavacastotrajape viniyogaḥ .

atha nyāsaḥ .

oṃ namo bhagavate jvalajjvālāmāline oṃ hrāṃ sarvaśaktidhāmne īśānātmane aṃguṣṭhābhyāṃ namaḥ .
oṃ namo bhagavate jvalajjvālāmāline oṃ naṃ riṃ nityatṛptidhāmne tatpuruṣātmane tarjanībhyāṃ namaḥ .
oṃ namo bhagavate jvalajjvālāmāline oṃ maṃ ruṃ anādiśaktidhāmne aghorātmane madhyamābhyāṃ namaḥ .
oṃ namo bhagavate jvalajjvālāmāline oṃ śiṃ raiṃ svataṃtraśaktidhāmne vāmadevātmane anāmikābhyāṃ namaḥ .
oṃ namo bhagavate jvalajjvālāmāline oṃ vāṃ rauṃ aluptaśaktidhāmne sadyojātātmane kaniṣṭhikābhyāṃ namaḥ .
oṃ namo bhagavate jvalajjvālāmāline oṃ yaṃ raḥ anādi śaktidhāmne sarvātmane karatalakarapṛṣṭhābhyāṃ namaḥ .

hṛdayādi nyāsaḥ .

oṃ namo bhagavate jvalajjvālāmāline oṃ hrāṃ sarvaśaktidhāmne īśānātmane hṛdayāya namaḥ  .
oṃ namo bhagavate jvalajjvālāmāline oṃ naṃ riṃ nityatṛptidhāmne tatpuruṣātmane śirase svāhā .
oṃ namo bhagavate jvalajjvālāmāline oṃ maṃ ruṃ anādiśaktidhāmne aghorātmane śikāyai vaṣaṭ .
oṃ namo bhagavate jvalajjvālāmāline oṃ śiṃ raiṃ svataṃtraśaktidhāmne vāmadevātmane kavacāya hum .
oṃ namo bhagavate jvalajjvālāmāline oṃ vāṃ rauṃ aluptaśaktidhāmne sadyojātātmane netratrayāya vauṣaṭ .
oṃ namo bhagavate jvalajjvālāmāline oṃ yaṃ raḥ anādi śaktidhāmne sarvātmane astrāya phaṭ ..

atha dhyānam ..

vajradaṃṣṭraṃ trinayanaṃ kālakaṇṭhamariṃdamam .
sahasrakaramatyugraṃ vande śaṃbhumumāpatim ..1..

athāparaṃ sarvapurāṇaguhyaṃ niḥśeṣapāpaughaharaṃ pavitram .
jayapradaṃ sarvavipatpramocanaṃ vakṣyāmi śaivaṃ kavacaṃ hitāya te ..2..

ṛṣabha uvāca ..

namaskṛtvā mahādevaṃ viśvavyāpinamīśvaram .
vakṣye śivamayaṃ varma sarvarakṣākaraṃ nṛṇām ..3..

śucau deśe samāsīno yathāvatkalpitāsanaḥ .
jitendriyo jitaprāṇaḥ cintayecchivamavyayam ..4..

hṛtpuṇḍarīkāntarasanniviṣṭaṃ svatejasā vyāptanabho'vakāśam .
atīndriyaṃ sūkṣmamanantamādyaṃ dhyāyetparānandamayaṃ maheśam ..5..

dhyānāvadhūtākhilakarmabandhaściraṃ cidānandanimagnacetāḥ .
ṣaḍakṣaranyāsasamāhitātmā śaivena kuryātkavacena rakṣām ..6..

māṃ pātu devo'khiladevatātmā saṃsārakūpe patitaṃ gabhīre .
tannāma divyaṃ varamantramūlaṃ dhunotu me sarvamaghaṃ hṛdistham .. 7..

sarvatra māṃ rakṣatu viśvamūrtirjyotirmayānanda ghanaścidātmā .
aṇoraṇīyānuruśaktirekaḥ sa īśvaraḥ pātu bhayādaśeṣāt ..8..

yo bhūsvarūpeṇa bibharti viśvaṃ pāyātsa bhūmergiriśo'ṣṭamūrtiḥ .
yo'pāṃsvarūpeṇa nṛṇāṃ karoti sañjīvanaṃ so'vatu māṃ jalebhyaḥ ..9..

kalpāvasāne bhuvanāni dagdhvā sarvāṇi yo nṛtyati bhūrilīlaḥ .
sa kālarudro'vatu māṃ davāgnervātyādibhīterakhilācca tāpāt ..10..

pradīptavidyutkanakāvabhāso vidyāvarābhītikuṭhāra pāṇiḥ .
caturmukhastatpuruṣastrinetraḥ prācyāṃ sthito rakṣatu māmajasram ..11..

kuṭhārakheṭāṃkuśapāśaśūlakapālaḍhakkākṣa guṇāndadhānaḥ .
caturmukho nīlarucistrinetraḥ pāyādaghoro diśi dakṣiṇasyām ..12..

kundendu śaṃkhasphaṭikāvabhāso vedākṣamālāvaradābhayāṅgaḥ .
tryakṣaścaturvaktra uru prabhāvaḥ sadyo'dhijāto'vatu māṃ pratīcyām ..13..

varākṣamālā'bhayaṭaṅkahastaḥ sarojakiñjalkasamānavarṇaḥ .
trilocanaścārucaturmukho māṃ pāyādudīcyāṃ diśi vāmadevaḥ ..14..

vedābhayeṣṭāṅkuśapāśaḍhaṅka kapālaḍhakkākṣraraśūlapāṇiḥ .
sitadyutiḥ paṃcamukho'vatānmāmīśāna ūrdhvam paramaprakāśaḥ ..15..

mūrdhānamavyānmama candramaulirbhālaṃ mamāvyādatha bhālanetraḥ .
netre mamāvyājjaganetrahārī nāsāṃ sadā rakṣatu viśvanāthaḥ ..16..

pāyācchrutī me śrutigītakīrtiḥ kapolamavyātsatataṃ kapālī .
vaktram sadā rakṣatu paṃcavaktro jihvāṃ sadā rakṣatu vedajihvaḥ ..17..

kaṇṭhaṃ girīśo'vatu nīlakaṇṭhaḥ pāṇidvayaṃ pātu pinākapāṇiḥ .
dormūlamavyānmama dharmabāhurvakṣaḥsthalaṃ dakṣamakhāntako'vyāt ..18..

mamodaraṃ pātu girīndradhanvā madhyaṃ mamāvyānmadanāntakārī .
heraṃbhatāto mama pātu nābhiṃ pāyātkaṭiṃ dhūrjaṭirīśvaro me .. 19..

ūrudvayaṃ pātu kuberamitro jānudvayaṃ me jagadīśvaro'vyāt .
jaṃghāyugaṃ puṅgavaketuravyāt pādau mamāvyāt suravandyapādaḥ ..20..

maheśvaraḥ pātu dinādiyāme māṃ madhyayāme'vatu vāmadevaḥ .
trilocanaḥ pātu tṛtīyayāme vṛṣadhvajaḥ pātu dināntyayāme ..21..

pāyānniśādau śaśiśekharo māṃ gaṃgādharo rakṣatu māṃ niśīthe .
gaurīpatiḥ pātu niśāvasāne mṛtyuñjayo rakṣatu sarvakālam .. 22..

antaḥsthitaṃ rakṣatu śaṅkaro māṃ sthāṇuḥ sadā pātu bahiḥ sthitaṃ mām .
tadantare pātu patiḥ paśūnāṃ sadāśivo rakṣatu māṃ samantāt ..23..

tiṣṭhantamavyādbhuvanaikanāthaḥ pāyātvrajantaṃ pramathādhināthaḥ .
vedānta vedyo'vatu māṃ niṣaṇṇaṃ māmavyayaḥ pātu śivaḥ śayānam ..24..

mārgeṣu māṃ rakṣatu nīlakaṇṭhaḥ śailādidurgeṣu puratrayāriḥ .
araṇyavāsādimahāpravāse pāyānmṛgavyādha udāraśaktiḥ ..25..

kalpāntakālogra paṭuprakopasphuṭāṭṭahāsoccalitāṇḍakośaḥ .
ghorārisenārṇavadurnivāra mahābhayādrakṣatu vīrabhadraḥ ..26..

patyaśvamātaṅgaghaṭāvarūthasahasra lakṣāyuta koṭibhīṣaṇam .
akṣauhiṇīnāṃ śatamātatāyināṃ chindyānmṛḍo ghorakuṭhāradhārayā ..27..

nihantu dasyūnpralayānalārcirjvalattriśūlaṃ tripurāntakasya .
śārdūlasiṃharkṣavṛkādihiṃsrān santrāsayatvīśadhanuḥ pinākaḥ ..28..

duḥsvapna duḥśakuna durgati daurmanasya durbhikṣa durvyasana duḥsaha duryaśāṃsi.
utpāta tāpa viṣabhītimasadgrahārtimvyādhīṃśca nāśayatu me jagatāmadhīśaḥ ..29..

oṃ namo bhagavate sadāśivāya sakalatattvātmakāya sarvamantrasvarūpāya
sarvayantrādhiṣṭhitāya sarvatantrasvarūpāya sarvatattvavidūrāya brahmarudrāvatāriṇe
nīlakaṇṭhāya pārvatīmanoharapriyāya somasūryāgnilocanāya bhasmoddhūlitavigrahāya
mahāmaṇimukuṭadhāraṇāya māṇikyabhūṣaṇāya sruṣṭisthitipral̤ayakālaraudrāvatārāya
dakṣādhvaradhvaṃsakāya mahākālamedanāya mūlādhāraikanilayāya tattvātītāya
gaṅgādharāya sarvadevādhidevāya ṣaḍāśrayāya vedāntasārāya
trivargasādhanāyānantakoṭibrahmāṇḍanāyakāyānanta vāsuki takṣaka kārkoṭaka
śaṃkha kulika padma mahāpadmetyaṣṭa mahānāgakulabhūṣaṇāya praṇavasvarūpāya
cidākāśāyākāśādisvarūpāya grahanakṣatramāline sakalāya kal̤aṅkarahitāya
sakalalokaikakartre sakalalokaikabhartre sakalalokaika saṃhartre sakalalokaikagurave
sakalalokaikasākṣiṇe sakalanigamaguhyāya sakalavedāntapāragāya sakalalokaikavarapradāya
sakalalokaikaśaṅkarāya śaśāṅkaśekharāya śāśvatanijāvāsāya nirābhāsāya
nirāmayāya nirmalāya nirlobhāya nirmadāya niścintāya nirahaṅkārāya niraṅkuśāya
niṣkal̤aṅkāya nirguṇāya niṣkāmāya nirupaplavāya niravadyāya nirantarāya niṣkāraṇāya
nirātaṅkāya niṣprapañcāya niḥsaṃgāya nirdvandvāya nirādhārāya nīrāgāya niṣkrodhāya
nirmalāya niṣpāpāya nirbhayāya nirvikalpāya nirbhedāya niṣkriyāya nistulāya niḥsaṃśayāya
nirañjanāya nirupamavibhavāya nityaśuddhabuddhaparipūrṇasaccidānandādvayāya paramaśāntasvarūpāya
tejorūpāya tejomayāya jaya jaya rudra mahāraudra mahābhadrāvatāra mahābhairava kālabhairava
kalpāntabhairava kapālamālādhara khaṭvāṃga khaḍga carma pāśāṃkuśa ḍamaruka śūla cāpa
bāṇa gadā śakti bhiṇḍipāla tomara musala mudgara pāśa parigha bhuśuṇḍi śataghni cakrāyudha
bhīṣaṇakara sahasramukha daṃṣṭrākarāl̤avadana vikaṭāṭṭahāsa visphārita brahmāṇḍamaṇḍala
nāgendrakuṇḍala nāgendrahāra nāgendravalaya nāgendracarmadhara mṛtyuñjaya tryaṃbaka tripurāntaka
viśvarūpa virūpākṣa viśveśvara vṛṣabhavāhana viṣavibhūṣaṇa viśvatomukha sarvatomukha rakṣa
rakṣa māṃ jvala jvala mahāmṛtyumapamṛtyubhayaṃ nāśaya nāśaya  corabhayamutsādayotsādaya
viṣasarpabhayaṃ śamaya śamaya corānmāraya māraya mama śatrūnuccāṭayoccāṭaya triśūlena
vidāraya vidāraya kuṭhāreṇa bhindhi bhindhi khaḍgena chindhi chindhi khaṭvāṅgena vipothaya vipothaya
susalena niṣpeṣaya niṣpeṣaya bāṇaiḥ santāḍaya santāḍaya rakṣāṃsi bhīṣaya bhīṣaya
śeṣabhūtāni vidrāvaya vidrāvaya kūṣmāṇḍa vetāl̤a mārīca brahmarākṣasagaṇān santrāsaya
santrāsaya mamābhayaṃ kuru kuru vitrastaṃ māmāśvāsayāśvāsaya narakamahābhayānmāmuddhārayoddhāraya
amṛtakaṭākṣa vīkṣaṇena mām sañjīvaya sañjīvaya kṣutṛḍbhyāṃ māmāpyāyayāpyāyaya duḥkhāturaṃ
māmānandayānandaya śivakavacena māmācchādayācchādaya mṛtyuñjaya tryaṃbaka sadāśiva namaste namaste .

ṛṣabha uvāca ..

ityetatkavacaṃ śaivaṃ varadaṃ vyāhṛtaṃ mayā .
sarvabādhā praśamanaṃ rahasyaṃ sarvadehinām .. 30..

yaḥ sadā dhārayenmartyaḥ śaivaṃ kavacamuttamam.
na tasya jāyate kvāpi bhayaṃ śaṃbhoranugrahāt ..31..

kṣīṇāyuḥ prāptamṝtyurvā mahārogahato'pi vā .
sadyaḥ sukhamavāpnoti dīrghamāyuśca vindati .. 32..

sarvadāridraśamanaṃ saumaṃgalyavivardhanam .
yo dhatte kavacaṃ śaivaṃ sa devairapi pūjyate .. 33..

mahāpātakasaṃghātairmucyate copapātakaiḥ .
dehānte muktimāpnoti śivavarmānubhāvataḥ ..34..

tvamapi śraddhayā vatsa śaivaṃ kavacasuttamam .
dhārayasva mayā dattaṃ sadyaḥ śreyo hyavāpsyasi .. 35..

sūta uvāca ..

ityuktvā ṛṣabho yogī tasmai pārthivasūnave .
dadau śaṃkhaṃ mahārāvaṃ khaḍgaṃ cāriniṣūdanam ..36..

punaśca bhasma saṃmantrya tadaṅgaṃ parito'spṛśat .
gajānāṃ ṣaṭsahasrasya triguṇasya balaṃ dadau ..37..

bhasmaprabhāvātsaṃprāpta balaiśvarya dhṛti smṛtiḥ .
sa rājaputraḥ śuśubhe śaradarka iva śriyā..38..

tamāha prāñjaliṃ bhūyaḥ sa yogī nṛpanandanam .
eṣa khaḍgo mayā dattastapomantrānubhāvitaḥ ..39..

śitadhāramimaṃ khaḍgaṃ yasmai darśayase sphuṭam .
sa sadyo mriyate śatruḥ sākṣānmṛtyurapi svayam ..40..

asya śaṃkhasya nirhrādaṃ ye śṛṇvanti tavāhitāḥ .
te mūrcchitāḥ patiṣyanti nyastaśastrā vicetanāḥ ..41..

khaḍgaśaṅkhāvimau divyau paramanyau vināśinau .
ātmasainya svapakṣāṇāṃ śauryatejovivardhanau ..42..

etayośca prabhāveṇa śaivena kavacena ca .
dviṣaṭsahasranāgānāṃ balena mahatāpi ca .. 43..

bhasma dhāraṇasāmarthyācchatrusainyaṃ vijeṣyasi .
prāpta siṃhāsanaṃ pitryaṃ goptāsi pṛthivīmimām ..44..

iti bhadrāyuṣaṃ samyaganuśāsya samātṛkam .
tābhyāṃ saṃpūjitaḥ so'tha yogī svairagatiryayau ..45..

iti śrīskandapurāṇe brahmottarakhaṇḍe śivakavacastotraṃ saṃpūrṇam ..

Related Content

Sundaramurthy Swamigal - Thevaram - Thiruchchorruththurai

Sundaramurthy Swamigal - Thevaram - Thirukkazumalam

आर्तिहर स्तोत्रम - Artihara stotram

शिव प्रातः स्मरण स्तोत्रम - shiva praataH smaraNa stotram

श्री शिवापराधक्षमापण स्तोत्रम - Shivaaparaadhakshamaapana