logo

|

Home >

Scripture >

scripture >

English-Script

Tattvaryastavam Hymn on Lord Nataraja at Chidambaram

 

  • This Page is courtesy of Sanskrit Documents List. Please send your corrections

    tattvAryAstavaH Hymn on Lord Nataraja at Chidambaram
    तत्त्वार्यास्तवः

    शिवकामसुन्दरीशं शिवगङ्गातीरकल्पितनिवेशम् .
    शिवमाश्रये द्युकेशं शिवमिच्छन्मा वपुष्यभिनिवेशम् .. 1..
    
    गीर्वाणचक्रवर्ती गीश्चेतोमार्गदूरतोवर्ती .
    भक्ताशयानुवर्ती भवतु नटेशोऽखिलामयनिवर्ती .. 2..
    
    वैयाघ्रपादभाग्यं वैयाघ्रं चर्म कंचन वसानम् .
    वैयाकरणफणीड्यं वैयासिक्या गिरा स्तुतं प्रणुमः .. 3..
    
    हाटकसभानिवासः शाटकतापन्नसकलहरिदन्तः .
    घोटकनिगमो मायानाटकसाक्षी जगत्पतिर्जयति .. 4..
    
    शैलूषराजमाद्यं मालूरप्रसवमालिकाभरणम् .
    पीलूपमोऽन्धुजीर्यच्छालूराभः कथं विजानीयाम् .. 5..
    
    कनकसभैकनिकेतं कठिनपुराणोक्तिसारसंकेतम् .
    नाराधयन्ति के तं नारायण्या युतं स्वतोकेतम् .. 6..
    
    तिल्लवने क्षुल्लवने पल्लवसंभिन्नफुल्लपुष्पघने .
    चिल्लहरीमुल्ललयन् वल्लभया भिल्लतल्लजो नटति .. 7..
    
    वैराजहृत्सरोजे वैराजाद्यैः स सामभिः स्तव्यः .
    वैराग्यादिगुणाढ्यैः वैराद्युत्सृज्य दृश्यते नृत्यन् .. 8..
    
    ढक्कानिनदैः सूत्राण्यङ्गदनादैरहो महद्भाष्यम् .
    व्याकरणस्य विवृण्वन् नृत्यति भृत्यान् कृतार्थयन् मर्त्यान् .. 9..
    
    नटनायक नटनाय क इह सुकृती नो तव स्पृहयेत् .
    man~julatAma~njulatAmahite वस्तुं च तिल्लवने .. 10..
    
    अतिदुरितोत्तारकृते चिरधृतहर्षः सभापतिः सद्यः .
    अगणेयाघघनं मामासाद्यानन्दमेदुरो नटति .. 11..
    
    मत्पादलग्नजनतामुद्धर्तास्मीति चित्सभानाथः .
    ताण्डवमिषोद्धृतैकसवाङ्घ्रिः सर्वान् विबोधयति .. 12..
    
    आपन्नलोकपालिनि कपालिनि स्त्रीकृताङ्गपालिनि मे .
    शमितविधिश्रीशरणे शरणा धीरस्तु चित्सभाशरणे .. 13..
    
    भिक्षुर्महेश्वरोऽपि श्रुत्या प्रोक्तः शिवोऽप्युग्रः .
    अपि भवहारी च भवो नटोऽपि चित्रं सभानाथः .. 14..
    
    नृत्यन्नटेशमौलित्वङ्गद्गङ्गातरङ्गशीकरिणः .
    भूषाहिपीतशिष्टाः पुनन्तु मां तिल्लवनवाताः .. 15..
    
    कनकसभासम्राजो नटनारम्भे झलंझलंझलिति .
    मञ्जीरमञ्जुनिनदा ध्वनियुः श्रोत्रे कदा नु मम .. 16..
    
    पर्वतराजतनूजाकुचतटसंक्रान्तकुङ्कुमोन्मिश्राः .
    नटनार्भटीविधूता भूतिकणास्ते स्पृशेयुरपि मेऽङ्गम् .. 17..
    
    नटनोच्चलत्कपालामर्दितचन्द्रक्षरत्सुधामिलिताः .
    आदिनटमौलितटिनीपृषतो गोत्रेऽत्र मे स्खलेयुः किम् .. 18..
    
    पश्यानि सभाधीशं कदा नु तं मूर्धनि सभाधीशम् .
    यः क्षयरसिकं कालं जितवान् धत्ते च शिरसि कङ्कालम् .. 19..
    
    तनुजायातनुजायासक्तानां दुर्लभं सभानाथम् .
    नगतनया नगतनया वशयति दत्त्वा शरीरार्धम् .. 20..
    
    आनन्दताण्डवं यस्तवेश पश्येन्न चापि नृगणे यः .
    स च स च न चन्द्रमौले विद्वद्भिर्जन्मवत्सु विगणेयः .. 21..
    
    कामपरवशं कृत्वा कामपरवशं त्वकृत्वा माम् .
    कनकसभां गमयसि रे कनकसभां हा न यापयसि .. 22..
    
    नटनं विहाय शंभोर्घटनं पीनस्तनीभिराशास्से .
    अटनं भवे दुरन्ते विट नन्दसि न स्वभूमसुखम् .. 23..
    
    कलितभवलङ्घनानां किं करैव चित्सुखघनानाम् .
    सुमुदां सापघनानां शिवकामेश्याः कृपामृतघनानाम् .. 24..
    
    निनिलीये मायायां न विलिये वा शुचा परं लीये .
    आनन्दसीमनि लसत्तिल्लवनीधामनि स्वभूमनि तु .. 25..
    
    अधिहेमसभं प्रसभं बिसभङ्गवदान्यधन्यरुचम् .
    श्रुतगलगरलं सरलं निरतं भक्तावने भजे देवम् .. 26..
    
    सभया चित्सभयासीन्माया मायाप्रबोधशीतरुचेः .
    सुहिता धीः सुहिता मे सोमा सोमार्धधारिणी मूर्तिः .. 27..
    
    पत्या हेमसभायाः सत्यानन्दैकचिद्वपुषा .
    कत्यार्ता न त्राता नृत्यायत्तेन मादृशा मर्त्याः .. 28..
    
    भजतां मुमुक्षया त्वां नटेश लभयास्त्रयः पुमर्थाश्च .
    फललिप्सयाम्रभाजां छायासौरभ्यमाधव्य इव .. 29..
    
    कञ्चुकपञ्चकनद्धं नटयसि मां किं नटेश नाटयसि .
    नटसि निरावृतिसुखितो जहि मायां त्वादृशोऽहमपि तत् स्याम् .. 30..
    
    आस्तां नटेश तद्यन्नटति भवानम्बरे निरालम्बे .
    त्वन्नटनेऽपि हि नटनं वेदपुरानागमाः समादधति .. 31..
    
    वेधसि सर्वाधीशेऽमेधसि वा मादृशे सरूपकृता .
    रोधसि शिवगङ्गाया बोधसिरा काचिदुल्लसति .. 32..
    
    हट्टायितं विमुक्तेः कुट्टाकं तं भजामि मायायाः .
    भट्टारकं सभायाः किट्टात्मन्यङ्गके त्यजन्ममताम् .. 33..
    
    श्रीमच्चिदम्बरेशादन्यत्रानन्दताण्डवासक्तात् .
    ब्राह्मं लक्षणमास्ते कुत्रचिदानन्दरूपता देवे .. 34..
    
    क्षुल्लककामकृतेऽपि त्वत्सेवा स्याद्विमुक्तिमपि दात्री .
    पीतामृतोऽप्युदन्याशान्त्यै स्याच्चित्सभाधिपामर्त्यः .. 35..
    
    सत्यं सत्यं गत्यन्तरमुत्सृज्य ते पदापात्यम् .
    अत्यन्तार्तं भृत्यं न त्यज नित्यं नटेश मां पाहि .. 36..
    
    षट्त्रिंशता तत्त्वमयीभिराभिः सोपानभूताभिरुमासहायम् .
    आर्याभिराद्यं परतत्त्वभूतं चिदम्बरानन्दनटं भजध्वम् .. 37..
    
            .. इति श्रीतत्त्वार्यास्तवः संपूर्णः..
    

Related Content

तत्त्वार्यास्तवः - Tattvaryastavah Hymn on Lord Nataraja a

শিৱ স্তৱঃ - shiva stavah

A Synopsis of The Lectures on the Saivagamas By Mr. V. V. Ra

Ettam Thandhiram

Saiva Siddhanta Tatva Prakasam Catechism