logo

|

Home >

Scripture >

scripture >

English-Script

Mritasanjivana Stotram

 

  • Please send your corrections

    मृतसन्जीवन स्तोत्रम्

    एवमारध्य गौरीशं देवं मृत्य्ञ्जयमेश्वरं ।
    मृतसञ्जीवनं नाम्ना कवचं प्रजपेत् सदा ॥
    
    सारात् सारतरं पुण्यं गुह्याद्गुह्यतरं शुभं ।
    महादेवस्य कवचं मृतसञ्जीवनामकं ॥
    
    समाहितमना भूत्वा शृणुष्व कवचं शुभं ।
    शृत्वैतद्दिव्य कवचं रहस्यं कुरु सर्वदा ॥
    
    वराभयकरो यज्वा सर्वदेवनिषेवितः ।
    मृत्युञ्जयो महादेवः प्राच्यां मां पातु सर्वदा ॥
    
    दधाअनः शक्तिमभयां त्रिमुखं षड्भुजः प्रभुः ।
    सदाशिवोऽग्निरूपी मामाग्नेय्यां पातु सर्वदा ॥
    
    अष्टदसभुजोपेतो दण्डाभयकरो विभुः ।
    यमरूपि महादेवो दक्षिणस्यां सदावतु ॥
    
    खड्गाभयकरो धीरो रक्षोगणनिषेवितः ।
    रक्षोरूपी महेशो मां नैरृत्यां सर्वदावतु ॥
    
    पाशाभयभुजः सर्वरत्नाकरनिषेवितः ।
    वरुणात्मा महादेवः पश्चिमे मां सदावतु ॥
    
    गदाभयकरः प्राणनायकः सर्वदागतिः ।
    वायव्यां मारुतात्मा मां शङ्करः पातु सर्वदा ॥
    
    शङ्खाभयकरस्थो मां नायकः परमेश्वरः ।
    सर्वात्मान्तरदिग्भागे पातु मां शङ्करः प्रभुः ॥
    
    शूलाभयकरः सर्वविद्यानमधिनायकः ।
    ईशानात्मा तथैशान्यां पातु मां परमेश्वरः ॥
    
    ऊर्ध्वभागे ब्रःमरूपी विश्वात्माऽधः सदावतु ।
    शिरो मे शङ्करः पातु ललाटं चन्द्रशेखरः ॥
    
    भूमध्यं सर्वलोकेशस्त्रिणेत्रो लोचनेऽवतु ।
    भ्रूयुग्मं गिरिशः पातु कर्णौ पातु महेश्वरः ॥
    
    नासिकां मे महादेव ओष्ठौ पातु वृषध्वजः ।
    जिह्वां मे दक्षिणामूर्तिर्दन्तान्मे गिरिशोऽवतु ॥
    
    मृतुय्ञ्जयो मुखं पातु कण्ठं मे नागभूषणः ।
    पिनाकि मत्करौ पातु त्रिशूलि हृदयं मम ॥
    
    पञ्चवक्त्रः स्तनौ पातु उदरं जगदीश्वरः ।
    नाभिं पातु विरूपाक्षः पार्श्वौ मे पार्वतीपतिः ॥
    
    कटद्वयं गिरीशौ मे पृष्ठं मे प्रमथाधिपः ।
    गुह्यं महेश्वरः पातु ममोरू पातु भैरवः ॥
    
    जानुनी मे जगद्दर्ता जङ्घे मे जगदम्बिका ।
    पादौ मे सततं पातु लोकवन्द्यः सदाशिवः ॥
    
    गिरिशः पातु मे भार्यां भवः पातु सुतान्मम ।
    मृत्युञ्जयो ममायुष्यं चित्तं मे गणनायकः ॥
    
    सर्वाङ्गं मे सदा पातु कालकालः सदाशिवः ।
    एतत्ते कवचं पुण्यं देवतानां च दुर्लभम् ॥
    
    मृतसञ्जीवनं नाम्ना महादेवेन कीर्तितम् ।
    सह्स्रावर्तनं चास्य पुरश्चरणमीरितम् ॥
    
    यः पठेच्छृणुयान्नित्यं श्रावयेत्सु समाहितः ।
    सकालमृत्युं निर्जित्य सदायुष्यं समश्नुते ॥
    
    हस्तेन वा यदा स्पृष्ट्वा मृतं सञ्जीवयत्यसौ ।
    आधयोव्याध्यस्तस्य न भवन्ति कदाचन ॥
    
    कालमृयुमपि प्राप्तमसौ जयति सर्वदा ।
    अणिमादिगुणैश्वर्यं लभते मानवोत्तमः ॥
    
    युद्दारम्भे पठित्वेदमष्टाविशतिवारकं ।
    युद्दमध्ये स्थितः शत्रुः सद्यः सर्वैर्न दृश्यते ॥
    
    न ब्रह्मादीनि चास्त्राणि क्षयं कुर्वन्ति तस्य वै ।
    विजयं लभते देवयुद्दमध्येऽपि सर्वदा ॥
    
    प्रातरूत्थाय सततं यः पठेत्कवचं शुभं ।
    अक्षय्यं लभते सौख्यमिह लोके परत्र च ॥
    
    सर्वव्याधिविनिर्मृक्तः सर्वरोगविवर्जितः ।
    अजरामरणो भूत्वा सदा षोडशवार्षिकः ॥
    
    विचरव्यखिलान् लोकान् प्राप्य भोगांश्च दुर्लभान् ।
    तस्मादिदं महागोप्यं कवचम् समुदाहृतम् ॥
    
    मृतसञ्जीवनं नाम्ना देवतैरपि दुर्लभम् ॥
    
      || इति वसिष्ठ कृत मृतसञ्जीवन स्तोत्रम् ॥
    
  •  

Related Content