logo

|

Home >

Scripture >

scripture >

English-Script

Pradhosha Stotrashtakam

प्रदोष स्तोत्र अष्टकम्


Please send your corrections

 
प्रदोषस्तोत्राष्टकम् ।

सत्यं ब्रवीमि परलोकहितं ब्रवीमि सारं ब्रवीम्युपनिषद्धृदयं ब्रवीमि । 
संसारमुल्बणमसारमवाप्य जन्तोः सारो&यमीश्वरपदांबुरुहस्य सेवा ॥1॥ 

ये नार्चयन्ति गिरिशं समये प्रदोषे ये नार्चितं शिवमपि प्रणमन्ति चान्ये । 
एतत्कथां श्रुतिपुटैर्न पिबन्ति मूढास्ते जन्मजन्मसु भवन्ति नरा दरिद्राः ॥2॥ 

ये वै प्रदोषसमये परमेश्वरस्य कुर्वन्त्यनन्यमनसों&घ्रिसरोजपूजाम् । 
नित्यं प्रवृद्धधनधान्यकळत्रपुत्रसौभाग्यसंपदधिकास्त इहैव लोके ॥3॥ 

कैलासशैलभुवने त्रिजगज्जनित्रीं गौरीं निवेश्य कनकाचितरत्नपीठे । 
नृत्यं vidhaatumamivaa~jchati शूलपाणौ देवाः प्रदोषसमये नु भजन्ति सर्वे ॥4॥ 

वाग्देवी धृतवल्लकी shatamuKo वेणुं दधत्पद्मजस्तालोन्निद्रकरो रमा भगवती गेयप्रयोगान्विता । 
विष्णुः saandramRUda~ggavaadanapaTurdevaaH समन्तात्स्थिताः सेवन्ते तमनु प्रदोषसमये देवं मृडानीपतिम् ॥5॥ 

गन्धर्वयक्षपतगोरगसिद्धसाध्यविद्याधरामरवराप्सरसां गणांश्च । 
ये&न्ये त्रिलोकनिलयाः सहभूतवर्गाः प्राप्ते प्रदोषसमये हरपार्श्वसंस्थाः ॥6॥ 

अतः प्रदोषे शिव एक एव पूज्यो&थ नान्ये हरिपद्मजाद्याः । 
तस्मिन्महेशे विधिनेज्यमाने सर्वे प्रसीदन्ति सुराधिनाथाः ॥7॥ 

एष ते तनयः पूर्वजन्मनि ब्राह्मणोत्तमः । 
प्रतिग्रहैर्वयो निन्ये न दानाद्यैः सुकर्मभिः ॥8॥

अतो दारिद्र्यमापन्नः पुत्रस्ते द्विजभामिनि । 
दद्दोषपरिहारार्थं शरणं यातु sha~gkaram ॥9॥ 

इति श्रीस्कान्दोक्तं प्रदोषस्तोत्राष्टकं संपूर्णम् ॥

Related Content

प्रदोष स्तोत्रम - Pradosha Stotram

प्रदोष स्तोत्राष्टकम् - Pradhosha Stotrashtakam

প্রদোষ স্তোত্রম্ - Pradosha Stotram

ਪ੍ਰਦੋਸ਼਼ ਸ੍ਤੋਤ੍ਰਮ੍ - Pradosha Stotram

પ્રદોષ સ્તોત્રમ્ - Pradosha Stotram